तिङन्तावली ?धृज्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धर्जति
धर्जतः
धर्जन्ति
मध्यम
धर्जसि
धर्जथः
धर्जथ
उत्तम
धर्जामि
धर्जावः
धर्जामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धर्जते
धर्जेते
धर्जन्ते
मध्यम
धर्जसे
धर्जेथे
धर्जध्वे
उत्तम
धर्जे
धर्जावहे
धर्जामहे
कर्मणि
एक
द्वि
बहु
प्रथम
धृज्यते
धृज्येते
धृज्यन्ते
मध्यम
धृज्यसे
धृज्येथे
धृज्यध्वे
उत्तम
धृज्ये
धृज्यावहे
धृज्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अधर्जत्
अधर्जताम्
अधर्जन्
मध्यम
अधर्जः
अधर्जतम्
अधर्जत
उत्तम
अधर्जम्
अधर्जाव
अधर्जाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अधर्जत
अधर्जेताम्
अधर्जन्त
मध्यम
अधर्जथाः
अधर्जेथाम्
अधर्जध्वम्
उत्तम
अधर्जे
अधर्जावहि
अधर्जामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अधृज्यत
अधृज्येताम्
अधृज्यन्त
मध्यम
अधृज्यथाः
अधृज्येथाम्
अधृज्यध्वम्
उत्तम
अधृज्ये
अधृज्यावहि
अधृज्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धर्जेत्
धर्जेताम्
धर्जेयुः
मध्यम
धर्जेः
धर्जेतम्
धर्जेत
उत्तम
धर्जेयम्
धर्जेव
धर्जेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धर्जेत
धर्जेयाताम्
धर्जेरन्
मध्यम
धर्जेथाः
धर्जेयाथाम्
धर्जेध्वम्
उत्तम
धर्जेय
धर्जेवहि
धर्जेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
धृज्येत
धृज्येयाताम्
धृज्येरन्
मध्यम
धृज्येथाः
धृज्येयाथाम्
धृज्येध्वम्
उत्तम
धृज्येय
धृज्येवहि
धृज्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धर्जतु
धर्जताम्
धर्जन्तु
मध्यम
धर्ज
धर्जतम्
धर्जत
उत्तम
धर्जानि
धर्जाव
धर्जाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धर्जताम्
धर्जेताम्
धर्जन्ताम्
मध्यम
धर्जस्व
धर्जेथाम्
धर्जध्वम्
उत्तम
धर्जै
धर्जावहै
धर्जामहै
कर्मणि
एक
द्वि
बहु
प्रथम
धृज्यताम्
धृज्येताम्
धृज्यन्ताम्
मध्यम
धृज्यस्व
धृज्येथाम्
धृज्यध्वम्
उत्तम
धृज्यै
धृज्यावहै
धृज्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धर्जिष्यति
धर्जिष्यतः
धर्जिष्यन्ति
मध्यम
धर्जिष्यसि
धर्जिष्यथः
धर्जिष्यथ
उत्तम
धर्जिष्यामि
धर्जिष्यावः
धर्जिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धर्जिष्यते
धर्जिष्येते
धर्जिष्यन्ते
मध्यम
धर्जिष्यसे
धर्जिष्येथे
धर्जिष्यध्वे
उत्तम
धर्जिष्ये
धर्जिष्यावहे
धर्जिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धर्जिता
धर्जितारौ
धर्जितारः
मध्यम
धर्जितासि
धर्जितास्थः
धर्जितास्थ
उत्तम
धर्जितास्मि
धर्जितास्वः
धर्जितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दधर्ज
दधृजतुः
दधृजुः
मध्यम
दधर्जिथ
दधृजथुः
दधृज
उत्तम
दधर्ज
दधृजिव
दधृजिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दधृजे
दधृजाते
दधृजिरे
मध्यम
दधृजिषे
दधृजाथे
दधृजिध्वे
उत्तम
दधृजे
दधृजिवहे
दधृजिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धृज्यात्
धृज्यास्ताम्
धृज्यासुः
मध्यम
धृज्याः
धृज्यास्तम्
धृज्यास्त
उत्तम
धृज्यासम्
धृज्यास्व
धृज्यास्म
कृदन्त
क्त
धृक्त
m.
n.
धृक्ता
f.
क्तवतु
धृक्तवत्
m.
n.
धृक्तवती
f.
शतृ
धर्जत्
m.
n.
धर्जन्ती
f.
शानच्
धर्जमान
m.
n.
धर्जमाना
f.
शानच् कर्मणि
धृज्यमान
m.
n.
धृज्यमाना
f.
लुडादेश पर
धर्जिष्यत्
m.
n.
धर्जिष्यन्ती
f.
लुडादेश आत्म
धर्जिष्यमाण
m.
n.
धर्जिष्यमाणा
f.
तव्य
धर्जितव्य
m.
n.
धर्जितव्या
f.
यत्
धृग्य
m.
n.
धृग्या
f.
अनीयर्
धर्जनीय
m.
n.
धर्जनीया
f.
लिडादेश पर
दधृज्वस्
m.
n.
दधृजुषी
f.
लिडादेश आत्म
दधृजान
m.
n.
दधृजाना
f.
अव्यय
तुमुन्
धर्जितुम्
क्त्वा
धृक्त्वा
ल्यप्
॰धृज्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025