तिङन्तावली ?गञ्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगञ्जति गञ्जतः गञ्जन्ति
मध्यमगञ्जसि गञ्जथः गञ्जथ
उत्तमगञ्जामि गञ्जावः गञ्जामः


आत्मनेपदेएकद्विबहु
प्रथमगञ्जते गञ्जेते गञ्जन्ते
मध्यमगञ्जसे गञ्जेथे गञ्जध्वे
उत्तमगञ्जे गञ्जावहे गञ्जामहे


कर्मणिएकद्विबहु
प्रथमगज्यते गज्येते गज्यन्ते
मध्यमगज्यसे गज्येथे गज्यध्वे
उत्तमगज्ये गज्यावहे गज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगञ्जत् अगञ्जताम् अगञ्जन्
मध्यमअगञ्जः अगञ्जतम् अगञ्जत
उत्तमअगञ्जम् अगञ्जाव अगञ्जाम


आत्मनेपदेएकद्विबहु
प्रथमअगञ्जत अगञ्जेताम् अगञ्जन्त
मध्यमअगञ्जथाः अगञ्जेथाम् अगञ्जध्वम्
उत्तमअगञ्जे अगञ्जावहि अगञ्जामहि


कर्मणिएकद्विबहु
प्रथमअगज्यत अगज्येताम् अगज्यन्त
मध्यमअगज्यथाः अगज्येथाम् अगज्यध्वम्
उत्तमअगज्ये अगज्यावहि अगज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगञ्जेत् गञ्जेताम् गञ्जेयुः
मध्यमगञ्जेः गञ्जेतम् गञ्जेत
उत्तमगञ्जेयम् गञ्जेव गञ्जेम


आत्मनेपदेएकद्विबहु
प्रथमगञ्जेत गञ्जेयाताम् गञ्जेरन्
मध्यमगञ्जेथाः गञ्जेयाथाम् गञ्जेध्वम्
उत्तमगञ्जेय गञ्जेवहि गञ्जेमहि


कर्मणिएकद्विबहु
प्रथमगज्येत गज्येयाताम् गज्येरन्
मध्यमगज्येथाः गज्येयाथाम् गज्येध्वम्
उत्तमगज्येय गज्येवहि गज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगञ्जतु गञ्जताम् गञ्जन्तु
मध्यमगञ्ज गञ्जतम् गञ्जत
उत्तमगञ्जानि गञ्जाव गञ्जाम


आत्मनेपदेएकद्विबहु
प्रथमगञ्जताम् गञ्जेताम् गञ्जन्ताम्
मध्यमगञ्जस्व गञ्जेथाम् गञ्जध्वम्
उत्तमगञ्जै गञ्जावहै गञ्जामहै


कर्मणिएकद्विबहु
प्रथमगज्यताम् गज्येताम् गज्यन्ताम्
मध्यमगज्यस्व गज्येथाम् गज्यध्वम्
उत्तमगज्यै गज्यावहै गज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगञ्जिष्यति गञ्जिष्यतः गञ्जिष्यन्ति
मध्यमगञ्जिष्यसि गञ्जिष्यथः गञ्जिष्यथ
उत्तमगञ्जिष्यामि गञ्जिष्यावः गञ्जिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगञ्जिष्यते गञ्जिष्येते गञ्जिष्यन्ते
मध्यमगञ्जिष्यसे गञ्जिष्येथे गञ्जिष्यध्वे
उत्तमगञ्जिष्ये गञ्जिष्यावहे गञ्जिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगञ्जिता गञ्जितारौ गञ्जितारः
मध्यमगञ्जितासि गञ्जितास्थः गञ्जितास्थ
उत्तमगञ्जितास्मि गञ्जितास्वः गञ्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजगञ्ज जगञ्जतुः जगञ्जुः
मध्यमजगञ्जिथ जगञ्जथुः जगञ्ज
उत्तमजगञ्ज जगञ्जिव जगञ्जिम


आत्मनेपदेएकद्विबहु
प्रथमजगञ्जे जगञ्जाते जगञ्जिरे
मध्यमजगञ्जिषे जगञ्जाथे जगञ्जिध्वे
उत्तमजगञ्जे जगञ्जिवहे जगञ्जिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगज्यात् गज्यास्ताम् गज्यासुः
मध्यमगज्याः गज्यास्तम् गज्यास्त
उत्तमगज्यासम् गज्यास्व गज्यास्म

कृदन्त

क्त
गञ्जित m. n. गञ्जिता f.

क्तवतु
गञ्जितवत् m. n. गञ्जितवती f.

शतृ
गञ्जत् m. n. गञ्जन्ती f.

शानच्
गञ्जमान m. n. गञ्जमाना f.

शानच् कर्मणि
गज्यमान m. n. गज्यमाना f.

लुडादेश पर
गञ्जिष्यत् m. n. गञ्जिष्यन्ती f.

लुडादेश आत्म
गञ्जिष्यमाण m. n. गञ्जिष्यमाणा f.

तव्य
गञ्जितव्य m. n. गञ्जितव्या f.

यत्
गञ्ज्य m. n. गञ्ज्या f.

अनीयर्
गञ्जनीय m. n. गञ्जनीया f.

लिडादेश पर
जगञ्ज्वस् m. n. जगञ्जुषी f.

लिडादेश आत्म
जगञ्जान m. n. जगञ्जाना f.

अव्यय

तुमुन्
गञ्जितुम्

क्त्वा
गञ्जित्वा

ल्यप्
॰गज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria