तिङन्तावली ?गृज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगर्जति गर्जतः गर्जन्ति
मध्यमगर्जसि गर्जथः गर्जथ
उत्तमगर्जामि गर्जावः गर्जामः


आत्मनेपदेएकद्विबहु
प्रथमगर्जते गर्जेते गर्जन्ते
मध्यमगर्जसे गर्जेथे गर्जध्वे
उत्तमगर्जे गर्जावहे गर्जामहे


कर्मणिएकद्विबहु
प्रथमगृज्यते गृज्येते गृज्यन्ते
मध्यमगृज्यसे गृज्येथे गृज्यध्वे
उत्तमगृज्ये गृज्यावहे गृज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगर्जत् अगर्जताम् अगर्जन्
मध्यमअगर्जः अगर्जतम् अगर्जत
उत्तमअगर्जम् अगर्जाव अगर्जाम


आत्मनेपदेएकद्विबहु
प्रथमअगर्जत अगर्जेताम् अगर्जन्त
मध्यमअगर्जथाः अगर्जेथाम् अगर्जध्वम्
उत्तमअगर्जे अगर्जावहि अगर्जामहि


कर्मणिएकद्विबहु
प्रथमअगृज्यत अगृज्येताम् अगृज्यन्त
मध्यमअगृज्यथाः अगृज्येथाम् अगृज्यध्वम्
उत्तमअगृज्ये अगृज्यावहि अगृज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगर्जेत् गर्जेताम् गर्जेयुः
मध्यमगर्जेः गर्जेतम् गर्जेत
उत्तमगर्जेयम् गर्जेव गर्जेम


आत्मनेपदेएकद्विबहु
प्रथमगर्जेत गर्जेयाताम् गर्जेरन्
मध्यमगर्जेथाः गर्जेयाथाम् गर्जेध्वम्
उत्तमगर्जेय गर्जेवहि गर्जेमहि


कर्मणिएकद्विबहु
प्रथमगृज्येत गृज्येयाताम् गृज्येरन्
मध्यमगृज्येथाः गृज्येयाथाम् गृज्येध्वम्
उत्तमगृज्येय गृज्येवहि गृज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगर्जतु गर्जताम् गर्जन्तु
मध्यमगर्ज गर्जतम् गर्जत
उत्तमगर्जानि गर्जाव गर्जाम


आत्मनेपदेएकद्विबहु
प्रथमगर्जताम् गर्जेताम् गर्जन्ताम्
मध्यमगर्जस्व गर्जेथाम् गर्जध्वम्
उत्तमगर्जै गर्जावहै गर्जामहै


कर्मणिएकद्विबहु
प्रथमगृज्यताम् गृज्येताम् गृज्यन्ताम्
मध्यमगृज्यस्व गृज्येथाम् गृज्यध्वम्
उत्तमगृज्यै गृज्यावहै गृज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगर्जिष्यति गर्जिष्यतः गर्जिष्यन्ति
मध्यमगर्जिष्यसि गर्जिष्यथः गर्जिष्यथ
उत्तमगर्जिष्यामि गर्जिष्यावः गर्जिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगर्जिष्यते गर्जिष्येते गर्जिष्यन्ते
मध्यमगर्जिष्यसे गर्जिष्येथे गर्जिष्यध्वे
उत्तमगर्जिष्ये गर्जिष्यावहे गर्जिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगर्जिता गर्जितारौ गर्जितारः
मध्यमगर्जितासि गर्जितास्थः गर्जितास्थ
उत्तमगर्जितास्मि गर्जितास्वः गर्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजगर्ज जगृजतुः जगृजुः
मध्यमजगर्जिथ जगृजथुः जगृज
उत्तमजगर्ज जगृजिव जगृजिम


आत्मनेपदेएकद्विबहु
प्रथमजगृजे जगृजाते जगृजिरे
मध्यमजगृजिषे जगृजाथे जगृजिध्वे
उत्तमजगृजे जगृजिवहे जगृजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगृज्यात् गृज्यास्ताम् गृज्यासुः
मध्यमगृज्याः गृज्यास्तम् गृज्यास्त
उत्तमगृज्यासम् गृज्यास्व गृज्यास्म

कृदन्त

क्त
गृक्त m. n. गृक्ता f.

क्तवतु
गृक्तवत् m. n. गृक्तवती f.

शतृ
गर्जत् m. n. गर्जन्ती f.

शानच्
गर्जमान m. n. गर्जमाना f.

शानच् कर्मणि
गृज्यमान m. n. गृज्यमाना f.

लुडादेश पर
गर्जिष्यत् m. n. गर्जिष्यन्ती f.

लुडादेश आत्म
गर्जिष्यमाण m. n. गर्जिष्यमाणा f.

तव्य
गर्जितव्य m. n. गर्जितव्या f.

यत्
गृज्य m. n. गृज्या f.

अनीयर्
गर्जनीय m. n. गर्जनीया f.

लिडादेश पर
जगृज्वस् m. n. जगृजुषी f.

लिडादेश आत्म
जगृजान m. n. जगृजाना f.

अव्यय

तुमुन्
गर्जितुम्

क्त्वा
गृक्त्वा

ल्यप्
॰गृज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria