तिङन्तावली ?ध्रस्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रस्नाति
ध्रस्नीतः
ध्रस्नन्ति
मध्यम
ध्रस्नासि
ध्रस्नीथः
ध्रस्नीथ
उत्तम
ध्रस्नामि
ध्रस्नीवः
ध्रस्नीमः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रस्नीते
ध्रस्नाते
ध्रस्नते
मध्यम
ध्रस्नीषे
ध्रस्नाथे
ध्रस्नीध्वे
उत्तम
ध्रस्ने
ध्रस्नीवहे
ध्रस्नीमहे
कर्मणि
एक
द्वि
बहु
प्रथम
ध्रस्यते
ध्रस्येते
ध्रस्यन्ते
मध्यम
ध्रस्यसे
ध्रस्येथे
ध्रस्यध्वे
उत्तम
ध्रस्ये
ध्रस्यावहे
ध्रस्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अध्रस्नात्
अध्रस्नीताम्
अध्रस्नन्
मध्यम
अध्रस्नाः
अध्रस्नीतम्
अध्रस्नीत
उत्तम
अध्रस्नाम्
अध्रस्नीव
अध्रस्नीम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अध्रस्नीत
अध्रस्नाताम्
अध्रस्नत
मध्यम
अध्रस्नीथाः
अध्रस्नाथाम्
अध्रस्नीध्वम्
उत्तम
अध्रस्नि
अध्रस्नीवहि
अध्रस्नीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
अध्रस्यत
अध्रस्येताम्
अध्रस्यन्त
मध्यम
अध्रस्यथाः
अध्रस्येथाम्
अध्रस्यध्वम्
उत्तम
अध्रस्ये
अध्रस्यावहि
अध्रस्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रस्नीयात्
ध्रस्नीयाताम्
ध्रस्नीयुः
मध्यम
ध्रस्नीयाः
ध्रस्नीयातम्
ध्रस्नीयात
उत्तम
ध्रस्नीयाम्
ध्रस्नीयाव
ध्रस्नीयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रस्नीत
ध्रस्नीयाताम्
ध्रस्नीरन्
मध्यम
ध्रस्नीथाः
ध्रस्नीयाथाम्
ध्रस्नीध्वम्
उत्तम
ध्रस्नीय
ध्रस्नीवहि
ध्रस्नीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
ध्रस्येत
ध्रस्येयाताम्
ध्रस्येरन्
मध्यम
ध्रस्येथाः
ध्रस्येयाथाम्
ध्रस्येध्वम्
उत्तम
ध्रस्येय
ध्रस्येवहि
ध्रस्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रस्नातु
ध्रस्नीताम्
ध्रस्नन्तु
मध्यम
ध्रसान
ध्रस्नीतम्
ध्रस्नीत
उत्तम
ध्रस्नानि
ध्रस्नाव
ध्रस्नाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रस्नीताम्
ध्रस्नाताम्
ध्रस्नताम्
मध्यम
ध्रस्नीष्व
ध्रस्नाथाम्
ध्रस्नीध्वम्
उत्तम
ध्रस्नै
ध्रस्नावहै
ध्रस्नामहै
कर्मणि
एक
द्वि
बहु
प्रथम
ध्रस्यताम्
ध्रस्येताम्
ध्रस्यन्ताम्
मध्यम
ध्रस्यस्व
ध्रस्येथाम्
ध्रस्यध्वम्
उत्तम
ध्रस्यै
ध्रस्यावहै
ध्रस्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रसिष्यति
ध्रसिष्यतः
ध्रसिष्यन्ति
मध्यम
ध्रसिष्यसि
ध्रसिष्यथः
ध्रसिष्यथ
उत्तम
ध्रसिष्यामि
ध्रसिष्यावः
ध्रसिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रसिष्यते
ध्रसिष्येते
ध्रसिष्यन्ते
मध्यम
ध्रसिष्यसे
ध्रसिष्येथे
ध्रसिष्यध्वे
उत्तम
ध्रसिष्ये
ध्रसिष्यावहे
ध्रसिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रसिता
ध्रसितारौ
ध्रसितारः
मध्यम
ध्रसितासि
ध्रसितास्थः
ध्रसितास्थ
उत्तम
ध्रसितास्मि
ध्रसितास्वः
ध्रसितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दध्रास
दध्रसतुः
दध्रसुः
मध्यम
दध्रसिथ
दध्रसथुः
दध्रस
उत्तम
दध्रास
दध्रस
दध्रसिव
दध्रसिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दध्रसे
दध्रसाते
दध्रसिरे
मध्यम
दध्रसिषे
दध्रसाथे
दध्रसिध्वे
उत्तम
दध्रसे
दध्रसिवहे
दध्रसिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रस्यात्
ध्रस्यास्ताम्
ध्रस्यासुः
मध्यम
ध्रस्याः
ध्रस्यास्तम्
ध्रस्यास्त
उत्तम
ध्रस्यासम्
ध्रस्यास्व
ध्रस्यास्म
कृदन्त
क्त
ध्रस्त
m.
n.
ध्रस्ता
f.
क्तवतु
ध्रस्तवत्
m.
n.
ध्रस्तवती
f.
शतृ
ध्रस्नत्
m.
n.
ध्रस्नती
f.
शानच्
ध्रस्नान
m.
n.
ध्रस्नाना
f.
शानच् कर्मणि
ध्रस्यमान
m.
n.
ध्रस्यमाना
f.
लुडादेश पर
ध्रसिष्यत्
m.
n.
ध्रसिष्यन्ती
f.
लुडादेश आत्म
ध्रसिष्यमाण
m.
n.
ध्रसिष्यमाणा
f.
तव्य
ध्रसितव्य
m.
n.
ध्रसितव्या
f.
यत्
ध्रास्य
m.
n.
ध्रास्या
f.
अनीयर्
ध्रसनीय
m.
n.
ध्रसनीया
f.
लिडादेश पर
दध्रस्वस्
m.
n.
दध्रसुषी
f.
लिडादेश आत्म
दध्रसान
m.
n.
दध्रसाना
f.
अव्यय
तुमुन्
ध्रसितुम्
क्त्वा
ध्रस्त्वा
ल्यप्
॰ध्रस्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025