तिङन्तावली दीप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदीप्यति दीप्यतः दीप्यन्ति
मध्यमदीप्यसि दीप्यथः दीप्यथ
उत्तमदीप्यामि दीप्यावः दीप्यामः


आत्मनेपदेएकद्विबहु
प्रथमदीप्यते दीप्येते दीप्यन्ते
मध्यमदीप्यसे दीप्येथे दीप्यध्वे
उत्तमदीप्ये दीप्यावहे दीप्यामहे


कर्मणिएकद्विबहु
प्रथमदीप्यते दीप्येते दीप्यन्ते
मध्यमदीप्यसे दीप्येथे दीप्यध्वे
उत्तमदीप्ये दीप्यावहे दीप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदीप्यत् अदीप्यताम् अदीप्यन्
मध्यमअदीप्यः अदीप्यतम् अदीप्यत
उत्तमअदीप्यम् अदीप्याव अदीप्याम


आत्मनेपदेएकद्विबहु
प्रथमअदीप्यत अदीप्येताम् अदीप्यन्त
मध्यमअदीप्यथाः अदीप्येथाम् अदीप्यध्वम्
उत्तमअदीप्ये अदीप्यावहि अदीप्यामहि


कर्मणिएकद्विबहु
प्रथमअदीप्यत अदीप्येताम् अदीप्यन्त
मध्यमअदीप्यथाः अदीप्येथाम् अदीप्यध्वम्
उत्तमअदीप्ये अदीप्यावहि अदीप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदीप्येत् दीप्येताम् दीप्येयुः
मध्यमदीप्येः दीप्येतम् दीप्येत
उत्तमदीप्येयम् दीप्येव दीप्येम


आत्मनेपदेएकद्विबहु
प्रथमदीप्येत दीप्येयाताम् दीप्येरन्
मध्यमदीप्येथाः दीप्येयाथाम् दीप्येध्वम्
उत्तमदीप्येय दीप्येवहि दीप्येमहि


कर्मणिएकद्विबहु
प्रथमदीप्येत दीप्येयाताम् दीप्येरन्
मध्यमदीप्येथाः दीप्येयाथाम् दीप्येध्वम्
उत्तमदीप्येय दीप्येवहि दीप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदीप्यतु दीप्यताम् दीप्यन्तु
मध्यमदीप्य दीप्यतम् दीप्यत
उत्तमदीप्यानि दीप्याव दीप्याम


आत्मनेपदेएकद्विबहु
प्रथमदीप्यताम् दीप्येताम् दीप्यन्ताम्
मध्यमदीप्यस्व दीप्येथाम् दीप्यध्वम्
उत्तमदीप्यै दीप्यावहै दीप्यामहै


कर्मणिएकद्विबहु
प्रथमदीप्यताम् दीप्येताम् दीप्यन्ताम्
मध्यमदीप्यस्व दीप्येथाम् दीप्यध्वम्
उत्तमदीप्यै दीप्यावहै दीप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदीपिष्यति दीपिष्यतः दीपिष्यन्ति
मध्यमदीपिष्यसि दीपिष्यथः दीपिष्यथ
उत्तमदीपिष्यामि दीपिष्यावः दीपिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदीपिष्यते दीपिष्येते दीपिष्यन्ते
मध्यमदीपिष्यसे दीपिष्येथे दीपिष्यध्वे
उत्तमदीपिष्ये दीपिष्यावहे दीपिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदीपिता दीपितारौ दीपितारः
मध्यमदीपितासि दीपितास्थः दीपितास्थ
उत्तमदीपितास्मि दीपितास्वः दीपितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदिदीप दिदीपतुः दिदीपुः
मध्यमदिदीपिथ दिदीपथुः दिदीप
उत्तमदिदीप दिदीपिव दिदीपिम


आत्मनेपदेएकद्विबहु
प्रथमदिदीपे दिदीपाते दिदीपिरे
मध्यमदिदीपिषे दिदीपाथे दिदीपिध्वे
उत्तमदिदीपे दिदीपिवहे दिदीपिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअदीपीत् अदिदीपत् अदीपिष्टाम् अदिदीपताम् अदीपिषुः अदिदीपन्
मध्यमअदीपीः अदिदीपः अदीपिष्टम् अदिदीपतम् अदीपिष्ट अदिदीपत
उत्तमअदीपिषम् अदिदीपम् अदीपिष्व अदिदीपाव अदीपिष्म अदिदीपाम


आत्मनेपदेएकद्विबहु
प्रथमअदीपिष्ट अदिदीपत अदीपिषाताम् अदिदीपेताम् अदीपिषत अदिदीपन्त
मध्यमअदीपिष्ठाः अदिदीपथाः अदीपिषाथाम् अदिदीपेथाम् अदीपिध्वम् अदिदीपध्वम्
उत्तमअदीपिषि अदिदीपे अदीपिष्वहि अदिदीपावहि अदीपिष्महि अदिदीपामहि


कर्मणिएकद्विबहु
प्रथमअदीपि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमदीपीत् दीपिष्टाम् दीपिषुः
मध्यमदीपीः दीपिष्टम् दीपिष्ट
उत्तमदीपिषम् दीपिष्व दीपिष्म


आत्मनेपदेएकद्विबहु
प्रथमदीपिष्ट दीपिषाताम् दीपिषत
मध्यमदीपिष्ठाः दीपिषाथाम् दीपिध्वम्
उत्तमदीपिषि दीपिष्वहि दीपिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदीप्यात् दीप्यास्ताम् दीप्यासुः
मध्यमदीप्याः दीप्यास्तम् दीप्यास्त
उत्तमदीप्यासम् दीप्यास्व दीप्यास्म

कृदन्त

क्त
दीप्त m. n. दीप्ता f.

क्तवतु
दीप्तवत् m. n. दीप्तवती f.

शतृ
दीप्यत् m. n. दीप्यन्ती f.

शानच्
दीप्यमान m. n. दीप्यमाना f.

शानच् कर्मणि
दीप्यमान m. n. दीप्यमाना f.

लुडादेश पर
दीपिष्यत् m. n. दीपिष्यन्ती f.

लुडादेश आत्म
दीपिष्यमाण m. n. दीपिष्यमाणा f.

तव्य
दीपितव्य m. n. दीपितव्या f.

यत्
दीप्य m. n. दीप्या f.

अनीयर्
दीपनीय m. n. दीपनीया f.

लिडादेश पर
दिदीप्वस् m. n. दिदीपुषी f.

लिडादेश आत्म
दिदीपान m. n. दिदीपाना f.

अव्यय

तुमुन्
दीपितुम्

क्त्वा
दीप्त्वा

ल्यप्
॰दीप्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमदीपयति दीपयतः दीपयन्ति
मध्यमदीपयसि दीपयथः दीपयथ
उत्तमदीपयामि दीपयावः दीपयामः


आत्मनेपदेएकद्विबहु
प्रथमदीपयते दीपयेते दीपयन्ते
मध्यमदीपयसे दीपयेथे दीपयध्वे
उत्तमदीपये दीपयावहे दीपयामहे


कर्मणिएकद्विबहु
प्रथमदीप्यते दीप्येते दीप्यन्ते
मध्यमदीप्यसे दीप्येथे दीप्यध्वे
उत्तमदीप्ये दीप्यावहे दीप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदीपयत् अदीपयताम् अदीपयन्
मध्यमअदीपयः अदीपयतम् अदीपयत
उत्तमअदीपयम् अदीपयाव अदीपयाम


आत्मनेपदेएकद्विबहु
प्रथमअदीपयत अदीपयेताम् अदीपयन्त
मध्यमअदीपयथाः अदीपयेथाम् अदीपयध्वम्
उत्तमअदीपये अदीपयावहि अदीपयामहि


कर्मणिएकद्विबहु
प्रथमअदीप्यत अदीप्येताम् अदीप्यन्त
मध्यमअदीप्यथाः अदीप्येथाम् अदीप्यध्वम्
उत्तमअदीप्ये अदीप्यावहि अदीप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदीपयेत् दीपयेताम् दीपयेयुः
मध्यमदीपयेः दीपयेतम् दीपयेत
उत्तमदीपयेयम् दीपयेव दीपयेम


आत्मनेपदेएकद्विबहु
प्रथमदीपयेत दीपयेयाताम् दीपयेरन्
मध्यमदीपयेथाः दीपयेयाथाम् दीपयेध्वम्
उत्तमदीपयेय दीपयेवहि दीपयेमहि


कर्मणिएकद्विबहु
प्रथमदीप्येत दीप्येयाताम् दीप्येरन्
मध्यमदीप्येथाः दीप्येयाथाम् दीप्येध्वम्
उत्तमदीप्येय दीप्येवहि दीप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदीपयतु दीपयताम् दीपयन्तु
मध्यमदीपय दीपयतम् दीपयत
उत्तमदीपयानि दीपयाव दीपयाम


आत्मनेपदेएकद्विबहु
प्रथमदीपयताम् दीपयेताम् दीपयन्ताम्
मध्यमदीपयस्व दीपयेथाम् दीपयध्वम्
उत्तमदीपयै दीपयावहै दीपयामहै


कर्मणिएकद्विबहु
प्रथमदीप्यताम् दीप्येताम् दीप्यन्ताम्
मध्यमदीप्यस्व दीप्येथाम् दीप्यध्वम्
उत्तमदीप्यै दीप्यावहै दीप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदीपयिष्यति दीपयिष्यतः दीपयिष्यन्ति
मध्यमदीपयिष्यसि दीपयिष्यथः दीपयिष्यथ
उत्तमदीपयिष्यामि दीपयिष्यावः दीपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदीपयिष्यते दीपयिष्येते दीपयिष्यन्ते
मध्यमदीपयिष्यसे दीपयिष्येथे दीपयिष्यध्वे
उत्तमदीपयिष्ये दीपयिष्यावहे दीपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदीपयिता दीपयितारौ दीपयितारः
मध्यमदीपयितासि दीपयितास्थः दीपयितास्थ
उत्तमदीपयितास्मि दीपयितास्वः दीपयितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअदीदिपत् अदीदिपताम् अदीदिपन्
मध्यमअदीदिपः अदीदिपतम् अदीदिपत
उत्तमअदीदिपम् अदीदिपाव अदीदिपाम


आत्मनेपदेएकद्विबहु
प्रथमअदीदिपत अदीदिपेताम् अदीदिपन्त
मध्यमअदीदिपथाः अदीदिपेथाम् अदीदिपध्वम्
उत्तमअदीदिपे अदीदिपावहि अदीदिपामहि

कृदन्त

क्त
दीपित m. n. दीपिता f.

क्तवतु
दीपितवत् m. n. दीपितवती f.

शतृ
दीपयत् m. n. दीपयन्ती f.

शानच्
दीपयमान m. n. दीपयमाना f.

शानच् कर्मणि
दीप्यमान m. n. दीप्यमाना f.

लुडादेश पर
दीपयिष्यत् m. n. दीपयिष्यन्ती f.

लुडादेश आत्म
दीपयिष्यमाण m. n. दीपयिष्यमाणा f.

यत्
दीप्य m. n. दीप्या f.

अनीयर्
दीपनीय m. n. दीपनीया f.

तव्य
दीपयितव्य m. n. दीपयितव्या f.

अव्यय

तुमुन्
दीपयितुम्

क्त्वा
दीपयित्वा

ल्यप्
॰दीप्य

लिट्
दीपयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमदेदीप्यते देदीप्येते देदीप्यन्ते
मध्यमदेदीप्यसे देदीप्येथे देदीप्यध्वे
उत्तमदेदीप्ये देदीप्यावहे देदीप्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअदेदीप्यत अदेदीप्येताम् अदेदीप्यन्त
मध्यमअदेदीप्यथाः अदेदीप्येथाम् अदेदीप्यध्वम्
उत्तमअदेदीप्ये अदेदीप्यावहि अदेदीप्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमदेदीप्येत देदीप्येयाताम् देदीप्येरन्
मध्यमदेदीप्येथाः देदीप्येयाथाम् देदीप्येध्वम्
उत्तमदेदीप्येय देदीप्येवहि देदीप्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमदेदीप्यताम् देदीप्येताम् देदीप्यन्ताम्
मध्यमदेदीप्यस्व देदीप्येथाम् देदीप्यध्वम्
उत्तमदेदीप्यै देदीप्यावहै देदीप्यामहै

कृदन्त

शानच्
देदीप्यमान m. n. देदीप्यमाना f.

अव्यय

लिट्
देदीप्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria