तिङन्तावली गा१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगाति गातः गान्ति
मध्यमगासि गाथः गाथ
उत्तमगामि गावः गामः


कर्मणिएकद्विबहु
प्रथमगीयते गीयेते गीयन्ते
मध्यमगीयसे गीयेथे गीयध्वे
उत्तमगीये गीयावहे गीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगात् अगाताम् अगुः अगान्
मध्यमअगाः अगातम् अगात
उत्तमअगाम् अगाव अगाम


कर्मणिएकद्विबहु
प्रथमअगीयत अगीयेताम् अगीयन्त
मध्यमअगीयथाः अगीयेथाम् अगीयध्वम्
उत्तमअगीये अगीयावहि अगीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगायात् गायाताम् गायुः
मध्यमगायाः गायातम् गायात
उत्तमगायाम् गायाव गायाम


कर्मणिएकद्विबहु
प्रथमगीयेत गीयेयाताम् गीयेरन्
मध्यमगीयेथाः गीयेयाथाम् गीयेध्वम्
उत्तमगीयेय गीयेवहि गीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगातु गाताम् गान्तु
मध्यमगाहि गातम् गात
उत्तमगानि गाव गाम


कर्मणिएकद्विबहु
प्रथमगीयताम् गीयेताम् गीयन्ताम्
मध्यमगीयस्व गीयेथाम् गीयध्वम्
उत्तमगीयै गीयावहै गीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगास्यति गास्यतः गास्यन्ति
मध्यमगास्यसि गास्यथः गास्यथ
उत्तमगास्यामि गास्यावः गास्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमगाता गातारौ गातारः
मध्यमगातासि गातास्थः गातास्थ
उत्तमगातास्मि गातास्वः गातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजगौ जगतुः जगुः
मध्यमजगिथ जगाथ जगथुः जग
उत्तमजगौ जगिव जगिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअगात् अगाताम् अगुः
मध्यमअगाः अगातम् अगात
उत्तमअगाम् अगाव अगाम


कर्मणिएकद्विबहु
प्रथमअगायि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमगात् गाताम् गुः
मध्यमगाः गातम् गात
उत्तमगाम् गाव गाम


कर्मणिएकद्विबहु
प्रथमगायि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगीयात् गीयास्ताम् गीयासुः
मध्यमगीयाः गीयास्तम् गीयास्त
उत्तमगीयासम् गीयास्व गीयास्म

कृदन्त

शतृ
गात् m. n. गाती f.

शानच् कर्मणि
गीयमान m. n. गीयमाना f.

लुडादेश पर
गास्यत् m. n. गास्यन्ती f.

तव्य
गातव्य m. n. गातव्या f.

यत्
गेय m. n. गेया f.

अनीयर्
गानीय m. n. गानीया f.

लिडादेश पर
जगिवस् m. n. जगुषी f.

अव्यय

तुमुन्
गातुम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria