तिङन्तावली
धू१
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धवति
धवतः
धवन्ति
मध्यम
धवसि
धवथः
धवथ
उत्तम
धवामि
धवावः
धवामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धवते
धवेते
धवन्ते
मध्यम
धवसे
धवेथे
धवध्वे
उत्तम
धवे
धवावहे
धवामहे
कर्मणि
एक
द्वि
बहु
प्रथम
धूयते
धूयेते
धूयन्ते
मध्यम
धूयसे
धूयेथे
धूयध्वे
उत्तम
धूये
धूयावहे
धूयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अधवत्
अधवताम्
अधवन्
मध्यम
अधवः
अधवतम्
अधवत
उत्तम
अधवम्
अधवाव
अधवाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अधवत
अधवेताम्
अधवन्त
मध्यम
अधवथाः
अधवेथाम्
अधवध्वम्
उत्तम
अधवे
अधवावहि
अधवामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अधूयत
अधूयेताम्
अधूयन्त
मध्यम
अधूयथाः
अधूयेथाम्
अधूयध्वम्
उत्तम
अधूये
अधूयावहि
अधूयामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धवेत्
धवेताम्
धवेयुः
मध्यम
धवेः
धवेतम्
धवेत
उत्तम
धवेयम्
धवेव
धवेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धवेत
धवेयाताम्
धवेरन्
मध्यम
धवेथाः
धवेयाथाम्
धवेध्वम्
उत्तम
धवेय
धवेवहि
धवेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
धूयेत
धूयेयाताम्
धूयेरन्
मध्यम
धूयेथाः
धूयेयाथाम्
धूयेध्वम्
उत्तम
धूयेय
धूयेवहि
धूयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धवतु
धवताम्
धवन्तु
मध्यम
धव
धवतम्
धवत
उत्तम
धवानि
धवाव
धवाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धवताम्
धवेताम्
धवन्ताम्
मध्यम
धवस्व
धवेथाम्
धवध्वम्
उत्तम
धवै
धवावहै
धवामहै
कर्मणि
एक
द्वि
बहु
प्रथम
धूयताम्
धूयेताम्
धूयन्ताम्
मध्यम
धूयस्व
धूयेथाम्
धूयध्वम्
उत्तम
धूयै
धूयावहै
धूयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धविष्यति
धविष्यतः
धविष्यन्ति
मध्यम
धविष्यसि
धविष्यथः
धविष्यथ
उत्तम
धविष्यामि
धविष्यावः
धविष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धविष्यते
धविष्येते
धविष्यन्ते
मध्यम
धविष्यसे
धविष्येथे
धविष्यध्वे
उत्तम
धविष्ये
धविष्यावहे
धविष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धविता
धवितारौ
धवितारः
मध्यम
धवितासि
धवितास्थः
धवितास्थ
उत्तम
धवितास्मि
धवितास्वः
धवितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दुधाव
दुधुवतुः
दुधुवुः
मध्यम
दुधोथ
दुधविथ
दुधुवथुः
दुधुव
उत्तम
दुधाव
दुधव
दुधुव
दुधविव
दुधुम
दुधविम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दुधुवे
दुधुवाते
दुधुविरे
मध्यम
दुधुषे
दुधुविषे
दुधुवाथे
दुधुविध्वे
दुधुध्वे
उत्तम
दुधुवे
दुधुविवहे
दुधुवहे
दुधुविमहे
दुधुमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धूयात्
धूयास्ताम्
धूयासुः
मध्यम
धूयाः
धूयास्तम्
धूयास्त
उत्तम
धूयासम्
धूयास्व
धूयास्म
कृदन्त
क्त
धूत
m.
n.
धूता
f.
क्त
धुत
m.
n.
धुता
f.
क्तवतु
धुतवत्
m.
n.
धुतवती
f.
क्तवतु
धूतवत्
m.
n.
धूतवती
f.
शतृ
धवत्
m.
n.
धवन्ती
f.
शानच्
धवमान
m.
n.
धवमाना
f.
शानच् कर्मणि
धूयमान
m.
n.
धूयमाना
f.
लुडादेश पर
धविष्यत्
m.
n.
धविष्यन्ती
f.
लुडादेश आत्म
धविष्यमाण
m.
n.
धविष्यमाणा
f.
तव्य
धवितव्य
m.
n.
धवितव्या
f.
यत्
धव्य
m.
n.
धव्या
f.
अनीयर्
धवनीय
m.
n.
धवनीया
f.
लिडादेश पर
दुधूवस्
m.
n.
दुधूषी
f.
लिडादेश आत्म
दुध्वान
m.
n.
दुध्वाना
f.
अव्यय
तुमुन्
धवितुम्
क्त्वा
धूत्वा
क्त्वा
धुत्वा
ल्यप्
॰धूय
ल्यप्
॰धुय
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025