Conjugation tables of dev

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdevāmi devāvaḥ devāmaḥ
Seconddevasi devathaḥ devatha
Thirddevati devataḥ devanti


MiddleSingularDualPlural
Firstdeve devāvahe devāmahe
Seconddevase devethe devadhve
Thirddevate devete devante


PassiveSingularDualPlural
Firstdevye devyāvahe devyāmahe
Seconddevyase devyethe devyadhve
Thirddevyate devyete devyante


Imperfect

ActiveSingularDualPlural
Firstadevam adevāva adevāma
Secondadevaḥ adevatam adevata
Thirdadevat adevatām adevan


MiddleSingularDualPlural
Firstadeve adevāvahi adevāmahi
Secondadevathāḥ adevethām adevadhvam
Thirdadevata adevetām adevanta


PassiveSingularDualPlural
Firstadevye adevyāvahi adevyāmahi
Secondadevyathāḥ adevyethām adevyadhvam
Thirdadevyata adevyetām adevyanta


Optative

ActiveSingularDualPlural
Firstdeveyam deveva devema
Seconddeveḥ devetam deveta
Thirddevet devetām deveyuḥ


MiddleSingularDualPlural
Firstdeveya devevahi devemahi
Seconddevethāḥ deveyāthām devedhvam
Thirddeveta deveyātām deveran


PassiveSingularDualPlural
Firstdevyeya devyevahi devyemahi
Seconddevyethāḥ devyeyāthām devyedhvam
Thirddevyeta devyeyātām devyeran


Imperative

ActiveSingularDualPlural
Firstdevāni devāva devāma
Seconddeva devatam devata
Thirddevatu devatām devantu


MiddleSingularDualPlural
Firstdevai devāvahai devāmahai
Seconddevasva devethām devadhvam
Thirddevatām devetām devantām


PassiveSingularDualPlural
Firstdevyai devyāvahai devyāmahai
Seconddevyasva devyethām devyadhvam
Thirddevyatām devyetām devyantām


Future

ActiveSingularDualPlural
Firstdeviṣyāmi deviṣyāvaḥ deviṣyāmaḥ
Seconddeviṣyasi deviṣyathaḥ deviṣyatha
Thirddeviṣyati deviṣyataḥ deviṣyanti


MiddleSingularDualPlural
Firstdeviṣye deviṣyāvahe deviṣyāmahe
Seconddeviṣyase deviṣyethe deviṣyadhve
Thirddeviṣyate deviṣyete deviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdevitāsmi devitāsvaḥ devitāsmaḥ
Seconddevitāsi devitāsthaḥ devitāstha
Thirddevitā devitārau devitāraḥ


Perfect

ActiveSingularDualPlural
Firstdideva dideviva didevima
Seconddidevitha didevathuḥ dideva
Thirddideva didevatuḥ didevuḥ


MiddleSingularDualPlural
Firstdideve didevivahe didevimahe
Seconddideviṣe didevāthe didevidhve
Thirddideve didevāte didevire


Benedictive

ActiveSingularDualPlural
Firstdevyāsam devyāsva devyāsma
Seconddevyāḥ devyāstam devyāsta
Thirddevyāt devyāstām devyāsuḥ

Participles

Past Passive Participle
dyūna m. n. dyūnā f.

Past Active Participle
dyūnavat m. n. dyūnavatī f.

Present Active Participle
devat m. n. devantī f.

Present Middle Participle
devamāna m. n. devamānā f.

Present Passive Participle
devyamāna m. n. devyamānā f.

Future Active Participle
deviṣyat m. n. deviṣyantī f.

Future Middle Participle
deviṣyamāṇa m. n. deviṣyamāṇā f.

Future Passive Participle
devitavya m. n. devitavyā f.

Future Passive Participle
devya m. n. devyā f.

Future Passive Participle
devanīya m. n. devanīyā f.

Perfect Active Participle
didevvas m. n. didevuṣī f.

Perfect Middle Participle
didevāna m. n. didevānā f.

Indeclinable forms

Infinitive
devitum

Absolutive
dyūtvā

Absolutive
-dyūya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdevayāmi devayāvaḥ devayāmaḥ
Seconddevayasi devayathaḥ devayatha
Thirddevayati devayataḥ devayanti


MiddleSingularDualPlural
Firstdevaye devayāvahe devayāmahe
Seconddevayase devayethe devayadhve
Thirddevayate devayete devayante


PassiveSingularDualPlural
Firstdevye devyāvahe devyāmahe
Seconddevyase devyethe devyadhve
Thirddevyate devyete devyante


Imperfect

ActiveSingularDualPlural
Firstadevayam adevayāva adevayāma
Secondadevayaḥ adevayatam adevayata
Thirdadevayat adevayatām adevayan


MiddleSingularDualPlural
Firstadevaye adevayāvahi adevayāmahi
Secondadevayathāḥ adevayethām adevayadhvam
Thirdadevayata adevayetām adevayanta


PassiveSingularDualPlural
Firstadevye adevyāvahi adevyāmahi
Secondadevyathāḥ adevyethām adevyadhvam
Thirdadevyata adevyetām adevyanta


Optative

ActiveSingularDualPlural
Firstdevayeyam devayeva devayema
Seconddevayeḥ devayetam devayeta
Thirddevayet devayetām devayeyuḥ


MiddleSingularDualPlural
Firstdevayeya devayevahi devayemahi
Seconddevayethāḥ devayeyāthām devayedhvam
Thirddevayeta devayeyātām devayeran


PassiveSingularDualPlural
Firstdevyeya devyevahi devyemahi
Seconddevyethāḥ devyeyāthām devyedhvam
Thirddevyeta devyeyātām devyeran


Imperative

ActiveSingularDualPlural
Firstdevayāni devayāva devayāma
Seconddevaya devayatam devayata
Thirddevayatu devayatām devayantu


MiddleSingularDualPlural
Firstdevayai devayāvahai devayāmahai
Seconddevayasva devayethām devayadhvam
Thirddevayatām devayetām devayantām


PassiveSingularDualPlural
Firstdevyai devyāvahai devyāmahai
Seconddevyasva devyethām devyadhvam
Thirddevyatām devyetām devyantām


Future

ActiveSingularDualPlural
Firstdevayiṣyāmi devayiṣyāvaḥ devayiṣyāmaḥ
Seconddevayiṣyasi devayiṣyathaḥ devayiṣyatha
Thirddevayiṣyati devayiṣyataḥ devayiṣyanti


MiddleSingularDualPlural
Firstdevayiṣye devayiṣyāvahe devayiṣyāmahe
Seconddevayiṣyase devayiṣyethe devayiṣyadhve
Thirddevayiṣyate devayiṣyete devayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdevayitāsmi devayitāsvaḥ devayitāsmaḥ
Seconddevayitāsi devayitāsthaḥ devayitāstha
Thirddevayitā devayitārau devayitāraḥ

Participles

Past Passive Participle
devita m. n. devitā f.

Past Active Participle
devitavat m. n. devitavatī f.

Present Active Participle
devayat m. n. devayantī f.

Present Middle Participle
devayamāna m. n. devayamānā f.

Present Passive Participle
devyamāna m. n. devyamānā f.

Future Active Participle
devayiṣyat m. n. devayiṣyantī f.

Future Middle Participle
devayiṣyamāṇa m. n. devayiṣyamāṇā f.

Future Passive Participle
devya m. n. devyā f.

Future Passive Participle
devanīya m. n. devanīyā f.

Future Passive Participle
devayitavya m. n. devayitavyā f.

Indeclinable forms

Infinitive
devayitum

Absolutive
devayitvā

Absolutive
-devya

Periphrastic Perfect
devayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria