Conjugation tables of dhru

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhruvāmi dhruvāvaḥ dhruvāmaḥ
Seconddhruvasi dhruvathaḥ dhruvatha
Thirddhruvati dhruvataḥ dhruvanti


PassiveSingularDualPlural
Firstdhrūye dhrūyāvahe dhrūyāmahe
Seconddhrūyase dhrūyethe dhrūyadhve
Thirddhrūyate dhrūyete dhrūyante


Imperfect

ActiveSingularDualPlural
Firstadhruvam adhruvāva adhruvāma
Secondadhruvaḥ adhruvatam adhruvata
Thirdadhruvat adhruvatām adhruvan


PassiveSingularDualPlural
Firstadhrūye adhrūyāvahi adhrūyāmahi
Secondadhrūyathāḥ adhrūyethām adhrūyadhvam
Thirdadhrūyata adhrūyetām adhrūyanta


Optative

ActiveSingularDualPlural
Firstdhruveyam dhruveva dhruvema
Seconddhruveḥ dhruvetam dhruveta
Thirddhruvet dhruvetām dhruveyuḥ


PassiveSingularDualPlural
Firstdhrūyeya dhrūyevahi dhrūyemahi
Seconddhrūyethāḥ dhrūyeyāthām dhrūyedhvam
Thirddhrūyeta dhrūyeyātām dhrūyeran


Imperative

ActiveSingularDualPlural
Firstdhruvāṇi dhruvāva dhruvāma
Seconddhruva dhruvatam dhruvata
Thirddhruvatu dhruvatām dhruvantu


PassiveSingularDualPlural
Firstdhrūyai dhrūyāvahai dhrūyāmahai
Seconddhrūyasva dhrūyethām dhrūyadhvam
Thirddhrūyatām dhrūyetām dhrūyantām


Future

ActiveSingularDualPlural
Firstdhruṣyāmi dhruṣyāvaḥ dhruṣyāmaḥ
Seconddhruṣyasi dhruṣyathaḥ dhruṣyatha
Thirddhruṣyati dhruṣyataḥ dhruṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdhrutāsmi dhrutāsvaḥ dhrutāsmaḥ
Seconddhrutāsi dhrutāsthaḥ dhrutāstha
Thirddhrutā dhrutārau dhrutāraḥ


Perfect

ActiveSingularDualPlural
Firstdudhrāva dudhrava dudhruva dudhraviva dudhruma dudhravima
Seconddudhrotha dudhravitha dudhruvathuḥ dudhruva
Thirddudhrāva dudhruvatuḥ dudhruvuḥ


Benedictive

ActiveSingularDualPlural
Firstdhrūyāsam dhrūyāsva dhrūyāsma
Seconddhrūyāḥ dhrūyāstam dhrūyāsta
Thirddhrūyāt dhrūyāstām dhrūyāsuḥ

Participles

Past Passive Participle
dhruta m. n. dhrutā f.

Past Active Participle
dhrutavat m. n. dhrutavatī f.

Present Active Participle
dhruvat m. n. dhruvantī f.

Present Passive Participle
dhrūyamāṇa m. n. dhrūyamāṇā f.

Future Active Participle
dhruṣyat m. n. dhruṣyantī f.

Future Passive Participle
dhrutavya m. n. dhrutavyā f.

Future Passive Participle
dhravya m. n. dhravyā f.

Future Passive Participle
dhravaṇīya m. n. dhravaṇīyā f.

Perfect Active Participle
dudhruvas m. n. dudhrūṣī f.

Indeclinable forms

Infinitive
dhrutum

Absolutive
dhrutvā

Absolutive
-dhrutya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria