तिङन्तावली गॄ२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगृणाति गृणीतः गृणन्ति
मध्यमगृणासि गृणीथः गृणीथ
उत्तमगृणामि गृणीवः गृणीमः


कर्मणिएकद्विबहु
प्रथमगीर्यते गीर्येते गीर्यन्ते
मध्यमगीर्यसे गीर्येथे गीर्यध्वे
उत्तमगीर्ये गीर्यावहे गीर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगृणात् अगृणीताम् अगृणन्
मध्यमअगृणाः अगृणीतम् अगृणीत
उत्तमअगृणाम् अगृणीव अगृणीम


कर्मणिएकद्विबहु
प्रथमअगीर्यत अगीर्येताम् अगीर्यन्त
मध्यमअगीर्यथाः अगीर्येथाम् अगीर्यध्वम्
उत्तमअगीर्ये अगीर्यावहि अगीर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगृणीयात् गृणीयाताम् गृणीयुः
मध्यमगृणीयाः गृणीयातम् गृणीयात
उत्तमगृणीयाम् गृणीयाव गृणीयाम


कर्मणिएकद्विबहु
प्रथमगीर्येत गीर्येयाताम् गीर्येरन्
मध्यमगीर्येथाः गीर्येयाथाम् गीर्येध्वम्
उत्तमगीर्येय गीर्येवहि गीर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगृणातु गृणीताम् गृणन्तु
मध्यमगृणीहि गृणीतम् गृणीत
उत्तमगृणानि गृणाव गृणाम


कर्मणिएकद्विबहु
प्रथमगीर्यताम् गीर्येताम् गीर्यन्ताम्
मध्यमगीर्यस्व गीर्येथाम् गीर्यध्वम्
उत्तमगीर्यै गीर्यावहै गीर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगरीष्यति गरिष्यति गरीष्यतः गरिष्यतः गरीष्यन्ति गरिष्यन्ति
मध्यमगरीष्यसि गरिष्यसि गरीष्यथः गरिष्यथः गरीष्यथ गरिष्यथ
उत्तमगरीष्यामि गरिष्यामि गरीष्यावः गरिष्यावः गरीष्यामः गरिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमगरीता गरिता गरीतारौ गरितारौ गरीतारः गरितारः
मध्यमगरीतासि गरितासि गरीतास्थः गरितास्थः गरीतास्थ गरितास्थ
उत्तमगरीतास्मि गरितास्मि गरीतास्वः गरितास्वः गरीतास्मः गरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजगार जगरतुः जगरुः
मध्यमजगरिथ जगरथुः जगर
उत्तमजगार जगर जगरिव जगरिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगीर्यात् गीर्यास्ताम् गीर्यासुः
मध्यमगीर्याः गीर्यास्तम् गीर्यास्त
उत्तमगीर्यासम् गीर्यास्व गीर्यास्म

कृदन्त

क्त
गीर्त m. n. गीर्ता f.

क्तवतु
गीर्तवत् m. n. गीर्तवती f.

शतृ
गृणत् m. n. गृणती f.

शानच् कर्मणि
गीर्यमाण m. n. गीर्यमाणा f.

लुडादेश पर
गरिष्यत् m. n. गरिष्यन्ती f.

लुडादेश पर
गरीष्यत् m. n. गरीष्यन्ती f.

तव्य
गरितव्य m. n. गरितव्या f.

तव्य
गरीतव्य m. n. गरीतव्या f.

यत्
गार्य m. n. गार्या f.

अनीयर्
गरणीय m. n. गरणीया f.

लिडादेश पर
जगर्वस् m. n. जगरुषी f.

अव्यय

तुमुन्
गरीतुम्

तुमुन्
गरितुम्

क्त्वा
गीर्त्वा

ल्यप्
॰गीर्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria