तिङन्तावली गज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगजति गजतः गजन्ति
मध्यमगजसि गजथः गजथ
उत्तमगजामि गजावः गजामः


कर्मणिएकद्विबहु
प्रथमगज्यते गज्येते गज्यन्ते
मध्यमगज्यसे गज्येथे गज्यध्वे
उत्तमगज्ये गज्यावहे गज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगजत् अगजताम् अगजन्
मध्यमअगजः अगजतम् अगजत
उत्तमअगजम् अगजाव अगजाम


कर्मणिएकद्विबहु
प्रथमअगज्यत अगज्येताम् अगज्यन्त
मध्यमअगज्यथाः अगज्येथाम् अगज्यध्वम्
उत्तमअगज्ये अगज्यावहि अगज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगजेत् गजेताम् गजेयुः
मध्यमगजेः गजेतम् गजेत
उत्तमगजेयम् गजेव गजेम


कर्मणिएकद्विबहु
प्रथमगज्येत गज्येयाताम् गज्येरन्
मध्यमगज्येथाः गज्येयाथाम् गज्येध्वम्
उत्तमगज्येय गज्येवहि गज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगजतु गजताम् गजन्तु
मध्यमगज गजतम् गजत
उत्तमगजानि गजाव गजाम


कर्मणिएकद्विबहु
प्रथमगज्यताम् गज्येताम् गज्यन्ताम्
मध्यमगज्यस्व गज्येथाम् गज्यध्वम्
उत्तमगज्यै गज्यावहै गज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगजिष्यति गजिष्यतः गजिष्यन्ति
मध्यमगजिष्यसि गजिष्यथः गजिष्यथ
उत्तमगजिष्यामि गजिष्यावः गजिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमगजिता गजितारौ गजितारः
मध्यमगजितासि गजितास्थः गजितास्थ
उत्तमगजितास्मि गजितास्वः गजितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजगाज जगजतुः जगजुः
मध्यमजगजिथ जगजथुः जगज
उत्तमजगाज जगज जगजिव जगजिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगज्यात् गज्यास्ताम् गज्यासुः
मध्यमगज्याः गज्यास्तम् गज्यास्त
उत्तमगज्यासम् गज्यास्व गज्यास्म

कृदन्त

क्त
गक्त m. n. गक्ता f.

क्तवतु
गक्तवत् m. n. गक्तवती f.

शतृ
गजत् m. n. गजन्ती f.

शानच् कर्मणि
गज्यमान m. n. गज्यमाना f.

लुडादेश पर
गजिष्यत् m. n. गजिष्यन्ती f.

तव्य
गजितव्य m. n. गजितव्या f.

यत्
गाज्य m. n. गाज्या f.

अनीयर्
गजनीय m. n. गजनीया f.

लिडादेश पर
जगज्वस् m. n. जगजुषी f.

अव्यय

तुमुन्
गजितुम्

क्त्वा
गक्त्वा

ल्यप्
॰गज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria