तिङन्तावली ?धॄ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमधृणाति धृणीतः धृणन्ति
मध्यमधृणासि धृणीथः धृणीथ
उत्तमधृणामि धृणीवः धृणीमः


आत्मनेपदेएकद्विबहु
प्रथमधृणीते धृणाते धृणते
मध्यमधृणीषे धृणाथे धृणीध्वे
उत्तमधृणे धृणीवहे धृणीमहे


कर्मणिएकद्विबहु
प्रथमधीर्यते धीर्येते धीर्यन्ते
मध्यमधीर्यसे धीर्येथे धीर्यध्वे
उत्तमधीर्ये धीर्यावहे धीर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधृणात् अधृणीताम् अधृणन्
मध्यमअधृणाः अधृणीतम् अधृणीत
उत्तमअधृणाम् अधृणीव अधृणीम


आत्मनेपदेएकद्विबहु
प्रथमअधृणीत अधृणाताम् अधृणत
मध्यमअधृणीथाः अधृणाथाम् अधृणीध्वम्
उत्तमअधृणि अधृणीवहि अधृणीमहि


कर्मणिएकद्विबहु
प्रथमअधीर्यत अधीर्येताम् अधीर्यन्त
मध्यमअधीर्यथाः अधीर्येथाम् अधीर्यध्वम्
उत्तमअधीर्ये अधीर्यावहि अधीर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमधृणीयात् धृणीयाताम् धृणीयुः
मध्यमधृणीयाः धृणीयातम् धृणीयात
उत्तमधृणीयाम् धृणीयाव धृणीयाम


आत्मनेपदेएकद्विबहु
प्रथमधृणीत धृणीयाताम् धृणीरन्
मध्यमधृणीथाः धृणीयाथाम् धृणीध्वम्
उत्तमधृणीय धृणीवहि धृणीमहि


कर्मणिएकद्विबहु
प्रथमधीर्येत धीर्येयाताम् धीर्येरन्
मध्यमधीर्येथाः धीर्येयाथाम् धीर्येध्वम्
उत्तमधीर्येय धीर्येवहि धीर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमधृणातु धृणीताम् धृणन्तु
मध्यमधृणीहि धृणीतम् धृणीत
उत्तमधृणानि धृणाव धृणाम


आत्मनेपदेएकद्विबहु
प्रथमधृणीताम् धृणाताम् धृणताम्
मध्यमधृणीष्व धृणाथाम् धृणीध्वम्
उत्तमधृणै धृणावहै धृणामहै


कर्मणिएकद्विबहु
प्रथमधीर्यताम् धीर्येताम् धीर्यन्ताम्
मध्यमधीर्यस्व धीर्येथाम् धीर्यध्वम्
उत्तमधीर्यै धीर्यावहै धीर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधरीष्यति धरिष्यति धरीष्यतः धरिष्यतः धरीष्यन्ति धरिष्यन्ति
मध्यमधरीष्यसि धरिष्यसि धरीष्यथः धरिष्यथः धरीष्यथ धरिष्यथ
उत्तमधरीष्यामि धरिष्यामि धरीष्यावः धरिष्यावः धरीष्यामः धरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधरीष्यते धरिष्यते धरीष्येते धरिष्येते धरीष्यन्ते धरिष्यन्ते
मध्यमधरीष्यसे धरिष्यसे धरीष्येथे धरिष्येथे धरीष्यध्वे धरिष्यध्वे
उत्तमधरीष्ये धरिष्ये धरीष्यावहे धरिष्यावहे धरीष्यामहे धरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधरीता धरिता धरीतारौ धरितारौ धरीतारः धरितारः
मध्यमधरीतासि धरितासि धरीतास्थः धरितास्थः धरीतास्थ धरितास्थ
उत्तमधरीतास्मि धरितास्मि धरीतास्वः धरितास्वः धरीतास्मः धरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदधार दधरतुः दधरुः
मध्यमदधरिथ दधरथुः दधर
उत्तमदधार दधर दधरिव दधरिम


आत्मनेपदेएकद्विबहु
प्रथमदधरे दधराते दधरिरे
मध्यमदधरिषे दधराथे दधरिध्वे
उत्तमदधरे दधरिवहे दधरिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमधीर्यात् धीर्यास्ताम् धीर्यासुः
मध्यमधीर्याः धीर्यास्तम् धीर्यास्त
उत्तमधीर्यासम् धीर्यास्व धीर्यास्म

कृदन्त

क्त
धीर्त m. n. धीर्ता f.

क्तवतु
धीर्तवत् m. n. धीर्तवती f.

शतृ
धृणत् m. n. धृणती f.

शानच्
धृणान m. n. धृणाना f.

शानच् कर्मणि
धीर्यमाण m. n. धीर्यमाणा f.

लुडादेश पर
धरिष्यत् m. n. धरिष्यन्ती f.

लुडादेश पर
धरीष्यत् m. n. धरीष्यन्ती f.

लुडादेश आत्म
धरीष्यमाण m. n. धरीष्यमाणा f.

लुडादेश आत्म
धरिष्यमाण m. n. धरिष्यमाणा f.

तव्य
धरितव्य m. n. धरितव्या f.

तव्य
धरीतव्य m. n. धरीतव्या f.

यत्
धार्य m. n. धार्या f.

अनीयर्
धरणीय m. n. धरणीया f.

लिडादेश पर
दधर्वस् m. n. दधरुषी f.

लिडादेश आत्म
दधराण m. n. दधराणा f.

अव्यय

तुमुन्
धरीतुम्

तुमुन्
धरितुम्

क्त्वा
धीर्त्वा

ल्यप्
॰धीर्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria