तिङन्तावली
गज्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
गजति
गजतः
गजन्ति
मध्यम
गजसि
गजथः
गजथ
उत्तम
गजामि
गजावः
गजामः
कर्मणि
एक
द्वि
बहु
प्रथम
गज्यते
गज्येते
गज्यन्ते
मध्यम
गज्यसे
गज्येथे
गज्यध्वे
उत्तम
गज्ये
गज्यावहे
गज्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अगजत्
अगजताम्
अगजन्
मध्यम
अगजः
अगजतम्
अगजत
उत्तम
अगजम्
अगजाव
अगजाम
कर्मणि
एक
द्वि
बहु
प्रथम
अगज्यत
अगज्येताम्
अगज्यन्त
मध्यम
अगज्यथाः
अगज्येथाम्
अगज्यध्वम्
उत्तम
अगज्ये
अगज्यावहि
अगज्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
गजेत्
गजेताम्
गजेयुः
मध्यम
गजेः
गजेतम्
गजेत
उत्तम
गजेयम्
गजेव
गजेम
कर्मणि
एक
द्वि
बहु
प्रथम
गज्येत
गज्येयाताम्
गज्येरन्
मध्यम
गज्येथाः
गज्येयाथाम्
गज्येध्वम्
उत्तम
गज्येय
गज्येवहि
गज्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
गजतु
गजताम्
गजन्तु
मध्यम
गज
गजतम्
गजत
उत्तम
गजानि
गजाव
गजाम
कर्मणि
एक
द्वि
बहु
प्रथम
गज्यताम्
गज्येताम्
गज्यन्ताम्
मध्यम
गज्यस्व
गज्येथाम्
गज्यध्वम्
उत्तम
गज्यै
गज्यावहै
गज्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
गजिष्यति
गजिष्यतः
गजिष्यन्ति
मध्यम
गजिष्यसि
गजिष्यथः
गजिष्यथ
उत्तम
गजिष्यामि
गजिष्यावः
गजिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
गजिता
गजितारौ
गजितारः
मध्यम
गजितासि
गजितास्थः
गजितास्थ
उत्तम
गजितास्मि
गजितास्वः
गजितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जगाज
जगजतुः
जगजुः
मध्यम
जगजिथ
जगजथुः
जगज
उत्तम
जगाज
जगज
जगजिव
जगजिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
गज्यात्
गज्यास्ताम्
गज्यासुः
मध्यम
गज्याः
गज्यास्तम्
गज्यास्त
उत्तम
गज्यासम्
गज्यास्व
गज्यास्म
कृदन्त
क्त
गक्त
m.
n.
गक्ता
f.
क्तवतु
गक्तवत्
m.
n.
गक्तवती
f.
शतृ
गजत्
m.
n.
गजन्ती
f.
शानच् कर्मणि
गज्यमान
m.
n.
गज्यमाना
f.
लुडादेश पर
गजिष्यत्
m.
n.
गजिष्यन्ती
f.
तव्य
गजितव्य
m.
n.
गजितव्या
f.
यत्
गाज्य
m.
n.
गाज्या
f.
अनीयर्
गजनीय
m.
n.
गजनीया
f.
लिडादेश पर
जगज्वस्
m.
n.
जगजुषी
f.
अव्यय
तुमुन्
गजितुम्
क्त्वा
गक्त्वा
ल्यप्
॰गज्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024