तिङन्तावली धू१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमधवति धवतः धवन्ति
मध्यमधवसि धवथः धवथ
उत्तमधवामि धवावः धवामः


आत्मनेपदेएकद्विबहु
प्रथमधवते धवेते धवन्ते
मध्यमधवसे धवेथे धवध्वे
उत्तमधवे धवावहे धवामहे


कर्मणिएकद्विबहु
प्रथमधूयते धूयेते धूयन्ते
मध्यमधूयसे धूयेथे धूयध्वे
उत्तमधूये धूयावहे धूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधवत् अधवताम् अधवन्
मध्यमअधवः अधवतम् अधवत
उत्तमअधवम् अधवाव अधवाम


आत्मनेपदेएकद्विबहु
प्रथमअधवत अधवेताम् अधवन्त
मध्यमअधवथाः अधवेथाम् अधवध्वम्
उत्तमअधवे अधवावहि अधवामहि


कर्मणिएकद्विबहु
प्रथमअधूयत अधूयेताम् अधूयन्त
मध्यमअधूयथाः अधूयेथाम् अधूयध्वम्
उत्तमअधूये अधूयावहि अधूयामहि


लिङ्

परस्मैपदेएकद्विबहु
प्रथमधवेत् धवेताम् धवेयुः
मध्यमधवेः धवेतम् धवेत
उत्तमधवेयम् धवेव धवेम


आत्मनेपदेएकद्विबहु
प्रथमधवेत धवेयाताम् धवेरन्
मध्यमधवेथाः धवेयाथाम् धवेध्वम्
उत्तमधवेय धवेवहि धवेमहि


कर्मणिएकद्विबहु
प्रथमधूयेत धूयेयाताम् धूयेरन्
मध्यमधूयेथाः धूयेयाथाम् धूयेध्वम्
उत्तमधूयेय धूयेवहि धूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमधवतु धवताम् धवन्तु
मध्यमधव धवतम् धवत
उत्तमधवानि धवाव धवाम


आत्मनेपदेएकद्विबहु
प्रथमधवताम् धवेताम् धवन्ताम्
मध्यमधवस्व धवेथाम् धवध्वम्
उत्तमधवै धवावहै धवामहै


कर्मणिएकद्विबहु
प्रथमधूयताम् धूयेताम् धूयन्ताम्
मध्यमधूयस्व धूयेथाम् धूयध्वम्
उत्तमधूयै धूयावहै धूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधविष्यति धविष्यतः धविष्यन्ति
मध्यमधविष्यसि धविष्यथः धविष्यथ
उत्तमधविष्यामि धविष्यावः धविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधविष्यते धविष्येते धविष्यन्ते
मध्यमधविष्यसे धविष्येथे धविष्यध्वे
उत्तमधविष्ये धविष्यावहे धविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधविता धवितारौ धवितारः
मध्यमधवितासि धवितास्थः धवितास्थ
उत्तमधवितास्मि धवितास्वः धवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदुधाव दुधुवतुः दुधुवुः
मध्यमदुधोथ दुधविथ दुधुवथुः दुधुव
उत्तमदुधाव दुधव दुधुव दुधविव दुधुम दुधविम


आत्मनेपदेएकद्विबहु
प्रथमदुधुवे दुधुवाते दुधुविरे
मध्यमदुधुषे दुधुविषे दुधुवाथे दुधुविध्वे दुधुध्वे
उत्तमदुधुवे दुधुविवहे दुधुवहे दुधुविमहे दुधुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमधूयात् धूयास्ताम् धूयासुः
मध्यमधूयाः धूयास्तम् धूयास्त
उत्तमधूयासम् धूयास्व धूयास्म

कृदन्त

क्त
धूत m. n. धूता f.

क्त
धुत m. n. धुता f.

क्तवतु
धुतवत् m. n. धुतवती f.

क्तवतु
धूतवत् m. n. धूतवती f.

शतृ
धवत् m. n. धवन्ती f.

शानच्
धवमान m. n. धवमाना f.

शानच् कर्मणि
धूयमान m. n. धूयमाना f.

लुडादेश पर
धविष्यत् m. n. धविष्यन्ती f.

लुडादेश आत्म
धविष्यमाण m. n. धविष्यमाणा f.

तव्य
धवितव्य m. n. धवितव्या f.

यत्
धव्य m. n. धव्या f.

अनीयर्
धवनीय m. n. धवनीया f.

लिडादेश पर
दुधूवस् m. n. दुधूषी f.

लिडादेश आत्म
दुध्वान m. n. दुध्वाना f.

अव्यय

तुमुन्
धवितुम्

क्त्वा
धूत्वा

क्त्वा
धुत्वा

ल्यप्
॰धूय

ल्यप्
॰धुय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria