तिङन्तावली गॄ१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगिरति गिरतः गिरन्ति
मध्यमगिरसि गिरथः गिरथ
उत्तमगिरामि गिरावः गिरामः


आत्मनेपदेएकद्विबहु
प्रथमगिरते गिरेते गिरन्ते
मध्यमगिरसे गिरेथे गिरध्वे
उत्तमगिरे गिरावहे गिरामहे


कर्मणिएकद्विबहु
प्रथमगीर्यते गीर्येते गीर्यन्ते
मध्यमगीर्यसे गीर्येथे गीर्यध्वे
उत्तमगीर्ये गीर्यावहे गीर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगिरत् अगिरताम् अगिरन्
मध्यमअगिरः अगिरतम् अगिरत
उत्तमअगिरम् अगिराव अगिराम


आत्मनेपदेएकद्विबहु
प्रथमअगिरत अगिरेताम् अगिरन्त
मध्यमअगिरथाः अगिरेथाम् अगिरध्वम्
उत्तमअगिरे अगिरावहि अगिरामहि


कर्मणिएकद्विबहु
प्रथमअगीर्यत अगीर्येताम् अगीर्यन्त
मध्यमअगीर्यथाः अगीर्येथाम् अगीर्यध्वम्
उत्तमअगीर्ये अगीर्यावहि अगीर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगिरेत् गिरेताम् गिरेयुः
मध्यमगिरेः गिरेतम् गिरेत
उत्तमगिरेयम् गिरेव गिरेम


आत्मनेपदेएकद्विबहु
प्रथमगिरेत गिरेयाताम् गिरेरन्
मध्यमगिरेथाः गिरेयाथाम् गिरेध्वम्
उत्तमगिरेय गिरेवहि गिरेमहि


कर्मणिएकद्विबहु
प्रथमगीर्येत गीर्येयाताम् गीर्येरन्
मध्यमगीर्येथाः गीर्येयाथाम् गीर्येध्वम्
उत्तमगीर्येय गीर्येवहि गीर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगिरतु गिरताम् गिरन्तु
मध्यमगिर गिरतम् गिरत
उत्तमगिराणि गिराव गिराम


आत्मनेपदेएकद्विबहु
प्रथमगिरताम् गिरेताम् गिरन्ताम्
मध्यमगिरस्व गिरेथाम् गिरध्वम्
उत्तमगिरै गिरावहै गिरामहै


कर्मणिएकद्विबहु
प्रथमगीर्यताम् गीर्येताम् गीर्यन्ताम्
मध्यमगीर्यस्व गीर्येथाम् गीर्यध्वम्
उत्तमगीर्यै गीर्यावहै गीर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगरीष्यति गरिष्यति गरीष्यतः गरिष्यतः गरीष्यन्ति गरिष्यन्ति
मध्यमगरीष्यसि गरिष्यसि गरीष्यथः गरिष्यथः गरीष्यथ गरिष्यथ
उत्तमगरीष्यामि गरिष्यामि गरीष्यावः गरिष्यावः गरीष्यामः गरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगरीष्यते गरिष्यते गरीष्येते गरिष्येते गरीष्यन्ते गरिष्यन्ते
मध्यमगरीष्यसे गरिष्यसे गरीष्येथे गरिष्येथे गरीष्यध्वे गरिष्यध्वे
उत्तमगरीष्ये गरिष्ये गरीष्यावहे गरिष्यावहे गरीष्यामहे गरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगरीता गरिता गरीतारौ गरितारौ गरीतारः गरितारः
मध्यमगरीतासि गरितासि गरीतास्थः गरितास्थः गरीतास्थ गरितास्थ
उत्तमगरीतास्मि गरितास्मि गरीतास्वः गरितास्वः गरीतास्मः गरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजगार जगरतुः जगरुः
मध्यमजगरिथ जगरथुः जगर
उत्तमजगार जगर जगरिव जगरिम


आत्मनेपदेएकद्विबहु
प्रथमजगरे जगराते जगरिरे
मध्यमजगरिषे जगराथे जगरिध्वे
उत्तमजगरे जगरिवहे जगरिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगीर्यात् गीर्यास्ताम् गीर्यासुः
मध्यमगीर्याः गीर्यास्तम् गीर्यास्त
उत्तमगीर्यासम् गीर्यास्व गीर्यास्म

कृदन्त

क्त
गीर्ण m. n. गीर्णा f.

क्तवतु
गीर्णवत् m. n. गीर्णवती f.

शतृ
गिरत् m. n. गिरन्ती f.

शानच्
गिरमाण m. n. गिरमाणा f.

शानच् कर्मणि
गीर्यमाण m. n. गीर्यमाणा f.

लुडादेश पर
गरिष्यत् m. n. गरिष्यन्ती f.

लुडादेश पर
गरीष्यत् m. n. गरीष्यन्ती f.

लुडादेश आत्म
गरीष्यमाण m. n. गरीष्यमाणा f.

लुडादेश आत्म
गरिष्यमाण m. n. गरिष्यमाणा f.

तव्य
गरितव्य m. n. गरितव्या f.

तव्य
गरीतव्य m. n. गरीतव्या f.

यत्
गार्य m. n. गार्या f.

अनीयर्
गरणीय m. n. गरणीया f.

लिडादेश पर
जगर्वस् m. n. जगरुषी f.

लिडादेश आत्म
जगराण m. n. जगराणा f.

अव्यय

तुमुन्
गिरितुम्

क्त्वा
गीर्त्वा

ल्यप्
॰गीर्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमगिरयति गालयति गारयति गिरयतः गालयतः गारयतः गिरयन्ति गालयन्ति गारयन्ति
मध्यमगिरयसि गालयसि गारयसि गिरयथः गालयथः गारयथः गिरयथ गालयथ गारयथ
उत्तमगिरयामि गालयामि गारयामि गिरयावः गालयावः गारयावः गिरयामः गालयामः गारयामः


आत्मनेपदेएकद्विबहु
प्रथमगिरयते गालयते गारयते गिरयेते गालयेते गारयेते गिरयन्ते गालयन्ते गारयन्ते
मध्यमगिरयसे गालयसे गारयसे गिरयेथे गालयेथे गारयेथे गिरयध्वे गालयध्वे गारयध्वे
उत्तमगिरये गालये गारये गिरयावहे गालयावहे गारयावहे गिरयामहे गालयामहे गारयामहे


कर्मणिएकद्विबहु
प्रथमगिर्यते गाल्यते गार्यते गिर्येते गाल्येते गार्येते गिर्यन्ते गाल्यन्ते गार्यन्ते
मध्यमगिर्यसे गाल्यसे गार्यसे गिर्येथे गाल्येथे गार्येथे गिर्यध्वे गाल्यध्वे गार्यध्वे
उत्तमगिर्ये गाल्ये गार्ये गिर्यावहे गाल्यावहे गार्यावहे गिर्यामहे गाल्यामहे गार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगिरयत् अगालयत् अगारयत् अगिरयताम् अगालयताम् अगारयताम् अगिरयन् अगालयन् अगारयन्
मध्यमअगिरयः अगालयः अगारयः अगिरयतम् अगालयतम् अगारयतम् अगिरयत अगालयत अगारयत
उत्तमअगिरयम् अगालयम् अगारयम् अगिरयाव अगालयाव अगारयाव अगिरयाम अगालयाम अगारयाम


आत्मनेपदेएकद्विबहु
प्रथमअगिरयत अगालयत अगारयत अगिरयेताम् अगालयेताम् अगारयेताम् अगिरयन्त अगालयन्त अगारयन्त
मध्यमअगिरयथाः अगालयथाः अगारयथाः अगिरयेथाम् अगालयेथाम् अगारयेथाम् अगिरयध्वम् अगालयध्वम् अगारयध्वम्
उत्तमअगिरये अगालये अगारये अगिरयावहि अगालयावहि अगारयावहि अगिरयामहि अगालयामहि अगारयामहि


कर्मणिएकद्विबहु
प्रथमअगिर्यत अगाल्यत अगार्यत अगिर्येताम् अगाल्येताम् अगार्येताम् अगिर्यन्त अगाल्यन्त अगार्यन्त
मध्यमअगिर्यथाः अगाल्यथाः अगार्यथाः अगिर्येथाम् अगाल्येथाम् अगार्येथाम् अगिर्यध्वम् अगाल्यध्वम् अगार्यध्वम्
उत्तमअगिर्ये अगाल्ये अगार्ये अगिर्यावहि अगाल्यावहि अगार्यावहि अगिर्यामहि अगाल्यामहि अगार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगिरयेत् गालयेत् गारयेत् गिरयेताम् गालयेताम् गारयेताम् गिरयेयुः गालयेयुः गारयेयुः
मध्यमगिरयेः गालयेः गारयेः गिरयेतम् गालयेतम् गारयेतम् गिरयेत गालयेत गारयेत
उत्तमगिरयेयम् गालयेयम् गारयेयम् गिरयेव गालयेव गारयेव गिरयेम गालयेम गारयेम


आत्मनेपदेएकद्विबहु
प्रथमगिरयेत गालयेत गारयेत गिरयेयाताम् गालयेयाताम् गारयेयाताम् गिरयेरन् गालयेरन् गारयेरन्
मध्यमगिरयेथाः गालयेथाः गारयेथाः गिरयेयाथाम् गालयेयाथाम् गारयेयाथाम् गिरयेध्वम् गालयेध्वम् गारयेध्वम्
उत्तमगिरयेय गालयेय गारयेय गिरयेवहि गालयेवहि गारयेवहि गिरयेमहि गालयेमहि गारयेमहि


कर्मणिएकद्विबहु
प्रथमगिर्येत गाल्येत गार्येत गिर्येयाताम् गाल्येयाताम् गार्येयाताम् गिर्येरन् गाल्येरन् गार्येरन्
मध्यमगिर्येथाः गाल्येथाः गार्येथाः गिर्येयाथाम् गाल्येयाथाम् गार्येयाथाम् गिर्येध्वम् गाल्येध्वम् गार्येध्वम्
उत्तमगिर्येय गाल्येय गार्येय गिर्येवहि गाल्येवहि गार्येवहि गिर्येमहि गाल्येमहि गार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगिरयतु गालयतु गारयतु गिरयताम् गालयताम् गारयताम् गिरयन्तु गालयन्तु गारयन्तु
मध्यमगिरय गालय गारय गिरयतम् गालयतम् गारयतम् गिरयत गालयत गारयत
उत्तमगिरयाणि गालयानि गारयाणि गिरयाव गालयाव गारयाव गिरयाम गालयाम गारयाम


आत्मनेपदेएकद्विबहु
प्रथमगिरयताम् गालयताम् गारयताम् गिरयेताम् गालयेताम् गारयेताम् गिरयन्ताम् गालयन्ताम् गारयन्ताम्
मध्यमगिरयस्व गालयस्व गारयस्व गिरयेथाम् गालयेथाम् गारयेथाम् गिरयध्वम् गालयध्वम् गारयध्वम्
उत्तमगिरयै गालयै गारयै गिरयावहै गालयावहै गारयावहै गिरयामहै गालयामहै गारयामहै


कर्मणिएकद्विबहु
प्रथमगिर्यताम् गाल्यताम् गार्यताम् गिर्येताम् गाल्येताम् गार्येताम् गिर्यन्ताम् गाल्यन्ताम् गार्यन्ताम्
मध्यमगिर्यस्व गाल्यस्व गार्यस्व गिर्येथाम् गाल्येथाम् गार्येथाम् गिर्यध्वम् गाल्यध्वम् गार्यध्वम्
उत्तमगिर्यै गाल्यै गार्यै गिर्यावहै गाल्यावहै गार्यावहै गिर्यामहै गाल्यामहै गार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगिरयिष्यति गालयिष्यति गारयिष्यति गिरयिष्यतः गालयिष्यतः गारयिष्यतः गिरयिष्यन्ति गालयिष्यन्ति गारयिष्यन्ति
मध्यमगिरयिष्यसि गालयिष्यसि गारयिष्यसि गिरयिष्यथः गालयिष्यथः गारयिष्यथः गिरयिष्यथ गालयिष्यथ गारयिष्यथ
उत्तमगिरयिष्यामि गालयिष्यामि गारयिष्यामि गिरयिष्यावः गालयिष्यावः गारयिष्यावः गिरयिष्यामः गालयिष्यामः गारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगिरयिष्यते गालयिष्यते गारयिष्यते गिरयिष्येते गालयिष्येते गारयिष्येते गिरयिष्यन्ते गालयिष्यन्ते गारयिष्यन्ते
मध्यमगिरयिष्यसे गालयिष्यसे गारयिष्यसे गिरयिष्येथे गालयिष्येथे गारयिष्येथे गिरयिष्यध्वे गालयिष्यध्वे गारयिष्यध्वे
उत्तमगिरयिष्ये गालयिष्ये गारयिष्ये गिरयिष्यावहे गालयिष्यावहे गारयिष्यावहे गिरयिष्यामहे गालयिष्यामहे गारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगिरयिता गालयिता गारयिता गिरयितारौ गालयितारौ गारयितारौ गिरयितारः गालयितारः गारयितारः
मध्यमगिरयितासि गालयितासि गारयितासि गिरयितास्थः गालयितास्थः गारयितास्थः गिरयितास्थ गालयितास्थ गारयितास्थ
उत्तमगिरयितास्मि गालयितास्मि गारयितास्मि गिरयितास्वः गालयितास्वः गारयितास्वः गिरयितास्मः गालयितास्मः गारयितास्मः

कृदन्त

क्त
गिरित m. n. गिरिता f.

क्त
गारित m. n. गारिता f.

क्त
गालित m. n. गालिता f.

क्तवतु
गालितवत् m. n. गालितवती f.

क्तवतु
गारितवत् m. n. गारितवती f.

क्तवतु
गिरितवत् m. n. गिरितवती f.

शतृ
गिरयत् m. n. गिरयन्ती f.

शतृ
गारयत् m. n. गारयन्ती f.

शतृ
गालयत् m. n. गालयन्ती f.

शानच्
गालयमान m. n. गालयमाना f.

शानच्
गारयमाण m. n. गारयमाणा f.

शानच्
गिरयमाण m. n. गिरयमाणा f.

शानच् कर्मणि
गिर्यमाण m. n. गिर्यमाणा f.

शानच् कर्मणि
गार्यमाण m. n. गार्यमाणा f.

शानच् कर्मणि
गाल्यमान m. n. गाल्यमाना f.

लुडादेश पर
गालयिष्यत् m. n. गालयिष्यन्ती f.

लुडादेश पर
गारयिष्यत् m. n. गारयिष्यन्ती f.

लुडादेश पर
गिरयिष्यत् m. n. गिरयिष्यन्ती f.

लुडादेश आत्म
गिरयिष्यमाण m. n. गिरयिष्यमाणा f.

लुडादेश आत्म
गारयिष्यमाण m. n. गारयिष्यमाणा f.

लुडादेश आत्म
गालयिष्यमाण m. n. गालयिष्यमाणा f.

यत्
गाल्य m. n. गाल्या f.

अनीयर्
गालनीय m. n. गालनीया f.

तव्य
गालयितव्य m. n. गालयितव्या f.

यत्
गार्य m. n. गार्या f.

अनीयर्
गारणीय m. n. गारणीया f.

तव्य
गारयितव्य m. n. गारयितव्या f.

यत्
गिर्य m. n. गिर्या f.

अनीयर्
गिरणीय m. n. गिरणीया f.

तव्य
गिरयितव्य m. n. गिरयितव्या f.

अव्यय

तुमुन्
गिरयितुम्

तुमुन्
गालयितुम्

तुमुन्
गारयितुम्

क्त्वा
गिरयित्वा

क्त्वा
गालयित्वा

क्त्वा
गारयित्वा

ल्यप्
॰गिर्य

ल्यप्
॰गाल्य

ल्यप्
॰गार्य

लिट्
गिरयाम्

लिट्
गालयाम्

लिट्
गारयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमजेगिल्यते जेगिल्येते जेगिल्यन्ते
मध्यमजेगिल्यसे जेगिल्येथे जेगिल्यध्वे
उत्तमजेगिल्ये जेगिल्यावहे जेगिल्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअजेगिल्यत अजेगिल्येताम् अजेगिल्यन्त
मध्यमअजेगिल्यथाः अजेगिल्येथाम् अजेगिल्यध्वम्
उत्तमअजेगिल्ये अजेगिल्यावहि अजेगिल्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमजेगिल्येत जेगिल्येयाताम् जेगिल्येरन्
मध्यमजेगिल्येथाः जेगिल्येयाथाम् जेगिल्येध्वम्
उत्तमजेगिल्येय जेगिल्येवहि जेगिल्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमजेगिल्यताम् जेगिल्येताम् जेगिल्यन्ताम्
मध्यमजेगिल्यस्व जेगिल्येथाम् जेगिल्यध्वम्
उत्तमजेगिल्यै जेगिल्यावहै जेगिल्यामहै

कृदन्त

शानच्
जेगिल्यमान m. n. जेगिल्यमाना f.

अव्यय

लिट्
जेगिल्याम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमजिगरिषति जिगरिषतः जिगरिषन्ति
मध्यमजिगरिषसि जिगरिषथः जिगरिषथ
उत्तमजिगरिषामि जिगरिषावः जिगरिषामः


कर्मणिएकद्विबहु
प्रथमजिगरिष्यते जिगरिष्येते जिगरिष्यन्ते
मध्यमजिगरिष्यसे जिगरिष्येथे जिगरिष्यध्वे
उत्तमजिगरिष्ये जिगरिष्यावहे जिगरिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजिगरिषत् अजिगरिषताम् अजिगरिषन्
मध्यमअजिगरिषः अजिगरिषतम् अजिगरिषत
उत्तमअजिगरिषम् अजिगरिषाव अजिगरिषाम


कर्मणिएकद्विबहु
प्रथमअजिगरिष्यत अजिगरिष्येताम् अजिगरिष्यन्त
मध्यमअजिगरिष्यथाः अजिगरिष्येथाम् अजिगरिष्यध्वम्
उत्तमअजिगरिष्ये अजिगरिष्यावहि अजिगरिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजिगरिषेत् जिगरिषेताम् जिगरिषेयुः
मध्यमजिगरिषेः जिगरिषेतम् जिगरिषेत
उत्तमजिगरिषेयम् जिगरिषेव जिगरिषेम


कर्मणिएकद्विबहु
प्रथमजिगरिष्येत जिगरिष्येयाताम् जिगरिष्येरन्
मध्यमजिगरिष्येथाः जिगरिष्येयाथाम् जिगरिष्येध्वम्
उत्तमजिगरिष्येय जिगरिष्येवहि जिगरिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजिगरिषतु जिगरिषताम् जिगरिषन्तु
मध्यमजिगरिष जिगरिषतम् जिगरिषत
उत्तमजिगरिषाणि जिगरिषाव जिगरिषाम


कर्मणिएकद्विबहु
प्रथमजिगरिष्यताम् जिगरिष्येताम् जिगरिष्यन्ताम्
मध्यमजिगरिष्यस्व जिगरिष्येथाम् जिगरिष्यध्वम्
उत्तमजिगरिष्यै जिगरिष्यावहै जिगरिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजिगरिष्यति जिगरिष्यतः जिगरिष्यन्ति
मध्यमजिगरिष्यसि जिगरिष्यथः जिगरिष्यथ
उत्तमजिगरिष्यामि जिगरिष्यावः जिगरिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमजिगरिषिता जिगरिषितारौ जिगरिषितारः
मध्यमजिगरिषितासि जिगरिषितास्थः जिगरिषितास्थ
उत्तमजिगरिषितास्मि जिगरिषितास्वः जिगरिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजिजिगरिष जिजिगरिषतुः जिजिगरिषुः
मध्यमजिजिगरिषिथ जिजिगरिषथुः जिजिगरिष
उत्तमजिजिगरिष जिजिगरिषिव जिजिगरिषिम

कृदन्त

क्त
जिगरिषित m. n. जिगरिषिता f.

क्तवतु
जिगरिषितवत् m. n. जिगरिषितवती f.

शतृ
जिगरिषत् m. n. जिगरिषन्ती f.

शानच् कर्मणि
जिगरिष्यमाण m. n. जिगरिष्यमाणा f.

लुडादेश पर
जिगरिष्यत् m. n. जिगरिष्यन्ती f.

अनीयर्
जिगरिषणीय m. n. जिगरिषणीया f.

यत्
जिगरिष्य m. n. जिगरिष्या f.

तव्य
जिगरिषितव्य m. n. जिगरिषितव्या f.

लिडादेश पर
जिजिगरिष्वस् m. n. जिजिगरिषुषी f.

अव्यय

तुमुन्
जिगरिषितुम्

क्त्वा
जिगरिषित्वा

ल्यप्
॰जिगरिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria