तिङन्तावली ?द्रुम्म्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमद्रुम्मति द्रुम्मतः द्रुम्मन्ति
मध्यमद्रुम्मसि द्रुम्मथः द्रुम्मथ
उत्तमद्रुम्मामि द्रुम्मावः द्रुम्मामः


आत्मनेपदेएकद्विबहु
प्रथमद्रुम्मते द्रुम्मेते द्रुम्मन्ते
मध्यमद्रुम्मसे द्रुम्मेथे द्रुम्मध्वे
उत्तमद्रुम्मे द्रुम्मावहे द्रुम्मामहे


कर्मणिएकद्विबहु
प्रथमद्रुम्म्यते द्रुम्म्येते द्रुम्म्यन्ते
मध्यमद्रुम्म्यसे द्रुम्म्येथे द्रुम्म्यध्वे
उत्तमद्रुम्म्ये द्रुम्म्यावहे द्रुम्म्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअद्रुम्मत् अद्रुम्मताम् अद्रुम्मन्
मध्यमअद्रुम्मः अद्रुम्मतम् अद्रुम्मत
उत्तमअद्रुम्मम् अद्रुम्माव अद्रुम्माम


आत्मनेपदेएकद्विबहु
प्रथमअद्रुम्मत अद्रुम्मेताम् अद्रुम्मन्त
मध्यमअद्रुम्मथाः अद्रुम्मेथाम् अद्रुम्मध्वम्
उत्तमअद्रुम्मे अद्रुम्मावहि अद्रुम्मामहि


कर्मणिएकद्विबहु
प्रथमअद्रुम्म्यत अद्रुम्म्येताम् अद्रुम्म्यन्त
मध्यमअद्रुम्म्यथाः अद्रुम्म्येथाम् अद्रुम्म्यध्वम्
उत्तमअद्रुम्म्ये अद्रुम्म्यावहि अद्रुम्म्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमद्रुम्मेत् द्रुम्मेताम् द्रुम्मेयुः
मध्यमद्रुम्मेः द्रुम्मेतम् द्रुम्मेत
उत्तमद्रुम्मेयम् द्रुम्मेव द्रुम्मेम


आत्मनेपदेएकद्विबहु
प्रथमद्रुम्मेत द्रुम्मेयाताम् द्रुम्मेरन्
मध्यमद्रुम्मेथाः द्रुम्मेयाथाम् द्रुम्मेध्वम्
उत्तमद्रुम्मेय द्रुम्मेवहि द्रुम्मेमहि


कर्मणिएकद्विबहु
प्रथमद्रुम्म्येत द्रुम्म्येयाताम् द्रुम्म्येरन्
मध्यमद्रुम्म्येथाः द्रुम्म्येयाथाम् द्रुम्म्येध्वम्
उत्तमद्रुम्म्येय द्रुम्म्येवहि द्रुम्म्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमद्रुम्मतु द्रुम्मताम् द्रुम्मन्तु
मध्यमद्रुम्म द्रुम्मतम् द्रुम्मत
उत्तमद्रुम्माणि द्रुम्माव द्रुम्माम


आत्मनेपदेएकद्विबहु
प्रथमद्रुम्मताम् द्रुम्मेताम् द्रुम्मन्ताम्
मध्यमद्रुम्मस्व द्रुम्मेथाम् द्रुम्मध्वम्
उत्तमद्रुम्मै द्रुम्मावहै द्रुम्मामहै


कर्मणिएकद्विबहु
प्रथमद्रुम्म्यताम् द्रुम्म्येताम् द्रुम्म्यन्ताम्
मध्यमद्रुम्म्यस्व द्रुम्म्येथाम् द्रुम्म्यध्वम्
उत्तमद्रुम्म्यै द्रुम्म्यावहै द्रुम्म्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमद्रुम्मिष्यति द्रुम्मिष्यतः द्रुम्मिष्यन्ति
मध्यमद्रुम्मिष्यसि द्रुम्मिष्यथः द्रुम्मिष्यथ
उत्तमद्रुम्मिष्यामि द्रुम्मिष्यावः द्रुम्मिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमद्रुम्मिष्यते द्रुम्मिष्येते द्रुम्मिष्यन्ते
मध्यमद्रुम्मिष्यसे द्रुम्मिष्येथे द्रुम्मिष्यध्वे
उत्तमद्रुम्मिष्ये द्रुम्मिष्यावहे द्रुम्मिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमद्रुम्मिता द्रुम्मितारौ द्रुम्मितारः
मध्यमद्रुम्मितासि द्रुम्मितास्थः द्रुम्मितास्थ
उत्तमद्रुम्मितास्मि द्रुम्मितास्वः द्रुम्मितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदुद्रुम्म दुद्रुम्मतुः दुद्रुम्मुः
मध्यमदुद्रुम्मिथ दुद्रुम्मथुः दुद्रुम्म
उत्तमदुद्रुम्म दुद्रुम्मिव दुद्रुम्मिम


आत्मनेपदेएकद्विबहु
प्रथमदुद्रुम्मे दुद्रुम्माते दुद्रुम्मिरे
मध्यमदुद्रुम्मिषे दुद्रुम्माथे दुद्रुम्मिध्वे
उत्तमदुद्रुम्मे दुद्रुम्मिवहे दुद्रुम्मिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमद्रुम्म्यात् द्रुम्म्यास्ताम् द्रुम्म्यासुः
मध्यमद्रुम्म्याः द्रुम्म्यास्तम् द्रुम्म्यास्त
उत्तमद्रुम्म्यासम् द्रुम्म्यास्व द्रुम्म्यास्म

कृदन्त

क्त
द्रुम्मित m. n. द्रुम्मिता f.

क्तवतु
द्रुम्मितवत् m. n. द्रुम्मितवती f.

शतृ
द्रुम्मत् m. n. द्रुम्मन्ती f.

शानच्
द्रुम्ममाण m. n. द्रुम्ममाणा f.

शानच् कर्मणि
द्रुम्म्यमाण m. n. द्रुम्म्यमाणा f.

लुडादेश पर
द्रुम्मिष्यत् m. n. द्रुम्मिष्यन्ती f.

लुडादेश आत्म
द्रुम्मिष्यमाण m. n. द्रुम्मिष्यमाणा f.

तव्य
द्रुम्मितव्य m. n. द्रुम्मितव्या f.

यत्
द्रुम्म्य m. n. द्रुम्म्या f.

अनीयर्
द्रुम्मणीय m. n. द्रुम्मणीया f.

लिडादेश पर
दुद्रुम्ण्वस् m. n. दुद्रुम्मुषी f.

लिडादेश आत्म
दुद्रुम्माण m. n. दुद्रुम्माणा f.

अव्यय

तुमुन्
द्रुम्मितुम्

क्त्वा
द्रुम्मित्वा

ल्यप्
॰द्रुम्म्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria