तिङन्तावली ?दी

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदिदेति दिदीतः दिद्यति
मध्यमदिदेषि दिदीथः दिदीथ
उत्तमदिदेमि दिदीवः दिदीमः


आत्मनेपदेएकद्विबहु
प्रथमदिदीते दिद्याते दिद्यते
मध्यमदिदीषे दिद्याथे दिदीध्वे
उत्तमदिद्ये दिदीवहे दिदीमहे


कर्मणिएकद्विबहु
प्रथमदीयते दीयेते दीयन्ते
मध्यमदीयसे दीयेथे दीयध्वे
उत्तमदीये दीयावहे दीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदिदेत् अदिदीताम् अदिदयुः
मध्यमअदिदेः अदिदीतम् अदिदीत
उत्तमअदिदयम् अदिदीव अदिदीम


आत्मनेपदेएकद्विबहु
प्रथमअदिदीत अदिद्याताम् अदिद्यत
मध्यमअदिदीथाः अदिद्याथाम् अदिदीध्वम्
उत्तमअदिदी अदिदीवहि अदिदीमहि


कर्मणिएकद्विबहु
प्रथमअदीयत अदीयेताम् अदीयन्त
मध्यमअदीयथाः अदीयेथाम् अदीयध्वम्
उत्तमअदीये अदीयावहि अदीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदिदीयात् दिदीयाताम् दिदीयुः
मध्यमदिदीयाः दिदीयातम् दिदीयात
उत्तमदिदीयाम् दिदीयाव दिदीयाम


आत्मनेपदेएकद्विबहु
प्रथमदिदीत दिदीयाताम् दिदीरन्
मध्यमदिदीथाः दिदीयाथाम् दिदीध्वम्
उत्तमदिदीय दिदीवहि दिदीमहि


कर्मणिएकद्विबहु
प्रथमदीयेत दीयेयाताम् दीयेरन्
मध्यमदीयेथाः दीयेयाथाम् दीयेध्वम्
उत्तमदीयेय दीयेवहि दीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदिदेतु दिदीताम् दिद्यतु
मध्यमदिदीहि दिदीतम् दिदीत
उत्तमदिदयानि दिदयाव दिदयाम


आत्मनेपदेएकद्विबहु
प्रथमदिदीताम् दिद्याताम् दिद्यताम्
मध्यमदिदीष्व दिद्याथाम् दिदीध्वम्
उत्तमदिदयै दिदयावहै दिदयामहै


कर्मणिएकद्विबहु
प्रथमदीयताम् दीयेताम् दीयन्ताम्
मध्यमदीयस्व दीयेथाम् दीयध्वम्
उत्तमदीयै दीयावहै दीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदेष्यति देष्यतः देष्यन्ति
मध्यमदेष्यसि देष्यथः देष्यथ
उत्तमदेष्यामि देष्यावः देष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदेष्यते देष्येते देष्यन्ते
मध्यमदेष्यसे देष्येथे देष्यध्वे
उत्तमदेष्ये देष्यावहे देष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदेता देतारौ देतारः
मध्यमदेतासि देतास्थः देतास्थ
उत्तमदेतास्मि देतास्वः देतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदिदाय दिद्यतुः दिद्युः
मध्यमदिदेथ दिदयिथ दिद्यथुः दिद्य
उत्तमदिदाय दिदय दिद्यिव दिदयिव दिद्यिम दिदयिम


आत्मनेपदेएकद्विबहु
प्रथमदिद्ये दिद्याते दिद्यिरे
मध्यमदिद्यिषे दिद्याथे दिद्यिध्वे
उत्तमदिद्ये दिद्यिवहे दिद्यिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदीयात् दीयास्ताम् दीयासुः
मध्यमदीयाः दीयास्तम् दीयास्त
उत्तमदीयासम् दीयास्व दीयास्म

कृदन्त

क्त
दीत m. n. दीता f.

क्तवतु
दीतवत् m. n. दीतवती f.

शतृ
दिद्यत् m. n. दिद्यती f.

शानच्
दिद्यान m. n. दिद्याना f.

शानच् कर्मणि
दीयमान m. n. दीयमाना f.

लुडादेश पर
देष्यत् m. n. देष्यन्ती f.

लुडादेश आत्म
देष्यमाण m. n. देष्यमाणा f.

तव्य
देतव्य m. n. देतव्या f.

यत्
देय m. n. देया f.

अनीयर्
दयनीय m. n. दयनीया f.

लिडादेश पर
दिदीवस् m. n. दिद्युषी f.

लिडादेश आत्म
दिद्यान m. n. दिद्याना f.

अव्यय

तुमुन्
देतुम्

क्त्वा
दीत्वा

ल्यप्
॰दीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria