Conjugation tables of deva

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdevayāmi devayāvaḥ devayāmaḥ
Seconddevayasi devayathaḥ devayatha
Thirddevayati devayataḥ devayanti


PassiveSingularDualPlural
Firstdevye devyāvahe devyāmahe
Seconddevyase devyethe devyadhve
Thirddevyate devyete devyante


Imperfect

ActiveSingularDualPlural
Firstadevayam adevayāva adevayāma
Secondadevayaḥ adevayatam adevayata
Thirdadevayat adevayatām adevayan


PassiveSingularDualPlural
Firstadevye adevyāvahi adevyāmahi
Secondadevyathāḥ adevyethām adevyadhvam
Thirdadevyata adevyetām adevyanta


Optative

ActiveSingularDualPlural
Firstdevayeyam devayeva devayema
Seconddevayeḥ devayetam devayeta
Thirddevayet devayetām devayeyuḥ


PassiveSingularDualPlural
Firstdevyeya devyevahi devyemahi
Seconddevyethāḥ devyeyāthām devyedhvam
Thirddevyeta devyeyātām devyeran


Imperative

ActiveSingularDualPlural
Firstdevayāni devayāva devayāma
Seconddevaya devayatam devayata
Thirddevayatu devayatām devayantu


PassiveSingularDualPlural
Firstdevyai devyāvahai devyāmahai
Seconddevyasva devyethām devyadhvam
Thirddevyatām devyetām devyantām


Future

ActiveSingularDualPlural
Firstdevayiṣyāmi devayiṣyāvaḥ devayiṣyāmaḥ
Seconddevayiṣyasi devayiṣyathaḥ devayiṣyatha
Thirddevayiṣyati devayiṣyataḥ devayiṣyanti


MiddleSingularDualPlural
Firstdevayiṣye devayiṣyāvahe devayiṣyāmahe
Seconddevayiṣyase devayiṣyethe devayiṣyadhve
Thirddevayiṣyate devayiṣyete devayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdevayitāsmi devayitāsvaḥ devayitāsmaḥ
Seconddevayitāsi devayitāsthaḥ devayitāstha
Thirddevayitā devayitārau devayitāraḥ

Participles

Past Passive Participle
devita m. n. devitā f.

Past Active Participle
devitavat m. n. devitavatī f.

Present Active Participle
devayat m. n. devayantī f.

Present Passive Participle
devyamāna m. n. devyamānā f.

Future Active Participle
devayiṣyat m. n. devayiṣyantī f.

Future Middle Participle
devayiṣyamāṇa m. n. devayiṣyamāṇā f.

Future Passive Participle
devayitavya m. n. devayitavyā f.

Future Passive Participle
devya m. n. devyā f.

Future Passive Participle
devanīya m. n. devanīyā f.

Indeclinable forms

Infinitive
devayitum

Absolutive
devayitvā

Periphrastic Perfect
devayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria