तिङन्तावली दघ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदघ्नोति दघ्नुतः दघ्नुवन्ति
मध्यमदघ्नोषि दघ्नुथः दघ्नुथ
उत्तमदघ्नोमि दघ्नुवः दघ्नुमः


कर्मणिएकद्विबहु
प्रथमदघ्यते दघ्येते दघ्यन्ते
मध्यमदघ्यसे दघ्येथे दघ्यध्वे
उत्तमदघ्ये दघ्यावहे दघ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदघ्नोत् अदघ्नुताम् अदघ्नुवन्
मध्यमअदघ्नोः अदघ्नुतम् अदघ्नुत
उत्तमअदघ्नवम् अदघ्नुव अदघ्नुम


कर्मणिएकद्विबहु
प्रथमअदघ्यत अदघ्येताम् अदघ्यन्त
मध्यमअदघ्यथाः अदघ्येथाम् अदघ्यध्वम्
उत्तमअदघ्ये अदघ्यावहि अदघ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदघ्नुयात् दघ्नुयाताम् दघ्नुयुः
मध्यमदघ्नुयाः दघ्नुयातम् दघ्नुयात
उत्तमदघ्नुयाम् दघ्नुयाव दघ्नुयाम


कर्मणिएकद्विबहु
प्रथमदघ्येत दघ्येयाताम् दघ्येरन्
मध्यमदघ्येथाः दघ्येयाथाम् दघ्येध्वम्
उत्तमदघ्येय दघ्येवहि दघ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदघ्नोतु दघ्नुताम् दघ्नुवन्तु
मध्यमदघ्नुहि दघ्नुतम् दघ्नुत
उत्तमदघ्नवानि दघ्नवाव दघ्नवाम


कर्मणिएकद्विबहु
प्रथमदघ्यताम् दघ्येताम् दघ्यन्ताम्
मध्यमदघ्यस्व दघ्येथाम् दघ्यध्वम्
उत्तमदघ्यै दघ्यावहै दघ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदघिष्यति दघिष्यतः दघिष्यन्ति
मध्यमदघिष्यसि दघिष्यथः दघिष्यथ
उत्तमदघिष्यामि दघिष्यावः दघिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमदघिता दघितारौ दघितारः
मध्यमदघितासि दघितास्थः दघितास्थ
उत्तमदघितास्मि दघितास्वः दघितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमददाघ देघतुः देघुः
मध्यमदेघिथ ददग्ध देघथुः देघ
उत्तमददाघ ददघ देघिव देघिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदघ्यात् दघ्यास्ताम् दघ्यासुः
मध्यमदघ्याः दघ्यास्तम् दघ्यास्त
उत्तमदघ्यासम् दघ्यास्व दघ्यास्म

कृदन्त

क्त
दघ्न m. n. दघ्ना f.

क्तवतु
दघ्नवत् m. n. दघ्नवती f.

शतृ
दघ्नुवत् m. n. दघ्नुवती f.

शानच् कर्मणि
दघ्यमान m. n. दघ्यमाना f.

लुडादेश पर
दघिष्यत् m. n. दघिष्यन्ती f.

तव्य
दघितव्य m. n. दघितव्या f.

यत्
दाघ्य m. n. दाघ्या f.

अनीयर्
दघनीय m. n. दघनीया f.

लिडादेश पर
देघिवस् m. n. देघुषी f.

अव्यय

तुमुन्
दघितुम्

क्त्वा
दग्ध्वा

ल्यप्
॰दघ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria