तिङन्तावली ?दिम्प्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदिम्पयति दिम्पयतः दिम्पयन्ति
मध्यमदिम्पयसि दिम्पयथः दिम्पयथ
उत्तमदिम्पयामि दिम्पयावः दिम्पयामः


आत्मनेपदेएकद्विबहु
प्रथमदिम्पयते दिम्पयेते दिम्पयन्ते
मध्यमदिम्पयसे दिम्पयेथे दिम्पयध्वे
उत्तमदिम्पये दिम्पयावहे दिम्पयामहे


कर्मणिएकद्विबहु
प्रथमदिम्प्यते दिम्प्येते दिम्प्यन्ते
मध्यमदिम्प्यसे दिम्प्येथे दिम्प्यध्वे
उत्तमदिम्प्ये दिम्प्यावहे दिम्प्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदिम्पयत् अदिम्पयताम् अदिम्पयन्
मध्यमअदिम्पयः अदिम्पयतम् अदिम्पयत
उत्तमअदिम्पयम् अदिम्पयाव अदिम्पयाम


आत्मनेपदेएकद्विबहु
प्रथमअदिम्पयत अदिम्पयेताम् अदिम्पयन्त
मध्यमअदिम्पयथाः अदिम्पयेथाम् अदिम्पयध्वम्
उत्तमअदिम्पये अदिम्पयावहि अदिम्पयामहि


कर्मणिएकद्विबहु
प्रथमअदिम्प्यत अदिम्प्येताम् अदिम्प्यन्त
मध्यमअदिम्प्यथाः अदिम्प्येथाम् अदिम्प्यध्वम्
उत्तमअदिम्प्ये अदिम्प्यावहि अदिम्प्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदिम्पयेत् दिम्पयेताम् दिम्पयेयुः
मध्यमदिम्पयेः दिम्पयेतम् दिम्पयेत
उत्तमदिम्पयेयम् दिम्पयेव दिम्पयेम


आत्मनेपदेएकद्विबहु
प्रथमदिम्पयेत दिम्पयेयाताम् दिम्पयेरन्
मध्यमदिम्पयेथाः दिम्पयेयाथाम् दिम्पयेध्वम्
उत्तमदिम्पयेय दिम्पयेवहि दिम्पयेमहि


कर्मणिएकद्विबहु
प्रथमदिम्प्येत दिम्प्येयाताम् दिम्प्येरन्
मध्यमदिम्प्येथाः दिम्प्येयाथाम् दिम्प्येध्वम्
उत्तमदिम्प्येय दिम्प्येवहि दिम्प्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदिम्पयतु दिम्पयताम् दिम्पयन्तु
मध्यमदिम्पय दिम्पयतम् दिम्पयत
उत्तमदिम्पयानि दिम्पयाव दिम्पयाम


आत्मनेपदेएकद्विबहु
प्रथमदिम्पयताम् दिम्पयेताम् दिम्पयन्ताम्
मध्यमदिम्पयस्व दिम्पयेथाम् दिम्पयध्वम्
उत्तमदिम्पयै दिम्पयावहै दिम्पयामहै


कर्मणिएकद्विबहु
प्रथमदिम्प्यताम् दिम्प्येताम् दिम्प्यन्ताम्
मध्यमदिम्प्यस्व दिम्प्येथाम् दिम्प्यध्वम्
उत्तमदिम्प्यै दिम्प्यावहै दिम्प्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदिम्पयिष्यति दिम्पयिष्यतः दिम्पयिष्यन्ति
मध्यमदिम्पयिष्यसि दिम्पयिष्यथः दिम्पयिष्यथ
उत्तमदिम्पयिष्यामि दिम्पयिष्यावः दिम्पयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदिम्पयिष्यते दिम्पयिष्येते दिम्पयिष्यन्ते
मध्यमदिम्पयिष्यसे दिम्पयिष्येथे दिम्पयिष्यध्वे
उत्तमदिम्पयिष्ये दिम्पयिष्यावहे दिम्पयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदिम्पयिता दिम्पयितारौ दिम्पयितारः
मध्यमदिम्पयितासि दिम्पयितास्थः दिम्पयितास्थ
उत्तमदिम्पयितास्मि दिम्पयितास्वः दिम्पयितास्मः

कृदन्त

क्त
दिम्पित m. n. दिम्पिता f.

क्तवतु
दिम्पितवत् m. n. दिम्पितवती f.

शतृ
दिम्पयत् m. n. दिम्पयन्ती f.

शानच्
दिम्पयमान m. n. दिम्पयमाना f.

शानच् कर्मणि
दिम्प्यमान m. n. दिम्प्यमाना f.

लुडादेश पर
दिम्पयिष्यत् m. n. दिम्पयिष्यन्ती f.

लुडादेश आत्म
दिम्पयिष्यमाण m. n. दिम्पयिष्यमाणा f.

तव्य
दिम्पयितव्य m. n. दिम्पयितव्या f.

यत्
दिम्प्य m. n. दिम्प्या f.

अनीयर्
दिम्पनीय m. n. दिम्पनीया f.

अव्यय

तुमुन्
दिम्पयितुम्

क्त्वा
दिम्पयित्वा

ल्यप्
॰दिम्प्य

लिट्
दिम्पयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria