तिङन्तावली ?दिप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदेपति देपतः देपन्ति
मध्यमदेपसि देपथः देपथ
उत्तमदेपामि देपावः देपामः


आत्मनेपदेएकद्विबहु
प्रथमदेपते देपेते देपन्ते
मध्यमदेपसे देपेथे देपध्वे
उत्तमदेपे देपावहे देपामहे


कर्मणिएकद्विबहु
प्रथमदिप्यते दिप्येते दिप्यन्ते
मध्यमदिप्यसे दिप्येथे दिप्यध्वे
उत्तमदिप्ये दिप्यावहे दिप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदेपत् अदेपताम् अदेपन्
मध्यमअदेपः अदेपतम् अदेपत
उत्तमअदेपम् अदेपाव अदेपाम


आत्मनेपदेएकद्विबहु
प्रथमअदेपत अदेपेताम् अदेपन्त
मध्यमअदेपथाः अदेपेथाम् अदेपध्वम्
उत्तमअदेपे अदेपावहि अदेपामहि


कर्मणिएकद्विबहु
प्रथमअदिप्यत अदिप्येताम् अदिप्यन्त
मध्यमअदिप्यथाः अदिप्येथाम् अदिप्यध्वम्
उत्तमअदिप्ये अदिप्यावहि अदिप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदेपेत् देपेताम् देपेयुः
मध्यमदेपेः देपेतम् देपेत
उत्तमदेपेयम् देपेव देपेम


आत्मनेपदेएकद्विबहु
प्रथमदेपेत देपेयाताम् देपेरन्
मध्यमदेपेथाः देपेयाथाम् देपेध्वम्
उत्तमदेपेय देपेवहि देपेमहि


कर्मणिएकद्विबहु
प्रथमदिप्येत दिप्येयाताम् दिप्येरन्
मध्यमदिप्येथाः दिप्येयाथाम् दिप्येध्वम्
उत्तमदिप्येय दिप्येवहि दिप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदेपतु देपताम् देपन्तु
मध्यमदेप देपतम् देपत
उत्तमदेपानि देपाव देपाम


आत्मनेपदेएकद्विबहु
प्रथमदेपताम् देपेताम् देपन्ताम्
मध्यमदेपस्व देपेथाम् देपध्वम्
उत्तमदेपै देपावहै देपामहै


कर्मणिएकद्विबहु
प्रथमदिप्यताम् दिप्येताम् दिप्यन्ताम्
मध्यमदिप्यस्व दिप्येथाम् दिप्यध्वम्
उत्तमदिप्यै दिप्यावहै दिप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदेपिष्यति देपिष्यतः देपिष्यन्ति
मध्यमदेपिष्यसि देपिष्यथः देपिष्यथ
उत्तमदेपिष्यामि देपिष्यावः देपिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदेपिष्यते देपिष्येते देपिष्यन्ते
मध्यमदेपिष्यसे देपिष्येथे देपिष्यध्वे
उत्तमदेपिष्ये देपिष्यावहे देपिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदेपिता देपितारौ देपितारः
मध्यमदेपितासि देपितास्थः देपितास्थ
उत्तमदेपितास्मि देपितास्वः देपितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदिदेप दिदिपतुः दिदिपुः
मध्यमदिदेपिथ दिदिपथुः दिदिप
उत्तमदिदेप दिदिपिव दिदिपिम


आत्मनेपदेएकद्विबहु
प्रथमदिदिपे दिदिपाते दिदिपिरे
मध्यमदिदिपिषे दिदिपाथे दिदिपिध्वे
उत्तमदिदिपे दिदिपिवहे दिदिपिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदिप्यात् दिप्यास्ताम् दिप्यासुः
मध्यमदिप्याः दिप्यास्तम् दिप्यास्त
उत्तमदिप्यासम् दिप्यास्व दिप्यास्म

कृदन्त

क्त
दिप्त m. n. दिप्ता f.

क्तवतु
दिप्तवत् m. n. दिप्तवती f.

शतृ
देपत् m. n. देपन्ती f.

शानच्
देपमान m. n. देपमाना f.

शानच् कर्मणि
दिप्यमान m. n. दिप्यमाना f.

लुडादेश पर
देपिष्यत् m. n. देपिष्यन्ती f.

लुडादेश आत्म
देपिष्यमाण m. n. देपिष्यमाणा f.

तव्य
देपितव्य m. n. देपितव्या f.

यत्
देप्य m. n. देप्या f.

अनीयर्
देपनीय m. n. देपनीया f.

लिडादेश पर
दिदिप्वस् m. n. दिदिपुषी f.

लिडादेश आत्म
दिदिपान m. n. दिदिपाना f.

अव्यय

तुमुन्
देपितुम्

क्त्वा
दिप्त्वा

ल्यप्
॰दिप्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria