तिङन्तावली ध्वंस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमध्वंसति ध्वंसतः ध्वंसन्ति
मध्यमध्वंससि ध्वंसथः ध्वंसथ
उत्तमध्वंसामि ध्वंसावः ध्वंसामः


आत्मनेपदेएकद्विबहु
प्रथमध्वंसते ध्वंसेते ध्वंसन्ते
मध्यमध्वंससे ध्वंसेथे ध्वंसध्वे
उत्तमध्वंसे ध्वंसावहे ध्वंसामहे


कर्मणिएकद्विबहु
प्रथमध्वस्यते ध्वस्येते ध्वस्यन्ते
मध्यमध्वस्यसे ध्वस्येथे ध्वस्यध्वे
उत्तमध्वस्ये ध्वस्यावहे ध्वस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअध्वंसत् अध्वंसताम् अध्वंसन्
मध्यमअध्वंसः अध्वंसतम् अध्वंसत
उत्तमअध्वंसम् अध्वंसाव अध्वंसाम


आत्मनेपदेएकद्विबहु
प्रथमअध्वंसत अध्वंसेताम् अध्वंसन्त
मध्यमअध्वंसथाः अध्वंसेथाम् अध्वंसध्वम्
उत्तमअध्वंसे अध्वंसावहि अध्वंसामहि


कर्मणिएकद्विबहु
प्रथमअध्वस्यत अध्वस्येताम् अध्वस्यन्त
मध्यमअध्वस्यथाः अध्वस्येथाम् अध्वस्यध्वम्
उत्तमअध्वस्ये अध्वस्यावहि अध्वस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमध्वंसेत् ध्वंसेताम् ध्वंसेयुः
मध्यमध्वंसेः ध्वंसेतम् ध्वंसेत
उत्तमध्वंसेयम् ध्वंसेव ध्वंसेम


आत्मनेपदेएकद्विबहु
प्रथमध्वंसेत ध्वंसेयाताम् ध्वंसेरन्
मध्यमध्वंसेथाः ध्वंसेयाथाम् ध्वंसेध्वम्
उत्तमध्वंसेय ध्वंसेवहि ध्वंसेमहि


कर्मणिएकद्विबहु
प्रथमध्वस्येत ध्वस्येयाताम् ध्वस्येरन्
मध्यमध्वस्येथाः ध्वस्येयाथाम् ध्वस्येध्वम्
उत्तमध्वस्येय ध्वस्येवहि ध्वस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमध्वंसतु ध्वंसताम् ध्वंसन्तु
मध्यमध्वंस ध्वंसतम् ध्वंसत
उत्तमध्वंसानि ध्वंसाव ध्वंसाम


आत्मनेपदेएकद्विबहु
प्रथमध्वंसताम् ध्वंसेताम् ध्वंसन्ताम्
मध्यमध्वंसस्व ध्वंसेथाम् ध्वंसध्वम्
उत्तमध्वंसै ध्वंसावहै ध्वंसामहै


कर्मणिएकद्विबहु
प्रथमध्वस्यताम् ध्वस्येताम् ध्वस्यन्ताम्
मध्यमध्वस्यस्व ध्वस्येथाम् ध्वस्यध्वम्
उत्तमध्वस्यै ध्वस्यावहै ध्वस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमध्वंसिष्यति ध्वंसिष्यतः ध्वंसिष्यन्ति
मध्यमध्वंसिष्यसि ध्वंसिष्यथः ध्वंसिष्यथ
उत्तमध्वंसिष्यामि ध्वंसिष्यावः ध्वंसिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमध्वंसिष्यते ध्वंसिष्येते ध्वंसिष्यन्ते
मध्यमध्वंसिष्यसे ध्वंसिष्येथे ध्वंसिष्यध्वे
उत्तमध्वंसिष्ये ध्वंसिष्यावहे ध्वंसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमध्वंसिता ध्वंसितारौ ध्वंसितारः
मध्यमध्वंसितासि ध्वंसितास्थः ध्वंसितास्थ
उत्तमध्वंसितास्मि ध्वंसितास्वः ध्वंसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदध्वंस दध्वंसतुः दध्वंसुः
मध्यमदध्वंसिथ दध्वंसथुः दध्वंस
उत्तमदध्वंस दध्वंसिव दध्वंसिम


आत्मनेपदेएकद्विबहु
प्रथमदध्वंसे दध्वंसाते दध्वंसिरे
मध्यमदध्वंसिषे दध्वंसाथे दध्वंसिध्वे
उत्तमदध्वंसे दध्वंसिवहे दध्वंसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमध्वस्यात् ध्वस्यास्ताम् ध्वस्यासुः
मध्यमध्वस्याः ध्वस्यास्तम् ध्वस्यास्त
उत्तमध्वस्यासम् ध्वस्यास्व ध्वस्यास्म

कृदन्त

क्त
ध्वस्त m. n. ध्वस्ता f.

क्तवतु
ध्वस्तवत् m. n. ध्वस्तवती f.

शतृ
ध्वंसत् m. n. ध्वंसन्ती f.

शानच्
ध्वंसमान m. n. ध्वंसमाना f.

शानच् कर्मणि
ध्वस्यमान m. n. ध्वस्यमाना f.

लुडादेश पर
ध्वंसिष्यत् m. n. ध्वंसिष्यन्ती f.

लुडादेश आत्म
ध्वंसिष्यमाण m. n. ध्वंसिष्यमाणा f.

तव्य
ध्वंसितव्य m. n. ध्वंसितव्या f.

यत्
ध्वंस्य m. n. ध्वंस्या f.

अनीयर्
ध्वंसनीय m. n. ध्वंसनीया f.

लिडादेश पर
दध्वंस्वस् m. n. दध्वंसुषी f.

लिडादेश आत्म
दध्वंसान m. n. दध्वंसाना f.

अव्यय

तुमुन्
ध्वंसितुम्

क्त्वा
ध्वस्त्वा

क्त्वा
ध्वंसित्वा

ल्यप्
॰ध्वस्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमध्वंसयति ध्वंसयतः ध्वंसयन्ति
मध्यमध्वंसयसि ध्वंसयथः ध्वंसयथ
उत्तमध्वंसयामि ध्वंसयावः ध्वंसयामः


आत्मनेपदेएकद्विबहु
प्रथमध्वंसयते ध्वंसयेते ध्वंसयन्ते
मध्यमध्वंसयसे ध्वंसयेथे ध्वंसयध्वे
उत्तमध्वंसये ध्वंसयावहे ध्वंसयामहे


कर्मणिएकद्विबहु
प्रथमध्वंस्यते ध्वंस्येते ध्वंस्यन्ते
मध्यमध्वंस्यसे ध्वंस्येथे ध्वंस्यध्वे
उत्तमध्वंस्ये ध्वंस्यावहे ध्वंस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअध्वंसयत् अध्वंसयताम् अध्वंसयन्
मध्यमअध्वंसयः अध्वंसयतम् अध्वंसयत
उत्तमअध्वंसयम् अध्वंसयाव अध्वंसयाम


आत्मनेपदेएकद्विबहु
प्रथमअध्वंसयत अध्वंसयेताम् अध्वंसयन्त
मध्यमअध्वंसयथाः अध्वंसयेथाम् अध्वंसयध्वम्
उत्तमअध्वंसये अध्वंसयावहि अध्वंसयामहि


कर्मणिएकद्विबहु
प्रथमअध्वंस्यत अध्वंस्येताम् अध्वंस्यन्त
मध्यमअध्वंस्यथाः अध्वंस्येथाम् अध्वंस्यध्वम्
उत्तमअध्वंस्ये अध्वंस्यावहि अध्वंस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमध्वंसयेत् ध्वंसयेताम् ध्वंसयेयुः
मध्यमध्वंसयेः ध्वंसयेतम् ध्वंसयेत
उत्तमध्वंसयेयम् ध्वंसयेव ध्वंसयेम


आत्मनेपदेएकद्विबहु
प्रथमध्वंसयेत ध्वंसयेयाताम् ध्वंसयेरन्
मध्यमध्वंसयेथाः ध्वंसयेयाथाम् ध्वंसयेध्वम्
उत्तमध्वंसयेय ध्वंसयेवहि ध्वंसयेमहि


कर्मणिएकद्विबहु
प्रथमध्वंस्येत ध्वंस्येयाताम् ध्वंस्येरन्
मध्यमध्वंस्येथाः ध्वंस्येयाथाम् ध्वंस्येध्वम्
उत्तमध्वंस्येय ध्वंस्येवहि ध्वंस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमध्वंसयतु ध्वंसयताम् ध्वंसयन्तु
मध्यमध्वंसय ध्वंसयतम् ध्वंसयत
उत्तमध्वंसयानि ध्वंसयाव ध्वंसयाम


आत्मनेपदेएकद्विबहु
प्रथमध्वंसयताम् ध्वंसयेताम् ध्वंसयन्ताम्
मध्यमध्वंसयस्व ध्वंसयेथाम् ध्वंसयध्वम्
उत्तमध्वंसयै ध्वंसयावहै ध्वंसयामहै


कर्मणिएकद्विबहु
प्रथमध्वंस्यताम् ध्वंस्येताम् ध्वंस्यन्ताम्
मध्यमध्वंस्यस्व ध्वंस्येथाम् ध्वंस्यध्वम्
उत्तमध्वंस्यै ध्वंस्यावहै ध्वंस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमध्वंसयिष्यति ध्वंसयिष्यतः ध्वंसयिष्यन्ति
मध्यमध्वंसयिष्यसि ध्वंसयिष्यथः ध्वंसयिष्यथ
उत्तमध्वंसयिष्यामि ध्वंसयिष्यावः ध्वंसयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमध्वंसयिष्यते ध्वंसयिष्येते ध्वंसयिष्यन्ते
मध्यमध्वंसयिष्यसे ध्वंसयिष्येथे ध्वंसयिष्यध्वे
उत्तमध्वंसयिष्ये ध्वंसयिष्यावहे ध्वंसयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमध्वंसयिता ध्वंसयितारौ ध्वंसयितारः
मध्यमध्वंसयितासि ध्वंसयितास्थः ध्वंसयितास्थ
उत्तमध्वंसयितास्मि ध्वंसयितास्वः ध्वंसयितास्मः

कृदन्त

क्त
ध्वंसित m. n. ध्वंसिता f.

क्तवतु
ध्वंसितवत् m. n. ध्वंसितवती f.

शतृ
ध्वंसयत् m. n. ध्वंसयन्ती f.

शानच्
ध्वंसयमान m. n. ध्वंसयमाना f.

शानच् कर्मणि
ध्वंस्यमान m. n. ध्वंस्यमाना f.

लुडादेश पर
ध्वंसयिष्यत् m. n. ध्वंसयिष्यन्ती f.

लुडादेश आत्म
ध्वंसयिष्यमाण m. n. ध्वंसयिष्यमाणा f.

यत्
ध्वंस्य m. n. ध्वंस्या f.

अनीयर्
ध्वंसनीय m. n. ध्वंसनीया f.

तव्य
ध्वंसयितव्य m. n. ध्वंसयितव्या f.

अव्यय

तुमुन्
ध्वंसयितुम्

क्त्वा
ध्वंसयित्वा

ल्यप्
॰ध्वंस्य

लिट्
ध्वंसयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria