तिङन्तावली
धृष्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धर्षति
धर्षतः
धर्षन्ति
मध्यम
धर्षसि
धर्षथः
धर्षथ
उत्तम
धर्षामि
धर्षावः
धर्षामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धर्षते
धर्षेते
धर्षन्ते
मध्यम
धर्षसे
धर्षेथे
धर्षध्वे
उत्तम
धर्षे
धर्षावहे
धर्षामहे
कर्मणि
एक
द्वि
बहु
प्रथम
धृष्यते
धृष्येते
धृष्यन्ते
मध्यम
धृष्यसे
धृष्येथे
धृष्यध्वे
उत्तम
धृष्ये
धृष्यावहे
धृष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अधर्षत्
अधर्षताम्
अधर्षन्
मध्यम
अधर्षः
अधर्षतम्
अधर्षत
उत्तम
अधर्षम्
अधर्षाव
अधर्षाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अधर्षत
अधर्षेताम्
अधर्षन्त
मध्यम
अधर्षथाः
अधर्षेथाम्
अधर्षध्वम्
उत्तम
अधर्षे
अधर्षावहि
अधर्षामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अधृष्यत
अधृष्येताम्
अधृष्यन्त
मध्यम
अधृष्यथाः
अधृष्येथाम्
अधृष्यध्वम्
उत्तम
अधृष्ये
अधृष्यावहि
अधृष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धर्षेत्
धर्षेताम्
धर्षेयुः
मध्यम
धर्षेः
धर्षेतम्
धर्षेत
उत्तम
धर्षेयम्
धर्षेव
धर्षेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धर्षेत
धर्षेयाताम्
धर्षेरन्
मध्यम
धर्षेथाः
धर्षेयाथाम्
धर्षेध्वम्
उत्तम
धर्षेय
धर्षेवहि
धर्षेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
धृष्येत
धृष्येयाताम्
धृष्येरन्
मध्यम
धृष्येथाः
धृष्येयाथाम्
धृष्येध्वम्
उत्तम
धृष्येय
धृष्येवहि
धृष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धर्षतु
धर्षताम्
धर्षन्तु
मध्यम
धर्ष
धर्षतम्
धर्षत
उत्तम
धर्षाणि
धर्षाव
धर्षाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धर्षताम्
धर्षेताम्
धर्षन्ताम्
मध्यम
धर्षस्व
धर्षेथाम्
धर्षध्वम्
उत्तम
धर्षै
धर्षावहै
धर्षामहै
कर्मणि
एक
द्वि
बहु
प्रथम
धृष्यताम्
धृष्येताम्
धृष्यन्ताम्
मध्यम
धृष्यस्व
धृष्येथाम्
धृष्यध्वम्
उत्तम
धृष्यै
धृष्यावहै
धृष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धर्षिष्यति
धर्षिष्यतः
धर्षिष्यन्ति
मध्यम
धर्षिष्यसि
धर्षिष्यथः
धर्षिष्यथ
उत्तम
धर्षिष्यामि
धर्षिष्यावः
धर्षिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धर्षिष्यते
धर्षिष्येते
धर्षिष्यन्ते
मध्यम
धर्षिष्यसे
धर्षिष्येथे
धर्षिष्यध्वे
उत्तम
धर्षिष्ये
धर्षिष्यावहे
धर्षिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धर्षिता
धर्षितारौ
धर्षितारः
मध्यम
धर्षितासि
धर्षितास्थः
धर्षितास्थ
उत्तम
धर्षितास्मि
धर्षितास्वः
धर्षितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दधर्ष
दधृषतुः
दधृषुः
मध्यम
दधर्षिथ
दधृषथुः
दधृष
उत्तम
दधर्ष
दधृषिव
दधृषिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दधृषे
दधृषाते
दधृषिरे
मध्यम
दधृषिषे
दधृषाथे
दधृषिध्वे
उत्तम
दधृषे
दधृषिवहे
दधृषिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धृष्यात्
धृष्यास्ताम्
धृष्यासुः
मध्यम
धृष्याः
धृष्यास्तम्
धृष्यास्त
उत्तम
धृष्यासम्
धृष्यास्व
धृष्यास्म
कृदन्त
क्त
धर्षित
m.
n.
धर्षिता
f.
क्त
धृष्ट
m.
n.
धृष्टा
f.
क्तवतु
धृष्टवत्
m.
n.
धृष्टवती
f.
क्तवतु
धर्षितवत्
m.
n.
धर्षितवती
f.
शतृ
धर्षत्
m.
n.
धर्षन्ती
f.
शानच्
धर्षमाण
m.
n.
धर्षमाणा
f.
शानच् कर्मणि
धृष्यमाण
m.
n.
धृष्यमाणा
f.
लुडादेश पर
धर्षिष्यत्
m.
n.
धर्षिष्यन्ती
f.
लुडादेश आत्म
धर्षिष्यमाण
m.
n.
धर्षिष्यमाणा
f.
तव्य
धर्षितव्य
m.
n.
धर्षितव्या
f.
यत्
धृष्य
m.
n.
धृष्या
f.
अनीयर्
धर्षणीय
m.
n.
धर्षणीया
f.
लिडादेश पर
दधृष्वस्
m.
n.
दधृषुषी
f.
लिडादेश आत्म
दधृषाण
m.
n.
दधृषाणा
f.
अव्यय
तुमुन्
धर्षितुम्
क्त्वा
धर्षित्वा
ल्यप्
॰धृष्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धर्षयति
धर्षयतः
धर्षयन्ति
मध्यम
धर्षयसि
धर्षयथः
धर्षयथ
उत्तम
धर्षयामि
धर्षयावः
धर्षयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धर्षयते
धर्षयेते
धर्षयन्ते
मध्यम
धर्षयसे
धर्षयेथे
धर्षयध्वे
उत्तम
धर्षये
धर्षयावहे
धर्षयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
धर्ष्यते
धर्ष्येते
धर्ष्यन्ते
मध्यम
धर्ष्यसे
धर्ष्येथे
धर्ष्यध्वे
उत्तम
धर्ष्ये
धर्ष्यावहे
धर्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अधर्षयत्
अधर्षयताम्
अधर्षयन्
मध्यम
अधर्षयः
अधर्षयतम्
अधर्षयत
उत्तम
अधर्षयम्
अधर्षयाव
अधर्षयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अधर्षयत
अधर्षयेताम्
अधर्षयन्त
मध्यम
अधर्षयथाः
अधर्षयेथाम्
अधर्षयध्वम्
उत्तम
अधर्षये
अधर्षयावहि
अधर्षयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अधर्ष्यत
अधर्ष्येताम्
अधर्ष्यन्त
मध्यम
अधर्ष्यथाः
अधर्ष्येथाम्
अधर्ष्यध्वम्
उत्तम
अधर्ष्ये
अधर्ष्यावहि
अधर्ष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धर्षयेत्
धर्षयेताम्
धर्षयेयुः
मध्यम
धर्षयेः
धर्षयेतम्
धर्षयेत
उत्तम
धर्षयेयम्
धर्षयेव
धर्षयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धर्षयेत
धर्षयेयाताम्
धर्षयेरन्
मध्यम
धर्षयेथाः
धर्षयेयाथाम्
धर्षयेध्वम्
उत्तम
धर्षयेय
धर्षयेवहि
धर्षयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
धर्ष्येत
धर्ष्येयाताम्
धर्ष्येरन्
मध्यम
धर्ष्येथाः
धर्ष्येयाथाम्
धर्ष्येध्वम्
उत्तम
धर्ष्येय
धर्ष्येवहि
धर्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धर्षयतु
धर्षयताम्
धर्षयन्तु
मध्यम
धर्षय
धर्षयतम्
धर्षयत
उत्तम
धर्षयाणि
धर्षयाव
धर्षयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धर्षयताम्
धर्षयेताम्
धर्षयन्ताम्
मध्यम
धर्षयस्व
धर्षयेथाम्
धर्षयध्वम्
उत्तम
धर्षयै
धर्षयावहै
धर्षयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
धर्ष्यताम्
धर्ष्येताम्
धर्ष्यन्ताम्
मध्यम
धर्ष्यस्व
धर्ष्येथाम्
धर्ष्यध्वम्
उत्तम
धर्ष्यै
धर्ष्यावहै
धर्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धर्षयिष्यति
धर्षयिष्यतः
धर्षयिष्यन्ति
मध्यम
धर्षयिष्यसि
धर्षयिष्यथः
धर्षयिष्यथ
उत्तम
धर्षयिष्यामि
धर्षयिष्यावः
धर्षयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धर्षयिष्यते
धर्षयिष्येते
धर्षयिष्यन्ते
मध्यम
धर्षयिष्यसे
धर्षयिष्येथे
धर्षयिष्यध्वे
उत्तम
धर्षयिष्ये
धर्षयिष्यावहे
धर्षयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धर्षयिता
धर्षयितारौ
धर्षयितारः
मध्यम
धर्षयितासि
धर्षयितास्थः
धर्षयितास्थ
उत्तम
धर्षयितास्मि
धर्षयितास्वः
धर्षयितास्मः
कृदन्त
क्त
धर्षित
m.
n.
धर्षिता
f.
क्तवतु
धर्षितवत्
m.
n.
धर्षितवती
f.
शतृ
धर्षयत्
m.
n.
धर्षयन्ती
f.
शानच्
धर्षयमाण
m.
n.
धर्षयमाणा
f.
शानच् कर्मणि
धर्ष्यमाण
m.
n.
धर्ष्यमाणा
f.
लुडादेश पर
धर्षयिष्यत्
m.
n.
धर्षयिष्यन्ती
f.
लुडादेश आत्म
धर्षयिष्यमाण
m.
n.
धर्षयिष्यमाणा
f.
यत्
धर्ष्य
m.
n.
धर्ष्या
f.
अनीयर्
धर्षणीय
m.
n.
धर्षणीया
f.
तव्य
धर्षयितव्य
m.
n.
धर्षयितव्या
f.
अव्यय
तुमुन्
धर्षयितुम्
क्त्वा
धर्षयित्वा
ल्यप्
॰धर्ष्य
लिट्
धर्षयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025