तिङन्तावली ध्वन्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमध्वनति ध्वनतः ध्वनन्ति
मध्यमध्वनसि ध्वनथः ध्वनथ
उत्तमध्वनामि ध्वनावः ध्वनामः


कर्मणिएकद्विबहु
प्रथमध्वन्यते ध्वन्येते ध्वन्यन्ते
मध्यमध्वन्यसे ध्वन्येथे ध्वन्यध्वे
उत्तमध्वन्ये ध्वन्यावहे ध्वन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअध्वनत् अध्वनताम् अध्वनन्
मध्यमअध्वनः अध्वनतम् अध्वनत
उत्तमअध्वनम् अध्वनाव अध्वनाम


कर्मणिएकद्विबहु
प्रथमअध्वन्यत अध्वन्येताम् अध्वन्यन्त
मध्यमअध्वन्यथाः अध्वन्येथाम् अध्वन्यध्वम्
उत्तमअध्वन्ये अध्वन्यावहि अध्वन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमध्वनेत् ध्वनेताम् ध्वनेयुः
मध्यमध्वनेः ध्वनेतम् ध्वनेत
उत्तमध्वनेयम् ध्वनेव ध्वनेम


कर्मणिएकद्विबहु
प्रथमध्वन्येत ध्वन्येयाताम् ध्वन्येरन्
मध्यमध्वन्येथाः ध्वन्येयाथाम् ध्वन्येध्वम्
उत्तमध्वन्येय ध्वन्येवहि ध्वन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमध्वनतु ध्वनताम् ध्वनन्तु
मध्यमध्वन ध्वनतम् ध्वनत
उत्तमध्वनानि ध्वनाव ध्वनाम


कर्मणिएकद्विबहु
प्रथमध्वन्यताम् ध्वन्येताम् ध्वन्यन्ताम्
मध्यमध्वन्यस्व ध्वन्येथाम् ध्वन्यध्वम्
उत्तमध्वन्यै ध्वन्यावहै ध्वन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमध्वनिष्यति ध्वनिष्यतः ध्वनिष्यन्ति
मध्यमध्वनिष्यसि ध्वनिष्यथः ध्वनिष्यथ
उत्तमध्वनिष्यामि ध्वनिष्यावः ध्वनिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमध्वनिता ध्वनितारौ ध्वनितारः
मध्यमध्वनितासि ध्वनितास्थः ध्वनितास्थ
उत्तमध्वनितास्मि ध्वनितास्वः ध्वनितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदध्वान दध्वनतुः दध्वनुः
मध्यमदध्वनिथ दध्वनथुः दध्वन
उत्तमदध्वान दध्वन दध्वनिव दध्वनिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमध्वन्यात् ध्वन्यास्ताम् ध्वन्यासुः
मध्यमध्वन्याः ध्वन्यास्तम् ध्वन्यास्त
उत्तमध्वन्यासम् ध्वन्यास्व ध्वन्यास्म

कृदन्त

क्त
ध्वनित m. n. ध्वनिता f.

क्तवतु
ध्वनितवत् m. n. ध्वनितवती f.

शतृ
ध्वनत् m. n. ध्वनन्ती f.

शानच् कर्मणि
ध्वन्यमान m. n. ध्वन्यमाना f.

लुडादेश पर
ध्वनिष्यत् m. n. ध्वनिष्यन्ती f.

तव्य
ध्वनितव्य m. n. ध्वनितव्या f.

यत्
ध्वान्य m. n. ध्वान्या f.

अनीयर्
ध्वननीय m. n. ध्वननीया f.

लिडादेश पर
दध्वन्वस् m. n. दध्वनुषी f.

अव्यय

तुमुन्
ध्वनितुम्

क्त्वा
ध्वनित्वा

ल्यप्
॰ध्वन्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमध्वनयति ध्वनयतः ध्वनयन्ति
मध्यमध्वनयसि ध्वनयथः ध्वनयथ
उत्तमध्वनयामि ध्वनयावः ध्वनयामः


आत्मनेपदेएकद्विबहु
प्रथमध्वनयते ध्वनयेते ध्वनयन्ते
मध्यमध्वनयसे ध्वनयेथे ध्वनयध्वे
उत्तमध्वनये ध्वनयावहे ध्वनयामहे


कर्मणिएकद्विबहु
प्रथमध्वान्यते ध्वान्येते ध्वान्यन्ते
मध्यमध्वान्यसे ध्वान्येथे ध्वान्यध्वे
उत्तमध्वान्ये ध्वान्यावहे ध्वान्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअध्वनयत् अध्वनयताम् अध्वनयन्
मध्यमअध्वनयः अध्वनयतम् अध्वनयत
उत्तमअध्वनयम् अध्वनयाव अध्वनयाम


आत्मनेपदेएकद्विबहु
प्रथमअध्वनयत अध्वनयेताम् अध्वनयन्त
मध्यमअध्वनयथाः अध्वनयेथाम् अध्वनयध्वम्
उत्तमअध्वनये अध्वनयावहि अध्वनयामहि


कर्मणिएकद्विबहु
प्रथमअध्वान्यत अध्वान्येताम् अध्वान्यन्त
मध्यमअध्वान्यथाः अध्वान्येथाम् अध्वान्यध्वम्
उत्तमअध्वान्ये अध्वान्यावहि अध्वान्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमध्वनयेत् ध्वनयेताम् ध्वनयेयुः
मध्यमध्वनयेः ध्वनयेतम् ध्वनयेत
उत्तमध्वनयेयम् ध्वनयेव ध्वनयेम


आत्मनेपदेएकद्विबहु
प्रथमध्वनयेत ध्वनयेयाताम् ध्वनयेरन्
मध्यमध्वनयेथाः ध्वनयेयाथाम् ध्वनयेध्वम्
उत्तमध्वनयेय ध्वनयेवहि ध्वनयेमहि


कर्मणिएकद्विबहु
प्रथमध्वान्येत ध्वान्येयाताम् ध्वान्येरन्
मध्यमध्वान्येथाः ध्वान्येयाथाम् ध्वान्येध्वम्
उत्तमध्वान्येय ध्वान्येवहि ध्वान्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमध्वनयतु ध्वनयताम् ध्वनयन्तु
मध्यमध्वनय ध्वनयतम् ध्वनयत
उत्तमध्वनयानि ध्वनयाव ध्वनयाम


आत्मनेपदेएकद्विबहु
प्रथमध्वनयताम् ध्वनयेताम् ध्वनयन्ताम्
मध्यमध्वनयस्व ध्वनयेथाम् ध्वनयध्वम्
उत्तमध्वनयै ध्वनयावहै ध्वनयामहै


कर्मणिएकद्विबहु
प्रथमध्वान्यताम् ध्वान्येताम् ध्वान्यन्ताम्
मध्यमध्वान्यस्व ध्वान्येथाम् ध्वान्यध्वम्
उत्तमध्वान्यै ध्वान्यावहै ध्वान्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमध्वनयिष्यति ध्वनयिष्यतः ध्वनयिष्यन्ति
मध्यमध्वनयिष्यसि ध्वनयिष्यथः ध्वनयिष्यथ
उत्तमध्वनयिष्यामि ध्वनयिष्यावः ध्वनयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमध्वनयिष्यते ध्वनयिष्येते ध्वनयिष्यन्ते
मध्यमध्वनयिष्यसे ध्वनयिष्येथे ध्वनयिष्यध्वे
उत्तमध्वनयिष्ये ध्वनयिष्यावहे ध्वनयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमध्वनयिता ध्वनयितारौ ध्वनयितारः
मध्यमध्वनयितासि ध्वनयितास्थः ध्वनयितास्थ
उत्तमध्वनयितास्मि ध्वनयितास्वः ध्वनयितास्मः

कृदन्त

क्त
ध्वानित m. n. ध्वानिता f.

क्तवतु
ध्वानितवत् m. n. ध्वानितवती f.

शतृ
ध्वनयत् m. n. ध्वनयन्ती f.

शानच्
ध्वनयमान m. n. ध्वनयमाना f.

शानच् कर्मणि
ध्वान्यमान m. n. ध्वान्यमाना f.

लुडादेश पर
ध्वनयिष्यत् m. n. ध्वनयिष्यन्ती f.

लुडादेश आत्म
ध्वनयिष्यमाण m. n. ध्वनयिष्यमाणा f.

यत्
ध्वान्य m. n. ध्वान्या f.

अनीयर्
ध्वाननीय m. n. ध्वाननीया f.

तव्य
ध्वनयितव्य m. n. ध्वनयितव्या f.

अव्यय

तुमुन्
ध्वनयितुम्

क्त्वा
ध्वनयित्वा

ल्यप्
॰ध्वान्य

लिट्
ध्वनयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria