तिङन्तावली धृष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमधर्षति धर्षतः धर्षन्ति
मध्यमधर्षसि धर्षथः धर्षथ
उत्तमधर्षामि धर्षावः धर्षामः


आत्मनेपदेएकद्विबहु
प्रथमधर्षते धर्षेते धर्षन्ते
मध्यमधर्षसे धर्षेथे धर्षध्वे
उत्तमधर्षे धर्षावहे धर्षामहे


कर्मणिएकद्विबहु
प्रथमधृष्यते धृष्येते धृष्यन्ते
मध्यमधृष्यसे धृष्येथे धृष्यध्वे
उत्तमधृष्ये धृष्यावहे धृष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधर्षत् अधर्षताम् अधर्षन्
मध्यमअधर्षः अधर्षतम् अधर्षत
उत्तमअधर्षम् अधर्षाव अधर्षाम


आत्मनेपदेएकद्विबहु
प्रथमअधर्षत अधर्षेताम् अधर्षन्त
मध्यमअधर्षथाः अधर्षेथाम् अधर्षध्वम्
उत्तमअधर्षे अधर्षावहि अधर्षामहि


कर्मणिएकद्विबहु
प्रथमअधृष्यत अधृष्येताम् अधृष्यन्त
मध्यमअधृष्यथाः अधृष्येथाम् अधृष्यध्वम्
उत्तमअधृष्ये अधृष्यावहि अधृष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमधर्षेत् धर्षेताम् धर्षेयुः
मध्यमधर्षेः धर्षेतम् धर्षेत
उत्तमधर्षेयम् धर्षेव धर्षेम


आत्मनेपदेएकद्विबहु
प्रथमधर्षेत धर्षेयाताम् धर्षेरन्
मध्यमधर्षेथाः धर्षेयाथाम् धर्षेध्वम्
उत्तमधर्षेय धर्षेवहि धर्षेमहि


कर्मणिएकद्विबहु
प्रथमधृष्येत धृष्येयाताम् धृष्येरन्
मध्यमधृष्येथाः धृष्येयाथाम् धृष्येध्वम्
उत्तमधृष्येय धृष्येवहि धृष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमधर्षतु धर्षताम् धर्षन्तु
मध्यमधर्ष धर्षतम् धर्षत
उत्तमधर्षाणि धर्षाव धर्षाम


आत्मनेपदेएकद्विबहु
प्रथमधर्षताम् धर्षेताम् धर्षन्ताम्
मध्यमधर्षस्व धर्षेथाम् धर्षध्वम्
उत्तमधर्षै धर्षावहै धर्षामहै


कर्मणिएकद्विबहु
प्रथमधृष्यताम् धृष्येताम् धृष्यन्ताम्
मध्यमधृष्यस्व धृष्येथाम् धृष्यध्वम्
उत्तमधृष्यै धृष्यावहै धृष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधर्षिष्यति धर्षिष्यतः धर्षिष्यन्ति
मध्यमधर्षिष्यसि धर्षिष्यथः धर्षिष्यथ
उत्तमधर्षिष्यामि धर्षिष्यावः धर्षिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधर्षिष्यते धर्षिष्येते धर्षिष्यन्ते
मध्यमधर्षिष्यसे धर्षिष्येथे धर्षिष्यध्वे
उत्तमधर्षिष्ये धर्षिष्यावहे धर्षिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधर्षिता धर्षितारौ धर्षितारः
मध्यमधर्षितासि धर्षितास्थः धर्षितास्थ
उत्तमधर्षितास्मि धर्षितास्वः धर्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदधर्ष दधृषतुः दधृषुः
मध्यमदधर्षिथ दधृषथुः दधृष
उत्तमदधर्ष दधृषिव दधृषिम


आत्मनेपदेएकद्विबहु
प्रथमदधृषे दधृषाते दधृषिरे
मध्यमदधृषिषे दधृषाथे दधृषिध्वे
उत्तमदधृषे दधृषिवहे दधृषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमधृष्यात् धृष्यास्ताम् धृष्यासुः
मध्यमधृष्याः धृष्यास्तम् धृष्यास्त
उत्तमधृष्यासम् धृष्यास्व धृष्यास्म

कृदन्त

क्त
धर्षित m. n. धर्षिता f.

क्त
धृष्ट m. n. धृष्टा f.

क्तवतु
धृष्टवत् m. n. धृष्टवती f.

क्तवतु
धर्षितवत् m. n. धर्षितवती f.

शतृ
धर्षत् m. n. धर्षन्ती f.

शानच्
धर्षमाण m. n. धर्षमाणा f.

शानच् कर्मणि
धृष्यमाण m. n. धृष्यमाणा f.

लुडादेश पर
धर्षिष्यत् m. n. धर्षिष्यन्ती f.

लुडादेश आत्म
धर्षिष्यमाण m. n. धर्षिष्यमाणा f.

तव्य
धर्षितव्य m. n. धर्षितव्या f.

यत्
धृष्य m. n. धृष्या f.

अनीयर्
धर्षणीय m. n. धर्षणीया f.

लिडादेश पर
दधृष्वस् m. n. दधृषुषी f.

लिडादेश आत्म
दधृषाण m. n. दधृषाणा f.

अव्यय

तुमुन्
धर्षितुम्

क्त्वा
धर्षित्वा

ल्यप्
॰धृष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमधर्षयति धर्षयतः धर्षयन्ति
मध्यमधर्षयसि धर्षयथः धर्षयथ
उत्तमधर्षयामि धर्षयावः धर्षयामः


आत्मनेपदेएकद्विबहु
प्रथमधर्षयते धर्षयेते धर्षयन्ते
मध्यमधर्षयसे धर्षयेथे धर्षयध्वे
उत्तमधर्षये धर्षयावहे धर्षयामहे


कर्मणिएकद्विबहु
प्रथमधर्ष्यते धर्ष्येते धर्ष्यन्ते
मध्यमधर्ष्यसे धर्ष्येथे धर्ष्यध्वे
उत्तमधर्ष्ये धर्ष्यावहे धर्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधर्षयत् अधर्षयताम् अधर्षयन्
मध्यमअधर्षयः अधर्षयतम् अधर्षयत
उत्तमअधर्षयम् अधर्षयाव अधर्षयाम


आत्मनेपदेएकद्विबहु
प्रथमअधर्षयत अधर्षयेताम् अधर्षयन्त
मध्यमअधर्षयथाः अधर्षयेथाम् अधर्षयध्वम्
उत्तमअधर्षये अधर्षयावहि अधर्षयामहि


कर्मणिएकद्विबहु
प्रथमअधर्ष्यत अधर्ष्येताम् अधर्ष्यन्त
मध्यमअधर्ष्यथाः अधर्ष्येथाम् अधर्ष्यध्वम्
उत्तमअधर्ष्ये अधर्ष्यावहि अधर्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमधर्षयेत् धर्षयेताम् धर्षयेयुः
मध्यमधर्षयेः धर्षयेतम् धर्षयेत
उत्तमधर्षयेयम् धर्षयेव धर्षयेम


आत्मनेपदेएकद्विबहु
प्रथमधर्षयेत धर्षयेयाताम् धर्षयेरन्
मध्यमधर्षयेथाः धर्षयेयाथाम् धर्षयेध्वम्
उत्तमधर्षयेय धर्षयेवहि धर्षयेमहि


कर्मणिएकद्विबहु
प्रथमधर्ष्येत धर्ष्येयाताम् धर्ष्येरन्
मध्यमधर्ष्येथाः धर्ष्येयाथाम् धर्ष्येध्वम्
उत्तमधर्ष्येय धर्ष्येवहि धर्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमधर्षयतु धर्षयताम् धर्षयन्तु
मध्यमधर्षय धर्षयतम् धर्षयत
उत्तमधर्षयाणि धर्षयाव धर्षयाम


आत्मनेपदेएकद्विबहु
प्रथमधर्षयताम् धर्षयेताम् धर्षयन्ताम्
मध्यमधर्षयस्व धर्षयेथाम् धर्षयध्वम्
उत्तमधर्षयै धर्षयावहै धर्षयामहै


कर्मणिएकद्विबहु
प्रथमधर्ष्यताम् धर्ष्येताम् धर्ष्यन्ताम्
मध्यमधर्ष्यस्व धर्ष्येथाम् धर्ष्यध्वम्
उत्तमधर्ष्यै धर्ष्यावहै धर्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधर्षयिष्यति धर्षयिष्यतः धर्षयिष्यन्ति
मध्यमधर्षयिष्यसि धर्षयिष्यथः धर्षयिष्यथ
उत्तमधर्षयिष्यामि धर्षयिष्यावः धर्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधर्षयिष्यते धर्षयिष्येते धर्षयिष्यन्ते
मध्यमधर्षयिष्यसे धर्षयिष्येथे धर्षयिष्यध्वे
उत्तमधर्षयिष्ये धर्षयिष्यावहे धर्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधर्षयिता धर्षयितारौ धर्षयितारः
मध्यमधर्षयितासि धर्षयितास्थः धर्षयितास्थ
उत्तमधर्षयितास्मि धर्षयितास्वः धर्षयितास्मः

कृदन्त

क्त
धर्षित m. n. धर्षिता f.

क्तवतु
धर्षितवत् m. n. धर्षितवती f.

शतृ
धर्षयत् m. n. धर्षयन्ती f.

शानच्
धर्षयमाण m. n. धर्षयमाणा f.

शानच् कर्मणि
धर्ष्यमाण m. n. धर्ष्यमाणा f.

लुडादेश पर
धर्षयिष्यत् m. n. धर्षयिष्यन्ती f.

लुडादेश आत्म
धर्षयिष्यमाण m. n. धर्षयिष्यमाणा f.

यत्
धर्ष्य m. n. धर्ष्या f.

अनीयर्
धर्षणीय m. n. धर्षणीया f.

तव्य
धर्षयितव्य m. n. धर्षयितव्या f.

अव्यय

तुमुन्
धर्षयितुम्

क्त्वा
धर्षयित्वा

ल्यप्
॰धर्ष्य

लिट्
धर्षयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria