तिङन्तावली ?धन्व्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमधन्वति धन्वतः धन्वन्ति
मध्यमधन्वसि धन्वथः धन्वथ
उत्तमधन्वामि धन्वावः धन्वामः


आत्मनेपदेएकद्विबहु
प्रथमधन्वते धन्वेते धन्वन्ते
मध्यमधन्वसे धन्वेथे धन्वध्वे
उत्तमधन्वे धन्वावहे धन्वामहे


कर्मणिएकद्विबहु
प्रथमधन्व्यते धन्व्येते धन्व्यन्ते
मध्यमधन्व्यसे धन्व्येथे धन्व्यध्वे
उत्तमधन्व्ये धन्व्यावहे धन्व्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधन्वत् अधन्वताम् अधन्वन्
मध्यमअधन्वः अधन्वतम् अधन्वत
उत्तमअधन्वम् अधन्वाव अधन्वाम


आत्मनेपदेएकद्विबहु
प्रथमअधन्वत अधन्वेताम् अधन्वन्त
मध्यमअधन्वथाः अधन्वेथाम् अधन्वध्वम्
उत्तमअधन्वे अधन्वावहि अधन्वामहि


कर्मणिएकद्विबहु
प्रथमअधन्व्यत अधन्व्येताम् अधन्व्यन्त
मध्यमअधन्व्यथाः अधन्व्येथाम् अधन्व्यध्वम्
उत्तमअधन्व्ये अधन्व्यावहि अधन्व्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमधन्वेत् धन्वेताम् धन्वेयुः
मध्यमधन्वेः धन्वेतम् धन्वेत
उत्तमधन्वेयम् धन्वेव धन्वेम


आत्मनेपदेएकद्विबहु
प्रथमधन्वेत धन्वेयाताम् धन्वेरन्
मध्यमधन्वेथाः धन्वेयाथाम् धन्वेध्वम्
उत्तमधन्वेय धन्वेवहि धन्वेमहि


कर्मणिएकद्विबहु
प्रथमधन्व्येत धन्व्येयाताम् धन्व्येरन्
मध्यमधन्व्येथाः धन्व्येयाथाम् धन्व्येध्वम्
उत्तमधन्व्येय धन्व्येवहि धन्व्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमधन्वतु धन्वताम् धन्वन्तु
मध्यमधन्व धन्वतम् धन्वत
उत्तमधन्वानि धन्वाव धन्वाम


आत्मनेपदेएकद्विबहु
प्रथमधन्वताम् धन्वेताम् धन्वन्ताम्
मध्यमधन्वस्व धन्वेथाम् धन्वध्वम्
उत्तमधन्वै धन्वावहै धन्वामहै


कर्मणिएकद्विबहु
प्रथमधन्व्यताम् धन्व्येताम् धन्व्यन्ताम्
मध्यमधन्व्यस्व धन्व्येथाम् धन्व्यध्वम्
उत्तमधन्व्यै धन्व्यावहै धन्व्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधन्विष्यति धन्विष्यतः धन्विष्यन्ति
मध्यमधन्विष्यसि धन्विष्यथः धन्विष्यथ
उत्तमधन्विष्यामि धन्विष्यावः धन्विष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधन्विष्यते धन्विष्येते धन्विष्यन्ते
मध्यमधन्विष्यसे धन्विष्येथे धन्विष्यध्वे
उत्तमधन्विष्ये धन्विष्यावहे धन्विष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधन्विता धन्वितारौ धन्वितारः
मध्यमधन्वितासि धन्वितास्थः धन्वितास्थ
उत्तमधन्वितास्मि धन्वितास्वः धन्वितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदधन्व दधन्वतुः दधन्वुः
मध्यमदधन्विथ दधन्वथुः दधन्व
उत्तमदधन्व दधन्विव दधन्विम


आत्मनेपदेएकद्विबहु
प्रथमदधन्वे दधन्वाते दधन्विरे
मध्यमदधन्विषे दधन्वाथे दधन्विध्वे
उत्तमदधन्वे दधन्विवहे दधन्विमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमधन्व्यात् धन्व्यास्ताम् धन्व्यासुः
मध्यमधन्व्याः धन्व्यास्तम् धन्व्यास्त
उत्तमधन्व्यासम् धन्व्यास्व धन्व्यास्म

कृदन्त

क्त
धन्वित m. n. धन्विता f.

क्तवतु
धन्वितवत् m. n. धन्वितवती f.

शतृ
धन्वत् m. n. धन्वन्ती f.

शानच्
धन्वमान m. n. धन्वमाना f.

शानच् कर्मणि
धन्व्यमान m. n. धन्व्यमाना f.

लुडादेश पर
धन्विष्यत् m. n. धन्विष्यन्ती f.

लुडादेश आत्म
धन्विष्यमाण m. n. धन्विष्यमाणा f.

तव्य
धन्वितव्य m. n. धन्वितव्या f.

यत्
धन्व्य m. n. धन्व्या f.

अनीयर्
धन्वनीय m. n. धन्वनीया f.

लिडादेश पर
दधन्व्वस् m. n. दधन्वुषी f.

लिडादेश आत्म
दधन्वान m. n. दधन्वाना f.

अव्यय

तुमुन्
धन्वितुम्

क्त्वा
धन्वित्वा

ल्यप्
॰धन्व्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria