तिङन्तावली धृ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमधरति धरतः धरन्ति
मध्यमधरसि धरथः धरथ
उत्तमधरामि धरावः धरामः


आत्मनेपदेएकद्विबहु
प्रथमधरते धरेते धरन्ते
मध्यमधरसे धरेथे धरध्वे
उत्तमधरे धरावहे धरामहे


कर्मणिएकद्विबहु
प्रथमध्रियते ध्रियेते ध्रियन्ते
मध्यमध्रियसे ध्रियेथे ध्रियध्वे
उत्तमध्रिये ध्रियावहे ध्रियामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधरत् अधरताम् अधरन्
मध्यमअधरः अधरतम् अधरत
उत्तमअधरम् अधराव अधराम


आत्मनेपदेएकद्विबहु
प्रथमअधरत अधरेताम् अधरन्त
मध्यमअधरथाः अधरेथाम् अधरध्वम्
उत्तमअधरे अधरावहि अधरामहि


कर्मणिएकद्विबहु
प्रथमअध्रियत अध्रियेताम् अध्रियन्त
मध्यमअध्रियथाः अध्रियेथाम् अध्रियध्वम्
उत्तमअध्रिये अध्रियावहि अध्रियामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमधरेत् धरेताम् धरेयुः
मध्यमधरेः धरेतम् धरेत
उत्तमधरेयम् धरेव धरेम


आत्मनेपदेएकद्विबहु
प्रथमधरेत धरेयाताम् धरेरन्
मध्यमधरेथाः धरेयाथाम् धरेध्वम्
उत्तमधरेय धरेवहि धरेमहि


कर्मणिएकद्विबहु
प्रथमध्रियेत ध्रियेयाताम् ध्रियेरन्
मध्यमध्रियेथाः ध्रियेयाथाम् ध्रियेध्वम्
उत्तमध्रियेय ध्रियेवहि ध्रियेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमधरतु धरताम् धरन्तु
मध्यमधर धरतम् धरत
उत्तमधराणि धराव धराम


आत्मनेपदेएकद्विबहु
प्रथमधरताम् धरेताम् धरन्ताम्
मध्यमधरस्व धरेथाम् धरध्वम्
उत्तमधरै धरावहै धरामहै


कर्मणिएकद्विबहु
प्रथमध्रियताम् ध्रियेताम् ध्रियन्ताम्
मध्यमध्रियस्व ध्रियेथाम् ध्रियध्वम्
उत्तमध्रियै ध्रियावहै ध्रियामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधरिष्यति धरिष्यतः धरिष्यन्ति
मध्यमधरिष्यसि धरिष्यथः धरिष्यथ
उत्तमधरिष्यामि धरिष्यावः धरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधरिष्यते धरिष्येते धरिष्यन्ते
मध्यमधरिष्यसे धरिष्येथे धरिष्यध्वे
उत्तमधरिष्ये धरिष्यावहे धरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधर्ता धर्तारौ धर्तारः
मध्यमधर्तासि धर्तास्थः धर्तास्थ
उत्तमधर्तास्मि धर्तास्वः धर्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदधार दध्रतुः दध्रुः
मध्यमदधर्थ दधरिथ दध्रथुः दध्र
उत्तमदधार दधर दधृव दधरिव दधृम दधरिम


आत्मनेपदेएकद्विबहु
प्रथमदध्रे दध्राते दध्रिरे
मध्यमदध्रिषे दधृषे दध्राथे दध्रिध्वे दधृध्वे
उत्तमदध्रे दध्रिवहे दधृवहे दध्रिमहे दधृमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअदीधरत् अदीधरताम् अदीधरन्
मध्यमअदीधरः अदीधरतम् अदीधरत
उत्तमअदीधरम् अदीधराव अदीधराम


आत्मनेपदेएकद्विबहु
प्रथमअदीधरत अदीधरेताम् अदीधरन्त
मध्यमअदीधरथाः अदीधरेथाम् अदीधरध्वम्
उत्तमअदीधरे अदीधरावहि अदीधरामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमध्रियात् ध्रियास्ताम् ध्रियासुः
मध्यमध्रियाः ध्रियास्तम् ध्रियास्त
उत्तमध्रियासम् ध्रियास्व ध्रियास्म

कृदन्त

क्त
धृत m. n. धृता f.

क्तवतु
धृतवत् m. n. धृतवती f.

शतृ
धरत् m. n. धरन्ती f.

शानच्
धरमाण m. n. धरमाणा f.

शानच् कर्मणि
ध्रियमाण m. n. ध्रियमाणा f.

लुडादेश पर
धरिष्यत् m. n. धरिष्यन्ती f.

लुडादेश आत्म
धरिष्यमाण m. n. धरिष्यमाणा f.

तव्य
धर्तव्य m. n. धर्तव्या f.

यत्
धार्य m. n. धार्या f.

अनीयर्
धरणीय m. n. धरणीया f.

लिडादेश पर
दधृवस् m. n. दध्रुषी f.

लिडादेश आत्म
दध्राण m. n. दध्राणा f.

अव्यय

तुमुन्
धर्तुम्

क्त्वा
धृत्वा

ल्यप्
॰धृत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमधारयति धारयतः धारयन्ति
मध्यमधारयसि धारयथः धारयथ
उत्तमधारयामि धारयावः धारयामः


आत्मनेपदेएकद्विबहु
प्रथमधारयते धारयेते धारयन्ते
मध्यमधारयसे धारयेथे धारयध्वे
उत्तमधारये धारयावहे धारयामहे


कर्मणिएकद्विबहु
प्रथमधार्यते धार्येते धार्यन्ते
मध्यमधार्यसे धार्येथे धार्यध्वे
उत्तमधार्ये धार्यावहे धार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधारयत् अधारयताम् अधारयन्
मध्यमअधारयः अधारयतम् अधारयत
उत्तमअधारयम् अधारयाव अधारयाम


आत्मनेपदेएकद्विबहु
प्रथमअधारयत अधारयेताम् अधारयन्त
मध्यमअधारयथाः अधारयेथाम् अधारयध्वम्
उत्तमअधारये अधारयावहि अधारयामहि


कर्मणिएकद्विबहु
प्रथमअधार्यत अधार्येताम् अधार्यन्त
मध्यमअधार्यथाः अधार्येथाम् अधार्यध्वम्
उत्तमअधार्ये अधार्यावहि अधार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमधारयेत् धारयेताम् धारयेयुः
मध्यमधारयेः धारयेतम् धारयेत
उत्तमधारयेयम् धारयेव धारयेम


आत्मनेपदेएकद्विबहु
प्रथमधारयेत धारयेयाताम् धारयेरन्
मध्यमधारयेथाः धारयेयाथाम् धारयेध्वम्
उत्तमधारयेय धारयेवहि धारयेमहि


कर्मणिएकद्विबहु
प्रथमधार्येत धार्येयाताम् धार्येरन्
मध्यमधार्येथाः धार्येयाथाम् धार्येध्वम्
उत्तमधार्येय धार्येवहि धार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमधारयतु धारयताम् धारयन्तु
मध्यमधारय धारयतम् धारयत
उत्तमधारयाणि धारयाव धारयाम


आत्मनेपदेएकद्विबहु
प्रथमधारयताम् धारयेताम् धारयन्ताम्
मध्यमधारयस्व धारयेथाम् धारयध्वम्
उत्तमधारयै धारयावहै धारयामहै


कर्मणिएकद्विबहु
प्रथमधार्यताम् धार्येताम् धार्यन्ताम्
मध्यमधार्यस्व धार्येथाम् धार्यध्वम्
उत्तमधार्यै धार्यावहै धार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधारयिष्यति धारयिष्यतः धारयिष्यन्ति
मध्यमधारयिष्यसि धारयिष्यथः धारयिष्यथ
उत्तमधारयिष्यामि धारयिष्यावः धारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधारयिष्यते धारयिष्येते धारयिष्यन्ते
मध्यमधारयिष्यसे धारयिष्येथे धारयिष्यध्वे
उत्तमधारयिष्ये धारयिष्यावहे धारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधारयिता धारयितारौ धारयितारः
मध्यमधारयितासि धारयितास्थः धारयितास्थ
उत्तमधारयितास्मि धारयितास्वः धारयितास्मः

कृदन्त

क्त
धारित m. n. धारिता f.

क्तवतु
धारितवत् m. n. धारितवती f.

शतृ
धारयत् m. n. धारयन्ती f.

शानच्
धारयमाण m. n. धारयमाणा f.

शानच् कर्मणि
धार्यमाण m. n. धार्यमाणा f.

लुडादेश पर
धारयिष्यत् m. n. धारयिष्यन्ती f.

लुडादेश आत्म
धारयिष्यमाण m. n. धारयिष्यमाणा f.

यत्
धार्य m. n. धार्या f.

अनीयर्
धारणीय m. n. धारणीया f.

तव्य
धारयितव्य m. n. धारयितव्या f.

अव्यय

तुमुन्
धारयितुम्

क्त्वा
धारयित्वा

ल्यप्
॰धारय्य

लिट्
धारयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria