तिङन्तावली ध्वाङ्क्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमध्वाङ्क्षति ध्वाङ्क्षतः ध्वाङ्क्षन्ति
मध्यमध्वाङ्क्षसि ध्वाङ्क्षथः ध्वाङ्क्षथ
उत्तमध्वाङ्क्षामि ध्वाङ्क्षावः ध्वाङ्क्षामः


आत्मनेपदेएकद्विबहु
प्रथमध्वाङ्क्षते ध्वाङ्क्षेते ध्वाङ्क्षन्ते
मध्यमध्वाङ्क्षसे ध्वाङ्क्षेथे ध्वाङ्क्षध्वे
उत्तमध्वाङ्क्षे ध्वाङ्क्षावहे ध्वाङ्क्षामहे


कर्मणिएकद्विबहु
प्रथमध्वाङ्क्ष्यते ध्वाङ्क्ष्येते ध्वाङ्क्ष्यन्ते
मध्यमध्वाङ्क्ष्यसे ध्वाङ्क्ष्येथे ध्वाङ्क्ष्यध्वे
उत्तमध्वाङ्क्ष्ये ध्वाङ्क्ष्यावहे ध्वाङ्क्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअध्वाङ्क्षत् अध्वाङ्क्षताम् अध्वाङ्क्षन्
मध्यमअध्वाङ्क्षः अध्वाङ्क्षतम् अध्वाङ्क्षत
उत्तमअध्वाङ्क्षम् अध्वाङ्क्षाव अध्वाङ्क्षाम


आत्मनेपदेएकद्विबहु
प्रथमअध्वाङ्क्षत अध्वाङ्क्षेताम् अध्वाङ्क्षन्त
मध्यमअध्वाङ्क्षथाः अध्वाङ्क्षेथाम् अध्वाङ्क्षध्वम्
उत्तमअध्वाङ्क्षे अध्वाङ्क्षावहि अध्वाङ्क्षामहि


कर्मणिएकद्विबहु
प्रथमअध्वाङ्क्ष्यत अध्वाङ्क्ष्येताम् अध्वाङ्क्ष्यन्त
मध्यमअध्वाङ्क्ष्यथाः अध्वाङ्क्ष्येथाम् अध्वाङ्क्ष्यध्वम्
उत्तमअध्वाङ्क्ष्ये अध्वाङ्क्ष्यावहि अध्वाङ्क्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमध्वाङ्क्षेत् ध्वाङ्क्षेताम् ध्वाङ्क्षेयुः
मध्यमध्वाङ्क्षेः ध्वाङ्क्षेतम् ध्वाङ्क्षेत
उत्तमध्वाङ्क्षेयम् ध्वाङ्क्षेव ध्वाङ्क्षेम


आत्मनेपदेएकद्विबहु
प्रथमध्वाङ्क्षेत ध्वाङ्क्षेयाताम् ध्वाङ्क्षेरन्
मध्यमध्वाङ्क्षेथाः ध्वाङ्क्षेयाथाम् ध्वाङ्क्षेध्वम्
उत्तमध्वाङ्क्षेय ध्वाङ्क्षेवहि ध्वाङ्क्षेमहि


कर्मणिएकद्विबहु
प्रथमध्वाङ्क्ष्येत ध्वाङ्क्ष्येयाताम् ध्वाङ्क्ष्येरन्
मध्यमध्वाङ्क्ष्येथाः ध्वाङ्क्ष्येयाथाम् ध्वाङ्क्ष्येध्वम्
उत्तमध्वाङ्क्ष्येय ध्वाङ्क्ष्येवहि ध्वाङ्क्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमध्वाङ्क्षतु ध्वाङ्क्षताम् ध्वाङ्क्षन्तु
मध्यमध्वाङ्क्ष ध्वाङ्क्षतम् ध्वाङ्क्षत
उत्तमध्वाङ्क्षाणि ध्वाङ्क्षाव ध्वाङ्क्षाम


आत्मनेपदेएकद्विबहु
प्रथमध्वाङ्क्षताम् ध्वाङ्क्षेताम् ध्वाङ्क्षन्ताम्
मध्यमध्वाङ्क्षस्व ध्वाङ्क्षेथाम् ध्वाङ्क्षध्वम्
उत्तमध्वाङ्क्षै ध्वाङ्क्षावहै ध्वाङ्क्षामहै


कर्मणिएकद्विबहु
प्रथमध्वाङ्क्ष्यताम् ध्वाङ्क्ष्येताम् ध्वाङ्क्ष्यन्ताम्
मध्यमध्वाङ्क्ष्यस्व ध्वाङ्क्ष्येथाम् ध्वाङ्क्ष्यध्वम्
उत्तमध्वाङ्क्ष्यै ध्वाङ्क्ष्यावहै ध्वाङ्क्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमध्वाङ्क्षिष्यति ध्वाङ्क्षिष्यतः ध्वाङ्क्षिष्यन्ति
मध्यमध्वाङ्क्षिष्यसि ध्वाङ्क्षिष्यथः ध्वाङ्क्षिष्यथ
उत्तमध्वाङ्क्षिष्यामि ध्वाङ्क्षिष्यावः ध्वाङ्क्षिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमध्वाङ्क्षिष्यते ध्वाङ्क्षिष्येते ध्वाङ्क्षिष्यन्ते
मध्यमध्वाङ्क्षिष्यसे ध्वाङ्क्षिष्येथे ध्वाङ्क्षिष्यध्वे
उत्तमध्वाङ्क्षिष्ये ध्वाङ्क्षिष्यावहे ध्वाङ्क्षिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमध्वाङ्क्षिता ध्वाङ्क्षितारौ ध्वाङ्क्षितारः
मध्यमध्वाङ्क्षितासि ध्वाङ्क्षितास्थः ध्वाङ्क्षितास्थ
उत्तमध्वाङ्क्षितास्मि ध्वाङ्क्षितास्वः ध्वाङ्क्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदध्वाङ्क्ष दध्वाङ्क्षतुः दध्वाङ्क्षुः
मध्यमदध्वाङ्क्षिथ दध्वाङ्क्षथुः दध्वाङ्क्ष
उत्तमदध्वाङ्क्ष दध्वाङ्क्षिव दध्वाङ्क्षिम


आत्मनेपदेएकद्विबहु
प्रथमदध्वाङ्क्षे दध्वाङ्क्षाते दध्वाङ्क्षिरे
मध्यमदध्वाङ्क्षिषे दध्वाङ्क्षाथे दध्वाङ्क्षिध्वे
उत्तमदध्वाङ्क्षे दध्वाङ्क्षिवहे दध्वाङ्क्षिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमध्वाङ्क्ष्यात् ध्वाङ्क्ष्यास्ताम् ध्वाङ्क्ष्यासुः
मध्यमध्वाङ्क्ष्याः ध्वाङ्क्ष्यास्तम् ध्वाङ्क्ष्यास्त
उत्तमध्वाङ्क्ष्यासम् ध्वाङ्क्ष्यास्व ध्वाङ्क्ष्यास्म

कृदन्त

क्त
ध्वाङ्क्षित m. n. ध्वाङ्क्षिता f.

क्तवतु
ध्वाङ्क्षितवत् m. n. ध्वाङ्क्षितवती f.

शतृ
ध्वाङ्क्षत् m. n. ध्वाङ्क्षन्ती f.

शानच्
ध्वाङ्क्षमाण m. n. ध्वाङ्क्षमाणा f.

शानच् कर्मणि
ध्वाङ्क्ष्यमाण m. n. ध्वाङ्क्ष्यमाणा f.

लुडादेश पर
ध्वाङ्क्षिष्यत् m. n. ध्वाङ्क्षिष्यन्ती f.

लुडादेश आत्म
ध्वाङ्क्षिष्यमाण m. n. ध्वाङ्क्षिष्यमाणा f.

तव्य
ध्वाङ्क्षितव्य m. n. ध्वाङ्क्षितव्या f.

यत्
ध्वाङ्क्ष्य m. n. ध्वाङ्क्ष्या f.

अनीयर्
ध्वाङ्क्षणीय m. n. ध्वाङ्क्षणीया f.

लिडादेश पर
दध्वाङ्क्ष्वस् m. n. दध्वाङ्क्षुषी f.

लिडादेश आत्म
दध्वाङ्क्षाण m. n. दध्वाङ्क्षाणा f.

अव्यय

तुमुन्
ध्वाङ्क्षितुम्

क्त्वा
ध्वाङ्क्षित्वा

ल्यप्
॰ध्वाङ्क्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria