तिङन्तावली दीव्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदीव्यति दीव्यतः दीव्यन्ति
मध्यमदीव्यसि दीव्यथः दीव्यथ
उत्तमदीव्यामि दीव्यावः दीव्यामः


आत्मनेपदेएकद्विबहु
प्रथमदीव्यते दीव्येते दीव्यन्ते
मध्यमदीव्यसे दीव्येथे दीव्यध्वे
उत्तमदीव्ये दीव्यावहे दीव्यामहे


कर्मणिएकद्विबहु
प्रथमदीव्यते दीव्येते दीव्यन्ते
मध्यमदीव्यसे दीव्येथे दीव्यध्वे
उत्तमदीव्ये दीव्यावहे दीव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदीव्यत् अदीव्यताम् अदीव्यन्
मध्यमअदीव्यः अदीव्यतम् अदीव्यत
उत्तमअदीव्यम् अदीव्याव अदीव्याम


आत्मनेपदेएकद्विबहु
प्रथमअदीव्यत अदीव्येताम् अदीव्यन्त
मध्यमअदीव्यथाः अदीव्येथाम् अदीव्यध्वम्
उत्तमअदीव्ये अदीव्यावहि अदीव्यामहि


कर्मणिएकद्विबहु
प्रथमअदीव्यत अदीव्येताम् अदीव्यन्त
मध्यमअदीव्यथाः अदीव्येथाम् अदीव्यध्वम्
उत्तमअदीव्ये अदीव्यावहि अदीव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदीव्येत् दीव्येताम् दीव्येयुः
मध्यमदीव्येः दीव्येतम् दीव्येत
उत्तमदीव्येयम् दीव्येव दीव्येम


आत्मनेपदेएकद्विबहु
प्रथमदीव्येत दीव्येयाताम् दीव्येरन्
मध्यमदीव्येथाः दीव्येयाथाम् दीव्येध्वम्
उत्तमदीव्येय दीव्येवहि दीव्येमहि


कर्मणिएकद्विबहु
प्रथमदीव्येत दीव्येयाताम् दीव्येरन्
मध्यमदीव्येथाः दीव्येयाथाम् दीव्येध्वम्
उत्तमदीव्येय दीव्येवहि दीव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदीव्यतु दीव्यताम् दीव्यन्तु
मध्यमदीव्य दीव्यतम् दीव्यत
उत्तमदीव्यानि दीव्याव दीव्याम


आत्मनेपदेएकद्विबहु
प्रथमदीव्यताम् दीव्येताम् दीव्यन्ताम्
मध्यमदीव्यस्व दीव्येथाम् दीव्यध्वम्
उत्तमदीव्यै दीव्यावहै दीव्यामहै


कर्मणिएकद्विबहु
प्रथमदीव्यताम् दीव्येताम् दीव्यन्ताम्
मध्यमदीव्यस्व दीव्येथाम् दीव्यध्वम्
उत्तमदीव्यै दीव्यावहै दीव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदीविष्यति दीविष्यतः दीविष्यन्ति
मध्यमदीविष्यसि दीविष्यथः दीविष्यथ
उत्तमदीविष्यामि दीविष्यावः दीविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदीविष्यते दीविष्येते दीविष्यन्ते
मध्यमदीविष्यसे दीविष्येथे दीविष्यध्वे
उत्तमदीविष्ये दीविष्यावहे दीविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदीविता दीवितारौ दीवितारः
मध्यमदीवितासि दीवितास्थः दीवितास्थ
उत्तमदीवितास्मि दीवितास्वः दीवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदिदेव दिदिवतुः दिदिवुः
मध्यमदिदेविथ दिदिवथुः दिदिव
उत्तमदिदेव दिदिविव दिदिविम


आत्मनेपदेएकद्विबहु
प्रथमदिदिवे दिदिवाते दिदिविरे
मध्यमदिदिविषे दिदिवाथे दिदिविध्वे
उत्तमदिदिवे दिदिविवहे दिदिविमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदीव्यात् दीव्यास्ताम् दीव्यासुः
मध्यमदीव्याः दीव्यास्तम् दीव्यास्त
उत्तमदीव्यासम् दीव्यास्व दीव्यास्म

कृदन्त

क्त
द्यूत m. n. द्यूता f.

क्तवतु
द्यूतवत् m. n. द्यूतवती f.

शतृ
दीव्यत् m. n. दीव्यन्ती f.

शानच्
दीव्यमान m. n. दीव्यमाना f.

शानच् कर्मणि
दीव्यमान m. n. दीव्यमाना f.

लुडादेश पर
दीविष्यत् m. n. दीविष्यन्ती f.

लुडादेश आत्म
दीविष्यमाण m. n. दीविष्यमाणा f.

तव्य
दीवितव्य m. n. दीवितव्या f.

यत्
दीव्य m. n. दीव्या f.

अनीयर्
दीवनीय m. n. दीवनीया f.

लिडादेश पर
दिदिव्वस् m. n. दिदिवुषी f.

लिडादेश आत्म
दिदिवान m. n. दिदिवाना f.

अव्यय

तुमुन्
दीवितुम्

क्त्वा
द्यूत्वा

क्त्वा
दीवित्वा

ल्यप्
॰द्यूय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमदेवयति देवयतः देवयन्ति
मध्यमदेवयसि देवयथः देवयथ
उत्तमदेवयामि देवयावः देवयामः


आत्मनेपदेएकद्विबहु
प्रथमदेवयते देवयेते देवयन्ते
मध्यमदेवयसे देवयेथे देवयध्वे
उत्तमदेवये देवयावहे देवयामहे


कर्मणिएकद्विबहु
प्रथमदेव्यते देव्येते देव्यन्ते
मध्यमदेव्यसे देव्येथे देव्यध्वे
उत्तमदेव्ये देव्यावहे देव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदेवयत् अदेवयताम् अदेवयन्
मध्यमअदेवयः अदेवयतम् अदेवयत
उत्तमअदेवयम् अदेवयाव अदेवयाम


आत्मनेपदेएकद्विबहु
प्रथमअदेवयत अदेवयेताम् अदेवयन्त
मध्यमअदेवयथाः अदेवयेथाम् अदेवयध्वम्
उत्तमअदेवये अदेवयावहि अदेवयामहि


कर्मणिएकद्विबहु
प्रथमअदेव्यत अदेव्येताम् अदेव्यन्त
मध्यमअदेव्यथाः अदेव्येथाम् अदेव्यध्वम्
उत्तमअदेव्ये अदेव्यावहि अदेव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदेवयेत् देवयेताम् देवयेयुः
मध्यमदेवयेः देवयेतम् देवयेत
उत्तमदेवयेयम् देवयेव देवयेम


आत्मनेपदेएकद्विबहु
प्रथमदेवयेत देवयेयाताम् देवयेरन्
मध्यमदेवयेथाः देवयेयाथाम् देवयेध्वम्
उत्तमदेवयेय देवयेवहि देवयेमहि


कर्मणिएकद्विबहु
प्रथमदेव्येत देव्येयाताम् देव्येरन्
मध्यमदेव्येथाः देव्येयाथाम् देव्येध्वम्
उत्तमदेव्येय देव्येवहि देव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदेवयतु देवयताम् देवयन्तु
मध्यमदेवय देवयतम् देवयत
उत्तमदेवयानि देवयाव देवयाम


आत्मनेपदेएकद्विबहु
प्रथमदेवयताम् देवयेताम् देवयन्ताम्
मध्यमदेवयस्व देवयेथाम् देवयध्वम्
उत्तमदेवयै देवयावहै देवयामहै


कर्मणिएकद्विबहु
प्रथमदेव्यताम् देव्येताम् देव्यन्ताम्
मध्यमदेव्यस्व देव्येथाम् देव्यध्वम्
उत्तमदेव्यै देव्यावहै देव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदेवयिष्यति देवयिष्यतः देवयिष्यन्ति
मध्यमदेवयिष्यसि देवयिष्यथः देवयिष्यथ
उत्तमदेवयिष्यामि देवयिष्यावः देवयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदेवयिष्यते देवयिष्येते देवयिष्यन्ते
मध्यमदेवयिष्यसे देवयिष्येथे देवयिष्यध्वे
उत्तमदेवयिष्ये देवयिष्यावहे देवयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदेवयिता देवयितारौ देवयितारः
मध्यमदेवयितासि देवयितास्थः देवयितास्थ
उत्तमदेवयितास्मि देवयितास्वः देवयितास्मः

कृदन्त

क्त
देवित m. n. देविता f.

क्तवतु
देवितवत् m. n. देवितवती f.

शतृ
देवयत् m. n. देवयन्ती f.

शानच्
देवयमान m. n. देवयमाना f.

शानच् कर्मणि
देव्यमान m. n. देव्यमाना f.

लुडादेश पर
देवयिष्यत् m. n. देवयिष्यन्ती f.

लुडादेश आत्म
देवयिष्यमाण m. n. देवयिष्यमाणा f.

यत्
देव्य m. n. देव्या f.

अनीयर्
देवनीय m. n. देवनीया f.

तव्य
देवयितव्य m. n. देवयितव्या f.

अव्यय

तुमुन्
देवयितुम्

क्त्वा
देवयित्वा

ल्यप्
॰देव्य

लिट्
देवयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमदुद्यूषति दिदेविषति दुद्यूषतः दिदेविषतः दुद्यूषन्ति दिदेविषन्ति
मध्यमदुद्यूषसि दिदेविषसि दुद्यूषथः दिदेविषथः दुद्यूषथ दिदेविषथ
उत्तमदुद्यूषामि दिदेविषामि दुद्यूषावः दिदेविषावः दुद्यूषामः दिदेविषामः


कर्मणिएकद्विबहु
प्रथमदुद्यूष्यते दिदेविष्यते दुद्यूष्येते दिदेविष्येते दुद्यूष्यन्ते दिदेविष्यन्ते
मध्यमदुद्यूष्यसे दिदेविष्यसे दुद्यूष्येथे दिदेविष्येथे दुद्यूष्यध्वे दिदेविष्यध्वे
उत्तमदुद्यूष्ये दिदेविष्ये दुद्यूष्यावहे दिदेविष्यावहे दुद्यूष्यामहे दिदेविष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदुद्यूषत् अदिदेविषत् अदुद्यूषताम् अदिदेविषताम् अदुद्यूषन् अदिदेविषन्
मध्यमअदुद्यूषः अदिदेविषः अदुद्यूषतम् अदिदेविषतम् अदुद्यूषत अदिदेविषत
उत्तमअदुद्यूषम् अदिदेविषम् अदुद्यूषाव अदिदेविषाव अदुद्यूषाम अदिदेविषाम


कर्मणिएकद्विबहु
प्रथमअदुद्यूष्यत अदिदेविष्यत अदुद्यूष्येताम् अदिदेविष्येताम् अदुद्यूष्यन्त अदिदेविष्यन्त
मध्यमअदुद्यूष्यथाः अदिदेविष्यथाः अदुद्यूष्येथाम् अदिदेविष्येथाम् अदुद्यूष्यध्वम् अदिदेविष्यध्वम्
उत्तमअदुद्यूष्ये अदिदेविष्ये अदुद्यूष्यावहि अदिदेविष्यावहि अदुद्यूष्यामहि अदिदेविष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदुद्यूषेत् दिदेविषेत् दुद्यूषेताम् दिदेविषेताम् दुद्यूषेयुः दिदेविषेयुः
मध्यमदुद्यूषेः दिदेविषेः दुद्यूषेतम् दिदेविषेतम् दुद्यूषेत दिदेविषेत
उत्तमदुद्यूषेयम् दिदेविषेयम् दुद्यूषेव दिदेविषेव दुद्यूषेम दिदेविषेम


कर्मणिएकद्विबहु
प्रथमदुद्यूष्येत दिदेविष्येत दुद्यूष्येयाताम् दिदेविष्येयाताम् दुद्यूष्येरन् दिदेविष्येरन्
मध्यमदुद्यूष्येथाः दिदेविष्येथाः दुद्यूष्येयाथाम् दिदेविष्येयाथाम् दुद्यूष्येध्वम् दिदेविष्येध्वम्
उत्तमदुद्यूष्येय दिदेविष्येय दुद्यूष्येवहि दिदेविष्येवहि दुद्यूष्येमहि दिदेविष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदुद्यूषतु दिदेविषतु दुद्यूषताम् दिदेविषताम् दुद्यूषन्तु दिदेविषन्तु
मध्यमदुद्यूष दिदेविष दुद्यूषतम् दिदेविषतम् दुद्यूषत दिदेविषत
उत्तमदुद्यूषाणि दिदेविषाणि दुद्यूषाव दिदेविषाव दुद्यूषाम दिदेविषाम


कर्मणिएकद्विबहु
प्रथमदुद्यूष्यताम् दिदेविष्यताम् दुद्यूष्येताम् दिदेविष्येताम् दुद्यूष्यन्ताम् दिदेविष्यन्ताम्
मध्यमदुद्यूष्यस्व दिदेविष्यस्व दुद्यूष्येथाम् दिदेविष्येथाम् दुद्यूष्यध्वम् दिदेविष्यध्वम्
उत्तमदुद्यूष्यै दिदेविष्यै दुद्यूष्यावहै दिदेविष्यावहै दुद्यूष्यामहै दिदेविष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदुद्यूष्यति दिदेविष्यति दुद्यूष्यतः दिदेविष्यतः दुद्यूष्यन्ति दिदेविष्यन्ति
मध्यमदुद्यूष्यसि दिदेविष्यसि दुद्यूष्यथः दिदेविष्यथः दुद्यूष्यथ दिदेविष्यथ
उत्तमदुद्यूष्यामि दिदेविष्यामि दुद्यूष्यावः दिदेविष्यावः दुद्यूष्यामः दिदेविष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमदुद्यूषिता दिदेविषिता दुद्यूषितारौ दिदेविषितारौ दुद्यूषितारः दिदेविषितारः
मध्यमदुद्यूषितासि दिदेविषितासि दुद्यूषितास्थः दिदेविषितास्थः दुद्यूषितास्थ दिदेविषितास्थ
उत्तमदुद्यूषितास्मि दिदेविषितास्मि दुद्यूषितास्वः दिदेविषितास्वः दुद्यूषितास्मः दिदेविषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदुदुद्यूष दिदिदेविष दुदुद्यूषतुः दिदिदेविषतुः दुदुद्यूषुः दिदिदेविषुः
मध्यमदुदुद्यूषिथ दिदिदेविषिथ दुदुद्यूषथुः दिदिदेविषथुः दुदुद्यूष दिदिदेविष
उत्तमदुदुद्यूष दिदिदेविष दुदुद्यूषिव दिदिदेविषिव दुदुद्यूषिम दिदिदेविषिम

कृदन्त

क्त
दिदेविषित m. n. दिदेविषिता f.

क्त
दुद्यूषित m. n. दुद्यूषिता f.

क्तवतु
दुद्यूषितवत् m. n. दुद्यूषितवती f.

क्तवतु
दिदेविषितवत् m. n. दिदेविषितवती f.

शतृ
दिदेविषत् m. n. दिदेविषन्ती f.

शतृ
दुद्यूषत् m. n. दुद्यूषन्ती f.

शानच् कर्मणि
दिदेविष्यमाण m. n. दिदेविष्यमाणा f.

शानच् कर्मणि
दुद्यूष्यमाण m. n. दुद्यूष्यमाणा f.

लुडादेश पर
दुद्यूष्यत् m. n. दुद्यूष्यन्ती f.

लुडादेश पर
दिदेविष्यत् m. n. दिदेविष्यन्ती f.

अनीयर्
दुद्यूषणीय m. n. दुद्यूषणीया f.

यत्
दुद्यूष्य m. n. दुद्यूष्या f.

तव्य
दुद्यूषितव्य m. n. दुद्यूषितव्या f.

अनीयर्
दिदेविषणीय m. n. दिदेविषणीया f.

यत्
दिदेविष्य m. n. दिदेविष्या f.

तव्य
दिदेविषितव्य m. n. दिदेविषितव्या f.

लिडादेश पर
दिदिदेविष्वस् m. n. दिदिदेविषुषी f.

लिडादेश पर
दुदुद्यूष्वस् m. n. दुदुद्यूषुषी f.

अव्यय

तुमुन्
दुद्यूषितुम्

तुमुन्
दिदेविषितुम्

क्त्वा
दुद्यूषित्वा

क्त्वा
दिदेविषित्वा

ल्यप्
॰दुद्यूष्य

ल्यप्
॰दिदेविष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria