तिङन्तावली द्रुह्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमद्रुह्यति द्रुह्यतः द्रुह्यन्ति
मध्यमद्रुह्यसि द्रुह्यथः द्रुह्यथ
उत्तमद्रुह्यामि द्रुह्यावः द्रुह्यामः


कर्मणिएकद्विबहु
प्रथमद्रुह्यते द्रुह्येते द्रुह्यन्ते
मध्यमद्रुह्यसे द्रुह्येथे द्रुह्यध्वे
उत्तमद्रुह्ये द्रुह्यावहे द्रुह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअद्रुह्यत् अद्रुह्यताम् अद्रुह्यन्
मध्यमअद्रुह्यः अद्रुह्यतम् अद्रुह्यत
उत्तमअद्रुह्यम् अद्रुह्याव अद्रुह्याम


कर्मणिएकद्विबहु
प्रथमअद्रुह्यत अद्रुह्येताम् अद्रुह्यन्त
मध्यमअद्रुह्यथाः अद्रुह्येथाम् अद्रुह्यध्वम्
उत्तमअद्रुह्ये अद्रुह्यावहि अद्रुह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमद्रुह्येत् द्रुह्येताम् द्रुह्येयुः
मध्यमद्रुह्येः द्रुह्येतम् द्रुह्येत
उत्तमद्रुह्येयम् द्रुह्येव द्रुह्येम


कर्मणिएकद्विबहु
प्रथमद्रुह्येत द्रुह्येयाताम् द्रुह्येरन्
मध्यमद्रुह्येथाः द्रुह्येयाथाम् द्रुह्येध्वम्
उत्तमद्रुह्येय द्रुह्येवहि द्रुह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमद्रुह्यतु द्रुह्यताम् द्रुह्यन्तु
मध्यमद्रुह्य द्रुह्यतम् द्रुह्यत
उत्तमद्रुह्याणि द्रुह्याव द्रुह्याम


कर्मणिएकद्विबहु
प्रथमद्रुह्यताम् द्रुह्येताम् द्रुह्यन्ताम्
मध्यमद्रुह्यस्व द्रुह्येथाम् द्रुह्यध्वम्
उत्तमद्रुह्यै द्रुह्यावहै द्रुह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमद्रोहिष्यति द्रोहिष्यतः द्रोहिष्यन्ति
मध्यमद्रोहिष्यसि द्रोहिष्यथः द्रोहिष्यथ
उत्तमद्रोहिष्यामि द्रोहिष्यावः द्रोहिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमद्रोहिता द्रोग्धा द्रोहितारौ द्रोग्धारौ द्रोहितारः द्रोग्धारः
मध्यमद्रोहितासि द्रोग्धासि द्रोहितास्थः द्रोग्धास्थः द्रोहितास्थ द्रोग्धास्थ
उत्तमद्रोहितास्मि द्रोग्धास्मि द्रोहितास्वः द्रोग्धास्वः द्रोहितास्मः द्रोग्धास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदुद्रोह दुद्रुहतुः दुद्रुहुः
मध्यमदुद्रोहिथ दुद्रुहथुः दुद्रुह
उत्तमदुद्रोह दुद्रुहिव दुद्रुहिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमद्रुह्यात् द्रुह्यास्ताम् द्रुह्यासुः
मध्यमद्रुह्याः द्रुह्यास्तम् द्रुह्यास्त
उत्तमद्रुह्यासम् द्रुह्यास्व द्रुह्यास्म

कृदन्त

क्त
द्रुहित m. n. द्रुहिता f.

क्त
द्रुग्ध m. n. द्रुग्धा f.

क्त
द्रूढ m. n. द्रूढा f.

क्तवतु
द्रूढवत् m. n. द्रूढवती f.

क्तवतु
द्रुग्धवत् m. n. द्रुग्धवती f.

क्तवतु
द्रुहितवत् m. n. द्रुहितवती f.

शतृ
द्रुह्यत् m. n. द्रुह्यन्ती f.

शानच् कर्मणि
द्रुह्यमाण m. n. द्रुह्यमाणा f.

लुडादेश पर
द्रोहिष्यत् m. n. द्रोहिष्यन्ती f.

यत्
द्रोग्धव्य m. n. द्रोग्धव्या f.

तव्य
द्रोहितव्य m. n. द्रोहितव्या f.

यत्
द्रोह्य m. n. द्रोह्या f.

अनीयर्
द्रोहणीय m. n. द्रोहणीया f.

लिडादेश पर
दुद्रुह्वस् m. n. दुद्रुहुषी f.

अव्यय

तुमुन्
द्रोहितुम्

तुमुन्
द्रोग्धुम्

क्त्वा
द्रोहित्वा

क्त्वा
द्रूढ्वा

क्त्वा
द्रुहित्वा

क्त्वा
द्रुग्ध्वा

ल्यप्
॰द्रुह्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमद्रारयति द्रारयतः द्रारयन्ति
मध्यमद्रारयसि द्रारयथः द्रारयथ
उत्तमद्रारयामि द्रारयावः द्रारयामः


आत्मनेपदेएकद्विबहु
प्रथमद्रारयते द्रारयेते द्रारयन्ते
मध्यमद्रारयसे द्रारयेथे द्रारयध्वे
उत्तमद्रारये द्रारयावहे द्रारयामहे


कर्मणिएकद्विबहु
प्रथमद्रार्यते द्रार्येते द्रार्यन्ते
मध्यमद्रार्यसे द्रार्येथे द्रार्यध्वे
उत्तमद्रार्ये द्रार्यावहे द्रार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअद्रारयत् अद्रारयताम् अद्रारयन्
मध्यमअद्रारयः अद्रारयतम् अद्रारयत
उत्तमअद्रारयम् अद्रारयाव अद्रारयाम


आत्मनेपदेएकद्विबहु
प्रथमअद्रारयत अद्रारयेताम् अद्रारयन्त
मध्यमअद्रारयथाः अद्रारयेथाम् अद्रारयध्वम्
उत्तमअद्रारये अद्रारयावहि अद्रारयामहि


कर्मणिएकद्विबहु
प्रथमअद्रार्यत अद्रार्येताम् अद्रार्यन्त
मध्यमअद्रार्यथाः अद्रार्येथाम् अद्रार्यध्वम्
उत्तमअद्रार्ये अद्रार्यावहि अद्रार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमद्रारयेत् द्रारयेताम् द्रारयेयुः
मध्यमद्रारयेः द्रारयेतम् द्रारयेत
उत्तमद्रारयेयम् द्रारयेव द्रारयेम


आत्मनेपदेएकद्विबहु
प्रथमद्रारयेत द्रारयेयाताम् द्रारयेरन्
मध्यमद्रारयेथाः द्रारयेयाथाम् द्रारयेध्वम्
उत्तमद्रारयेय द्रारयेवहि द्रारयेमहि


कर्मणिएकद्विबहु
प्रथमद्रार्येत द्रार्येयाताम् द्रार्येरन्
मध्यमद्रार्येथाः द्रार्येयाथाम् द्रार्येध्वम्
उत्तमद्रार्येय द्रार्येवहि द्रार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमद्रारयतु द्रारयताम् द्रारयन्तु
मध्यमद्रारय द्रारयतम् द्रारयत
उत्तमद्रारयाणि द्रारयाव द्रारयाम


आत्मनेपदेएकद्विबहु
प्रथमद्रारयताम् द्रारयेताम् द्रारयन्ताम्
मध्यमद्रारयस्व द्रारयेथाम् द्रारयध्वम्
उत्तमद्रारयै द्रारयावहै द्रारयामहै


कर्मणिएकद्विबहु
प्रथमद्रार्यताम् द्रार्येताम् द्रार्यन्ताम्
मध्यमद्रार्यस्व द्रार्येथाम् द्रार्यध्वम्
उत्तमद्रार्यै द्रार्यावहै द्रार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमद्रारयिष्यति द्रारयिष्यतः द्रारयिष्यन्ति
मध्यमद्रारयिष्यसि द्रारयिष्यथः द्रारयिष्यथ
उत्तमद्रारयिष्यामि द्रारयिष्यावः द्रारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमद्रारयिष्यते द्रारयिष्येते द्रारयिष्यन्ते
मध्यमद्रारयिष्यसे द्रारयिष्येथे द्रारयिष्यध्वे
उत्तमद्रारयिष्ये द्रारयिष्यावहे द्रारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमद्रारयिता द्रारयितारौ द्रारयितारः
मध्यमद्रारयितासि द्रारयितास्थः द्रारयितास्थ
उत्तमद्रारयितास्मि द्रारयितास्वः द्रारयितास्मः

कृदन्त

क्त
द्रारित m. n. द्रारिता f.

क्तवतु
द्रारितवत् m. n. द्रारितवती f.

शतृ
द्रारयत् m. n. द्रारयन्ती f.

शानच्
द्रारयमाण m. n. द्रारयमाणा f.

शानच् कर्मणि
द्रार्यमाण m. n. द्रार्यमाणा f.

लुडादेश पर
द्रारयिष्यत् m. n. द्रारयिष्यन्ती f.

लुडादेश आत्म
द्रारयिष्यमाण m. n. द्रारयिष्यमाणा f.

यत्
द्रार्य m. n. द्रार्या f.

अनीयर्
द्रारणीय m. n. द्रारणीया f.

तव्य
द्रारयितव्य m. n. द्रारयितव्या f.

अव्यय

तुमुन्
द्रारयितुम्

क्त्वा
द्रारयित्वा

ल्यप्
॰द्रार्य

लिट्
द्रारयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria