तिङन्तावली ?दिम्भ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदिम्भयति दिम्भयतः दिम्भयन्ति
मध्यमदिम्भयसि दिम्भयथः दिम्भयथ
उत्तमदिम्भयामि दिम्भयावः दिम्भयामः


आत्मनेपदेएकद्विबहु
प्रथमदिम्भयते दिम्भयेते दिम्भयन्ते
मध्यमदिम्भयसे दिम्भयेथे दिम्भयध्वे
उत्तमदिम्भये दिम्भयावहे दिम्भयामहे


कर्मणिएकद्विबहु
प्रथमदिम्भ्यते दिम्भ्येते दिम्भ्यन्ते
मध्यमदिम्भ्यसे दिम्भ्येथे दिम्भ्यध्वे
उत्तमदिम्भ्ये दिम्भ्यावहे दिम्भ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदिम्भयत् अदिम्भयताम् अदिम्भयन्
मध्यमअदिम्भयः अदिम्भयतम् अदिम्भयत
उत्तमअदिम्भयम् अदिम्भयाव अदिम्भयाम


आत्मनेपदेएकद्विबहु
प्रथमअदिम्भयत अदिम्भयेताम् अदिम्भयन्त
मध्यमअदिम्भयथाः अदिम्भयेथाम् अदिम्भयध्वम्
उत्तमअदिम्भये अदिम्भयावहि अदिम्भयामहि


कर्मणिएकद्विबहु
प्रथमअदिम्भ्यत अदिम्भ्येताम् अदिम्भ्यन्त
मध्यमअदिम्भ्यथाः अदिम्भ्येथाम् अदिम्भ्यध्वम्
उत्तमअदिम्भ्ये अदिम्भ्यावहि अदिम्भ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदिम्भयेत् दिम्भयेताम् दिम्भयेयुः
मध्यमदिम्भयेः दिम्भयेतम् दिम्भयेत
उत्तमदिम्भयेयम् दिम्भयेव दिम्भयेम


आत्मनेपदेएकद्विबहु
प्रथमदिम्भयेत दिम्भयेयाताम् दिम्भयेरन्
मध्यमदिम्भयेथाः दिम्भयेयाथाम् दिम्भयेध्वम्
उत्तमदिम्भयेय दिम्भयेवहि दिम्भयेमहि


कर्मणिएकद्विबहु
प्रथमदिम्भ्येत दिम्भ्येयाताम् दिम्भ्येरन्
मध्यमदिम्भ्येथाः दिम्भ्येयाथाम् दिम्भ्येध्वम्
उत्तमदिम्भ्येय दिम्भ्येवहि दिम्भ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदिम्भयतु दिम्भयताम् दिम्भयन्तु
मध्यमदिम्भय दिम्भयतम् दिम्भयत
उत्तमदिम्भयानि दिम्भयाव दिम्भयाम


आत्मनेपदेएकद्विबहु
प्रथमदिम्भयताम् दिम्भयेताम् दिम्भयन्ताम्
मध्यमदिम्भयस्व दिम्भयेथाम् दिम्भयध्वम्
उत्तमदिम्भयै दिम्भयावहै दिम्भयामहै


कर्मणिएकद्विबहु
प्रथमदिम्भ्यताम् दिम्भ्येताम् दिम्भ्यन्ताम्
मध्यमदिम्भ्यस्व दिम्भ्येथाम् दिम्भ्यध्वम्
उत्तमदिम्भ्यै दिम्भ्यावहै दिम्भ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदिम्भयिष्यति दिम्भयिष्यतः दिम्भयिष्यन्ति
मध्यमदिम्भयिष्यसि दिम्भयिष्यथः दिम्भयिष्यथ
उत्तमदिम्भयिष्यामि दिम्भयिष्यावः दिम्भयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदिम्भयिष्यते दिम्भयिष्येते दिम्भयिष्यन्ते
मध्यमदिम्भयिष्यसे दिम्भयिष्येथे दिम्भयिष्यध्वे
उत्तमदिम्भयिष्ये दिम्भयिष्यावहे दिम्भयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदिम्भयिता दिम्भयितारौ दिम्भयितारः
मध्यमदिम्भयितासि दिम्भयितास्थः दिम्भयितास्थ
उत्तमदिम्भयितास्मि दिम्भयितास्वः दिम्भयितास्मः

कृदन्त

क्त
दिम्भित m. n. दिम्भिता f.

क्तवतु
दिम्भितवत् m. n. दिम्भितवती f.

शतृ
दिम्भयत् m. n. दिम्भयन्ती f.

शानच्
दिम्भयमान m. n. दिम्भयमाना f.

शानच् कर्मणि
दिम्भ्यमान m. n. दिम्भ्यमाना f.

लुडादेश पर
दिम्भयिष्यत् m. n. दिम्भयिष्यन्ती f.

लुडादेश आत्म
दिम्भयिष्यमाण m. n. दिम्भयिष्यमाणा f.

तव्य
दिम्भयितव्य m. n. दिम्भयितव्या f.

यत्
दिम्भ्य m. n. दिम्भ्या f.

अनीयर्
दिम्भनीय m. n. दिम्भनीया f.

अव्यय

तुमुन्
दिम्भयितुम्

क्त्वा
दिम्भयित्वा

ल्यप्
॰दिम्भ्य

लिट्
दिम्भयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria