तिङन्तावली ?द्रुड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमद्रोडति द्रोडतः द्रोडन्ति
मध्यमद्रोडसि द्रोडथः द्रोडथ
उत्तमद्रोडामि द्रोडावः द्रोडामः


आत्मनेपदेएकद्विबहु
प्रथमद्रोडते द्रोडेते द्रोडन्ते
मध्यमद्रोडसे द्रोडेथे द्रोडध्वे
उत्तमद्रोडे द्रोडावहे द्रोडामहे


कर्मणिएकद्विबहु
प्रथमद्रुड्यते द्रुड्येते द्रुड्यन्ते
मध्यमद्रुड्यसे द्रुड्येथे द्रुड्यध्वे
उत्तमद्रुड्ये द्रुड्यावहे द्रुड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअद्रोडत् अद्रोडताम् अद्रोडन्
मध्यमअद्रोडः अद्रोडतम् अद्रोडत
उत्तमअद्रोडम् अद्रोडाव अद्रोडाम


आत्मनेपदेएकद्विबहु
प्रथमअद्रोडत अद्रोडेताम् अद्रोडन्त
मध्यमअद्रोडथाः अद्रोडेथाम् अद्रोडध्वम्
उत्तमअद्रोडे अद्रोडावहि अद्रोडामहि


कर्मणिएकद्विबहु
प्रथमअद्रुड्यत अद्रुड्येताम् अद्रुड्यन्त
मध्यमअद्रुड्यथाः अद्रुड्येथाम् अद्रुड्यध्वम्
उत्तमअद्रुड्ये अद्रुड्यावहि अद्रुड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमद्रोडेत् द्रोडेताम् द्रोडेयुः
मध्यमद्रोडेः द्रोडेतम् द्रोडेत
उत्तमद्रोडेयम् द्रोडेव द्रोडेम


आत्मनेपदेएकद्विबहु
प्रथमद्रोडेत द्रोडेयाताम् द्रोडेरन्
मध्यमद्रोडेथाः द्रोडेयाथाम् द्रोडेध्वम्
उत्तमद्रोडेय द्रोडेवहि द्रोडेमहि


कर्मणिएकद्विबहु
प्रथमद्रुड्येत द्रुड्येयाताम् द्रुड्येरन्
मध्यमद्रुड्येथाः द्रुड्येयाथाम् द्रुड्येध्वम्
उत्तमद्रुड्येय द्रुड्येवहि द्रुड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमद्रोडतु द्रोडताम् द्रोडन्तु
मध्यमद्रोड द्रोडतम् द्रोडत
उत्तमद्रोडानि द्रोडाव द्रोडाम


आत्मनेपदेएकद्विबहु
प्रथमद्रोडताम् द्रोडेताम् द्रोडन्ताम्
मध्यमद्रोडस्व द्रोडेथाम् द्रोडध्वम्
उत्तमद्रोडै द्रोडावहै द्रोडामहै


कर्मणिएकद्विबहु
प्रथमद्रुड्यताम् द्रुड्येताम् द्रुड्यन्ताम्
मध्यमद्रुड्यस्व द्रुड्येथाम् द्रुड्यध्वम्
उत्तमद्रुड्यै द्रुड्यावहै द्रुड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमद्रोडिष्यति द्रोडिष्यतः द्रोडिष्यन्ति
मध्यमद्रोडिष्यसि द्रोडिष्यथः द्रोडिष्यथ
उत्तमद्रोडिष्यामि द्रोडिष्यावः द्रोडिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमद्रोडिष्यते द्रोडिष्येते द्रोडिष्यन्ते
मध्यमद्रोडिष्यसे द्रोडिष्येथे द्रोडिष्यध्वे
उत्तमद्रोडिष्ये द्रोडिष्यावहे द्रोडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमद्रोडिता द्रोडितारौ द्रोडितारः
मध्यमद्रोडितासि द्रोडितास्थः द्रोडितास्थ
उत्तमद्रोडितास्मि द्रोडितास्वः द्रोडितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदुद्रोड दुद्रुडतुः दुद्रुडुः
मध्यमदुद्रोडिथ दुद्रुडथुः दुद्रुड
उत्तमदुद्रोड दुद्रुडिव दुद्रुडिम


आत्मनेपदेएकद्विबहु
प्रथमदुद्रुडे दुद्रुडाते दुद्रुडिरे
मध्यमदुद्रुडिषे दुद्रुडाथे दुद्रुडिध्वे
उत्तमदुद्रुडे दुद्रुडिवहे दुद्रुडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमद्रुड्यात् द्रुड्यास्ताम् द्रुड्यासुः
मध्यमद्रुड्याः द्रुड्यास्तम् द्रुड्यास्त
उत्तमद्रुड्यासम् द्रुड्यास्व द्रुड्यास्म

कृदन्त

क्त
द्रुट्ट m. n. द्रुट्टा f.

क्तवतु
द्रुट्टवत् m. n. द्रुट्टवती f.

शतृ
द्रोडत् m. n. द्रोडन्ती f.

शानच्
द्रोडमान m. n. द्रोडमाना f.

शानच् कर्मणि
द्रुड्यमान m. n. द्रुड्यमाना f.

लुडादेश पर
द्रोडिष्यत् m. n. द्रोडिष्यन्ती f.

लुडादेश आत्म
द्रोडिष्यमाण m. n. द्रोडिष्यमाणा f.

तव्य
द्रोडितव्य m. n. द्रोडितव्या f.

यत्
द्रोड्य m. n. द्रोड्या f.

अनीयर्
द्रोडनीय m. n. द्रोडनीया f.

लिडादेश पर
दुद्रुड्वस् m. n. दुद्रुडुषी f.

लिडादेश आत्म
दुद्रुडान m. n. दुद्रुडाना f.

अव्यय

तुमुन्
द्रोडितुम्

क्त्वा
द्रुट्ट्वा

ल्यप्
॰द्रुड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria