Conjugation tables of drā_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdrāmi drāvaḥ drāmaḥ
Seconddrāsi drāthaḥ drātha
Thirddrāti drātaḥ drānti


PassiveSingularDualPlural
Firstdrīye drīyāvahe drīyāmahe
Seconddrīyase drīyethe drīyadhve
Thirddrīyate drīyete drīyante


Imperfect

ActiveSingularDualPlural
Firstadrām adrāva adrāma
Secondadrāḥ adrātam adrāta
Thirdadrāt adrātām adruḥ adrān


PassiveSingularDualPlural
Firstadrīye adrīyāvahi adrīyāmahi
Secondadrīyathāḥ adrīyethām adrīyadhvam
Thirdadrīyata adrīyetām adrīyanta


Optative

ActiveSingularDualPlural
Firstdrāyām drāyāva drāyāma
Seconddrāyāḥ drāyātam drāyāta
Thirddrāyāt drāyātām drāyuḥ


PassiveSingularDualPlural
Firstdrīyeya drīyevahi drīyemahi
Seconddrīyethāḥ drīyeyāthām drīyedhvam
Thirddrīyeta drīyeyātām drīyeran


Imperative

ActiveSingularDualPlural
Firstdrāṇi drāva drāma
Seconddrāhi drātam drāta
Thirddrātu drātām drāntu


PassiveSingularDualPlural
Firstdrīyai drīyāvahai drīyāmahai
Seconddrīyasva drīyethām drīyadhvam
Thirddrīyatām drīyetām drīyantām


Future

ActiveSingularDualPlural
Firstdrāsyāmi drāsyāvaḥ drāsyāmaḥ
Seconddrāsyasi drāsyathaḥ drāsyatha
Thirddrāsyati drāsyataḥ drāsyanti


MiddleSingularDualPlural
Firstdrāsye drāsyāvahe drāsyāmahe
Seconddrāsyase drāsyethe drāsyadhve
Thirddrāsyate drāsyete drāsyante


Periphrastic Future

ActiveSingularDualPlural
Firstdrātāsmi drātāsvaḥ drātāsmaḥ
Seconddrātāsi drātāsthaḥ drātāstha
Thirddrātā drātārau drātāraḥ


Perfect

ActiveSingularDualPlural
Firstdadrau dadriva dadrima
Seconddadritha dadrātha dadrathuḥ dadra
Thirddadrau dadratuḥ dadruḥ


MiddleSingularDualPlural
Firstdadre dadrivahe dadrimahe
Seconddadriṣe dadrāthe dadridhve
Thirddadre dadrāte dadrire


Aorist

ActiveSingularDualPlural
Firstadrāsam adrāsva adrāsma
Secondadrāsīḥ adrāstam adrāsta
Thirdadrāsīt adrāstām adrāsuḥ


MiddleSingularDualPlural
Firstadriṣi adriṣvahi adriṣmahi
Secondadriṣṭhāḥ adriṣāthām adriḍhvam
Thirdadriṣṭa adriṣātām adriṣata


Benedictive

ActiveSingularDualPlural
Firstdrīyāsam drīyāsva drīyāsma
Seconddrīyāḥ drīyāstam drīyāsta
Thirddrīyāt drīyāstām drīyāsuḥ

Participles

Past Passive Participle
drāṇa m. n. drāṇā f.

Past Active Participle
drāṇavat m. n. drāṇavatī f.

Present Active Participle
drāt m. n. drātī f.

Present Passive Participle
drīyamāṇa m. n. drīyamāṇā f.

Future Active Participle
drāsyat m. n. drāsyantī f.

Future Middle Participle
drāsyamāna m. n. drāsyamānā f.

Future Passive Participle
drātavya m. n. drātavyā f.

Future Passive Participle
dreya m. n. dreyā f.

Future Passive Participle
drāṇīya m. n. drāṇīyā f.

Perfect Active Participle
dadrivas m. n. dadruṣī f.

Perfect Middle Participle
dadrāṇa m. n. dadrāṇā f.

Indeclinable forms

Infinitive
drātum

Absolutive
drātvā

Absolutive
-drāya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria