तिङन्तावली गाह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगाहति गाहतः गाहन्ति
मध्यमगाहसि गाहथः गाहथ
उत्तमगाहामि गाहावः गाहामः


आत्मनेपदेएकद्विबहु
प्रथमगाहते गाहेते गाहन्ते
मध्यमगाहसे गाहेथे गाहध्वे
उत्तमगाहे गाहावहे गाहामहे


कर्मणिएकद्विबहु
प्रथमगाह्यते गाह्येते गाह्यन्ते
मध्यमगाह्यसे गाह्येथे गाह्यध्वे
उत्तमगाह्ये गाह्यावहे गाह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगाहत् अगाहताम् अगाहन्
मध्यमअगाहः अगाहतम् अगाहत
उत्तमअगाहम् अगाहाव अगाहाम


आत्मनेपदेएकद्विबहु
प्रथमअगाहत अगाहेताम् अगाहन्त
मध्यमअगाहथाः अगाहेथाम् अगाहध्वम्
उत्तमअगाहे अगाहावहि अगाहामहि


कर्मणिएकद्विबहु
प्रथमअगाह्यत अगाह्येताम् अगाह्यन्त
मध्यमअगाह्यथाः अगाह्येथाम् अगाह्यध्वम्
उत्तमअगाह्ये अगाह्यावहि अगाह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगाहेत् गाहेताम् गाहेयुः
मध्यमगाहेः गाहेतम् गाहेत
उत्तमगाहेयम् गाहेव गाहेम


आत्मनेपदेएकद्विबहु
प्रथमगाहेत गाहेयाताम् गाहेरन्
मध्यमगाहेथाः गाहेयाथाम् गाहेध्वम्
उत्तमगाहेय गाहेवहि गाहेमहि


कर्मणिएकद्विबहु
प्रथमगाह्येत गाह्येयाताम् गाह्येरन्
मध्यमगाह्येथाः गाह्येयाथाम् गाह्येध्वम्
उत्तमगाह्येय गाह्येवहि गाह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगाहतु गाहताम् गाहन्तु
मध्यमगाह गाहतम् गाहत
उत्तमगाहानि गाहाव गाहाम


आत्मनेपदेएकद्विबहु
प्रथमगाहताम् गाहेताम् गाहन्ताम्
मध्यमगाहस्व गाहेथाम् गाहध्वम्
उत्तमगाहै गाहावहै गाहामहै


कर्मणिएकद्विबहु
प्रथमगाह्यताम् गाह्येताम् गाह्यन्ताम्
मध्यमगाह्यस्व गाह्येथाम् गाह्यध्वम्
उत्तमगाह्यै गाह्यावहै गाह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगाहिष्यति गाहिष्यतः गाहिष्यन्ति
मध्यमगाहिष्यसि गाहिष्यथः गाहिष्यथ
उत्तमगाहिष्यामि गाहिष्यावः गाहिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगाहिष्यते गाहिष्येते गाहिष्यन्ते
मध्यमगाहिष्यसे गाहिष्येथे गाहिष्यध्वे
उत्तमगाहिष्ये गाहिष्यावहे गाहिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगाहिता गाहितारौ गाहितारः
मध्यमगाहितासि गाहितास्थः गाहितास्थ
उत्तमगाहितास्मि गाहितास्वः गाहितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजगाह जगाहतुः जगाहुः
मध्यमजगाहिथ जगाहथुः जगाह
उत्तमजगाह जगाहिव जगाहिम


आत्मनेपदेएकद्विबहु
प्रथमजगाहे जगाहाते जगाहिरे
मध्यमजगाहिषे जगाहाथे जगाहिध्वे
उत्तमजगाहे जगाहिवहे जगाहिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअजीगाहत् अजीगाहताम् अजीगाहन्
मध्यमअजीगाहः अजीगाहतम् अजीगाहत
उत्तमअजीगाहम् अजीगाहाव अजीगाहाम


आत्मनेपदेएकद्विबहु
प्रथमअजीगाहत अगाहिष्ट अगाढ अजीगाहेताम् अघाक्षाताम् अगाहिषाताम् अजीगाहन्त अघाक्षत अगाहिषत
मध्यमअजीगाहथाः अगाहिष्ठाः अगाढाः अजीगाहेथाम् अघाक्षाथाम् अगाहिषाथाम् अजीगाहध्वम् अगाहिध्वम् अगाढ्वम्
उत्तमअजीगाहे अघाक्षि अगाहिषि अजीगाहावहि अघाक्ष्वहि अगाहिष्वहि अजीगाहामहि अघाक्ष्महि अगाहिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगाह्यात् गाह्यास्ताम् गाह्यासुः
मध्यमगाह्याः गाह्यास्तम् गाह्यास्त
उत्तमगाह्यासम् गाह्यास्व गाह्यास्म

कृदन्त

क्त
गाहित m. n. गाहिता f.

क्त
गाढ m. n. गाढा f.

क्तवतु
गाढवत् m. n. गाढवती f.

क्तवतु
गाहितवत् m. n. गाहितवती f.

शतृ
गाहत् m. n. गाहन्ती f.

शानच्
गाहमान m. n. गाहमाना f.

शानच् कर्मणि
गाह्यमान m. n. गाह्यमाना f.

लुडादेश पर
गाहिष्यत् m. n. गाहिष्यन्ती f.

लुडादेश आत्म
गाहिष्यमाण m. n. गाहिष्यमाणा f.

तव्य
गाहितव्य m. n. गाहितव्या f.

यत्
गाह्य m. n. गाह्या f.

अनीयर्
गाहनीय m. n. गाहनीया f.

लिडादेश पर
जगाह्वस् m. n. जगाहुषी f.

लिडादेश आत्म
जगाहान m. n. जगाहाना f.

अव्यय

तुमुन्
गाहितुम्

क्त्वा
गाहित्वा

क्त्वा
गाढ्वा

ल्यप्
॰गाह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria