तिङन्तावली ?धन्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदधन्ति दधन्तः दधनति
मध्यमदधंसि दधन्थः दधन्थ
उत्तमदधन्मि दधन्वः दधन्मः


आत्मनेपदेएकद्विबहु
प्रथमदधन्ते दधनाते दधनते
मध्यमदधंसे दधनाथे दधन्ध्वे
उत्तमदधने दधन्वहे दधन्महे


कर्मणिएकद्विबहु
प्रथमधन्यते धन्येते धन्यन्ते
मध्यमधन्यसे धन्येथे धन्यध्वे
उत्तमधन्ये धन्यावहे धन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदधन् अदधन्ताम् अदधनुः
मध्यमअदधन् अदधन्तम् अदधन्त
उत्तमअदधनम् अदधन्व अदधन्म


आत्मनेपदेएकद्विबहु
प्रथमअदधन्त अदधनाताम् अदधनत
मध्यमअदधन्थाः अदधनाथाम् अदधन्ध्वम्
उत्तमअदधनि अदधन्वहि अदधन्महि


कर्मणिएकद्विबहु
प्रथमअधन्यत अधन्येताम् अधन्यन्त
मध्यमअधन्यथाः अधन्येथाम् अधन्यध्वम्
उत्तमअधन्ये अधन्यावहि अधन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदधन्यात् दधन्याताम् दधन्युः
मध्यमदधन्याः दधन्यातम् दधन्यात
उत्तमदधन्याम् दधन्याव दधन्याम


आत्मनेपदेएकद्विबहु
प्रथमदधनीत दधनीयाताम् दधनीरन्
मध्यमदधनीथाः दधनीयाथाम् दधनीध्वम्
उत्तमदधनीय दधनीवहि दधनीमहि


कर्मणिएकद्विबहु
प्रथमधन्येत धन्येयाताम् धन्येरन्
मध्यमधन्येथाः धन्येयाथाम् धन्येध्वम्
उत्तमधन्येय धन्येवहि धन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदधन्तु दधन्ताम् दधनतु
मध्यमदधन्धि दधन्तम् दधन्त
उत्तमदधनानि दधनाव दधनाम


आत्मनेपदेएकद्विबहु
प्रथमदधन्ताम् दधनाताम् दधनताम्
मध्यमदधंस्व दधनाथाम् दधन्ध्वम्
उत्तमदधनै दधनावहै दधनामहै


कर्मणिएकद्विबहु
प्रथमधन्यताम् धन्येताम् धन्यन्ताम्
मध्यमधन्यस्व धन्येथाम् धन्यध्वम्
उत्तमधन्यै धन्यावहै धन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधनिष्यति धनिष्यतः धनिष्यन्ति
मध्यमधनिष्यसि धनिष्यथः धनिष्यथ
उत्तमधनिष्यामि धनिष्यावः धनिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधनिष्यते धनिष्येते धनिष्यन्ते
मध्यमधनिष्यसे धनिष्येथे धनिष्यध्वे
उत्तमधनिष्ये धनिष्यावहे धनिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधनिता धनितारौ धनितारः
मध्यमधनितासि धनितास्थः धनितास्थ
उत्तमधनितास्मि धनितास्वः धनितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदधान दधनतुः दधनुः
मध्यमदधनिथ दधनथुः दधन
उत्तमदधान दधन दधनिव दधनिम


आत्मनेपदेएकद्विबहु
प्रथमदधने दधनाते दधनिरे
मध्यमदधनिषे दधनाथे दधनिध्वे
उत्तमदधने दधनिवहे दधनिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमधन्यात् धन्यास्ताम् धन्यासुः
मध्यमधन्याः धन्यास्तम् धन्यास्त
उत्तमधन्यासम् धन्यास्व धन्यास्म

कृदन्त

क्त
धन्त m. n. धन्ता f.

क्तवतु
धन्तवत् m. n. धन्तवती f.

शतृ
दधनत् m. n. दधनती f.

शानच्
दधनान m. n. दधनाना f.

शानच् कर्मणि
धन्यमान m. n. धन्यमाना f.

लुडादेश पर
धनिष्यत् m. n. धनिष्यन्ती f.

लुडादेश आत्म
धनिष्यमाण m. n. धनिष्यमाणा f.

तव्य
धनितव्य m. n. धनितव्या f.

यत्
धान्य m. n. धान्या f.

अनीयर्
धननीय m. n. धननीया f.

लिडादेश पर
दधन्वस् m. n. दधनुषी f.

लिडादेश आत्म
दधनान m. n. दधनाना f.

अव्यय

तुमुन्
धनितुम्

क्त्वा
धन्त्वा

ल्यप्
॰धन्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria