तिङन्तावली गवेष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगवेषयति गवेषयतः गवेषयन्ति
मध्यमगवेषयसि गवेषयथः गवेषयथ
उत्तमगवेषयामि गवेषयावः गवेषयामः


आत्मनेपदेएकद्विबहु
प्रथमगवेषयते गवेषयेते गवेषयन्ते
मध्यमगवेषयसे गवेषयेथे गवेषयध्वे
उत्तमगवेषये गवेषयावहे गवेषयामहे


कर्मणिएकद्विबहु
प्रथमगवेष्यते गवेष्येते गवेष्यन्ते
मध्यमगवेष्यसे गवेष्येथे गवेष्यध्वे
उत्तमगवेष्ये गवेष्यावहे गवेष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगवेषयत् अगवेषयताम् अगवेषयन्
मध्यमअगवेषयः अगवेषयतम् अगवेषयत
उत्तमअगवेषयम् अगवेषयाव अगवेषयाम


आत्मनेपदेएकद्विबहु
प्रथमअगवेषयत अगवेषयेताम् अगवेषयन्त
मध्यमअगवेषयथाः अगवेषयेथाम् अगवेषयध्वम्
उत्तमअगवेषये अगवेषयावहि अगवेषयामहि


कर्मणिएकद्विबहु
प्रथमअगवेष्यत अगवेष्येताम् अगवेष्यन्त
मध्यमअगवेष्यथाः अगवेष्येथाम् अगवेष्यध्वम्
उत्तमअगवेष्ये अगवेष्यावहि अगवेष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगवेषयेत् गवेषयेताम् गवेषयेयुः
मध्यमगवेषयेः गवेषयेतम् गवेषयेत
उत्तमगवेषयेयम् गवेषयेव गवेषयेम


आत्मनेपदेएकद्विबहु
प्रथमगवेषयेत गवेषयेयाताम् गवेषयेरन्
मध्यमगवेषयेथाः गवेषयेयाथाम् गवेषयेध्वम्
उत्तमगवेषयेय गवेषयेवहि गवेषयेमहि


कर्मणिएकद्विबहु
प्रथमगवेष्येत गवेष्येयाताम् गवेष्येरन्
मध्यमगवेष्येथाः गवेष्येयाथाम् गवेष्येध्वम्
उत्तमगवेष्येय गवेष्येवहि गवेष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगवेषयतु गवेषयताम् गवेषयन्तु
मध्यमगवेषय गवेषयतम् गवेषयत
उत्तमगवेषयाणि गवेषयाव गवेषयाम


आत्मनेपदेएकद्विबहु
प्रथमगवेषयताम् गवेषयेताम् गवेषयन्ताम्
मध्यमगवेषयस्व गवेषयेथाम् गवेषयध्वम्
उत्तमगवेषयै गवेषयावहै गवेषयामहै


कर्मणिएकद्विबहु
प्रथमगवेष्यताम् गवेष्येताम् गवेष्यन्ताम्
मध्यमगवेष्यस्व गवेष्येथाम् गवेष्यध्वम्
उत्तमगवेष्यै गवेष्यावहै गवेष्यामहै


लुट्

परस्मैपदेएकद्विबहु
प्रथमगवेषयिता गवेषयितारौ गवेषयितारः
मध्यमगवेषयितासि गवेषयितास्थः गवेषयितास्थ
उत्तमगवेषयितास्मि गवेषयितास्वः गवेषयितास्मः

कृदन्त

क्त
गवेषित m. n. गवेषिता f.

क्तवतु
गवेषितवत् m. n. गवेषितवती f.

शतृ
गवेषयत् m. n. गवेषयन्ती f.

शानच्
गवेषयमाण m. n. गवेषयमाणा f.

शानच् कर्मणि
गवेष्यमाण m. n. गवेष्यमाणा f.

तव्य
गवेषयितव्य m. n. गवेषयितव्या f.

यत्
गवेष्य m. n. गवेष्या f.

अनीयर्
गवेषणीय m. n. गवेषणीया f.

अव्यय

तुमुन्
गवेषयितुम्

क्त्वा
गवेषयित्वा

ल्यप्
॰गवेष्य

लिट्
गवेषयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria