तिङन्तावली
गवेष्
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
गवेषते
गवेषेते
गवेषन्ते
मध्यम
गवेषसे
गवेषेथे
गवेषध्वे
उत्तम
गवेषे
गवेषावहे
गवेषामहे
कर्मणि
एक
द्वि
बहु
प्रथम
गवेष्यते
गवेष्येते
गवेष्यन्ते
मध्यम
गवेष्यसे
गवेष्येथे
गवेष्यध्वे
उत्तम
गवेष्ये
गवेष्यावहे
गवेष्यामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अगवेषत
अगवेषेताम्
अगवेषन्त
मध्यम
अगवेषथाः
अगवेषेथाम्
अगवेषध्वम्
उत्तम
अगवेषे
अगवेषावहि
अगवेषामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अगवेष्यत
अगवेष्येताम्
अगवेष्यन्त
मध्यम
अगवेष्यथाः
अगवेष्येथाम्
अगवेष्यध्वम्
उत्तम
अगवेष्ये
अगवेष्यावहि
अगवेष्यामहि
विधिलिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
गवेषेत
गवेषेयाताम्
गवेषेरन्
मध्यम
गवेषेथाः
गवेषेयाथाम्
गवेषेध्वम्
उत्तम
गवेषेय
गवेषेवहि
गवेषेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
गवेष्येत
गवेष्येयाताम्
गवेष्येरन्
मध्यम
गवेष्येथाः
गवेष्येयाथाम्
गवेष्येध्वम्
उत्तम
गवेष्येय
गवेष्येवहि
गवेष्येमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
गवेषताम्
गवेषेताम्
गवेषन्ताम्
मध्यम
गवेषस्व
गवेषेथाम्
गवेषध्वम्
उत्तम
गवेषै
गवेषावहै
गवेषामहै
कर्मणि
एक
द्वि
बहु
प्रथम
गवेष्यताम्
गवेष्येताम्
गवेष्यन्ताम्
मध्यम
गवेष्यस्व
गवेष्येथाम्
गवेष्यध्वम्
उत्तम
गवेष्यै
गवेष्यावहै
गवेष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
गवेषिष्यति
गवेषिष्यतः
गवेषिष्यन्ति
मध्यम
गवेषिष्यसि
गवेषिष्यथः
गवेषिष्यथ
उत्तम
गवेषिष्यामि
गवेषिष्यावः
गवेषिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
गवेषिष्यते
गवेषिष्येते
गवेषिष्यन्ते
मध्यम
गवेषिष्यसे
गवेषिष्येथे
गवेषिष्यध्वे
उत्तम
गवेषिष्ये
गवेषिष्यावहे
गवेषिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
गवेषिता
गवेषितारौ
गवेषितारः
मध्यम
गवेषितासि
गवेषितास्थः
गवेषितास्थ
उत्तम
गवेषितास्मि
गवेषितास्वः
गवेषितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जगवेष
जगवेषतुः
जगवेषुः
मध्यम
जगवेषिथ
जगवेषथुः
जगवेष
उत्तम
जगवेष
जगवेषिव
जगवेषिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जगवेषे
जगवेषाते
जगवेषिरे
मध्यम
जगवेषिषे
जगवेषाथे
जगवेषिध्वे
उत्तम
जगवेषे
जगवेषिवहे
जगवेषिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
गवेष्यात्
गवेष्यास्ताम्
गवेष्यासुः
मध्यम
गवेष्याः
गवेष्यास्तम्
गवेष्यास्त
उत्तम
गवेष्यासम्
गवेष्यास्व
गवेष्यास्म
कृदन्त
क्त
गवेष्ट
m.
n.
गवेष्टा
f.
क्तवतु
गवेष्टवत्
m.
n.
गवेष्टवती
f.
शानच्
गवेषमाण
m.
n.
गवेषमाणा
f.
शानच् कर्मणि
गवेष्यमाण
m.
n.
गवेष्यमाणा
f.
लुडादेश पर
गवेषिष्यत्
m.
n.
गवेषिष्यन्ती
f.
लुडादेश आत्म
गवेषिष्यमाण
m.
n.
गवेषिष्यमाणा
f.
तव्य
गवेषितव्य
m.
n.
गवेषितव्या
f.
यत्
गवेष्य
m.
n.
गवेष्या
f.
अनीयर्
गवेषणीय
m.
n.
गवेषणीया
f.
लिडादेश पर
जगवेष्वस्
m.
n.
जगवेषुषी
f.
लिडादेश आत्म
जगवेषाण
m.
n.
जगवेषाणा
f.
अव्यय
तुमुन्
गवेषितुम्
क्त्वा
गवेष्ट्वा
ल्यप्
॰गवेष्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023