तिङन्तावली दद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमददति ददतः ददन्ति
मध्यमददसि ददथः ददथ
उत्तमददामि ददावः ददामः


आत्मनेपदेएकद्विबहु
प्रथमददते ददेते ददन्ते
मध्यमददसे ददेथे ददध्वे
उत्तमददे ददावहे ददामहे


कर्मणिएकद्विबहु
प्रथमदद्यते दद्येते दद्यन्ते
मध्यमदद्यसे दद्येथे दद्यध्वे
उत्तमदद्ये दद्यावहे दद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअददत् अददताम् अददन्
मध्यमअददः अददतम् अददत
उत्तमअददम् अददाव अददाम


आत्मनेपदेएकद्विबहु
प्रथमअददत अददेताम् अददन्त
मध्यमअददथाः अददेथाम् अददध्वम्
उत्तमअददे अददावहि अददामहि


कर्मणिएकद्विबहु
प्रथमअदद्यत अदद्येताम् अदद्यन्त
मध्यमअदद्यथाः अदद्येथाम् अदद्यध्वम्
उत्तमअदद्ये अदद्यावहि अदद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमददेत् ददेताम् ददेयुः
मध्यमददेः ददेतम् ददेत
उत्तमददेयम् ददेव ददेम


आत्मनेपदेएकद्विबहु
प्रथमददेत ददेयाताम् ददेरन्
मध्यमददेथाः ददेयाथाम् ददेध्वम्
उत्तमददेय ददेवहि ददेमहि


कर्मणिएकद्विबहु
प्रथमदद्येत दद्येयाताम् दद्येरन्
मध्यमदद्येथाः दद्येयाथाम् दद्येध्वम्
उत्तमदद्येय दद्येवहि दद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमददतु ददताम् ददन्तु
मध्यमदद ददतम् ददत
उत्तमददानि ददाव ददाम


आत्मनेपदेएकद्विबहु
प्रथमददताम् ददेताम् ददन्ताम्
मध्यमददस्व ददेथाम् ददध्वम्
उत्तमददै ददावहै ददामहै


कर्मणिएकद्विबहु
प्रथमदद्यताम् दद्येताम् दद्यन्ताम्
मध्यमदद्यस्व दद्येथाम् दद्यध्वम्
उत्तमदद्यै दद्यावहै दद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमददिष्यति ददिष्यतः ददिष्यन्ति
मध्यमददिष्यसि ददिष्यथः ददिष्यथ
उत्तमददिष्यामि ददिष्यावः ददिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमददिष्यते ददिष्येते ददिष्यन्ते
मध्यमददिष्यसे ददिष्येथे ददिष्यध्वे
उत्तमददिष्ये ददिष्यावहे ददिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमददिता ददितारौ ददितारः
मध्यमददितासि ददितास्थः ददितास्थ
उत्तमददितास्मि ददितास्वः ददितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमददाद देदतुः देदुः
मध्यमदेदिथ ददत्थ देदथुः देद
उत्तमददाद ददद देदिव देदिम


आत्मनेपदेएकद्विबहु
प्रथमदेदे देदाते देदिरे
मध्यमदेदिषे देदाथे देदिध्वे
उत्तमदेदे देदिवहे देदिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदद्यात् दद्यास्ताम् दद्यासुः
मध्यमदद्याः दद्यास्तम् दद्यास्त
उत्तमदद्यासम् दद्यास्व दद्यास्म

कृदन्त

क्त
दत्त m. n. दत्ता f.

क्तवतु
दत्तवत् m. n. दत्तवती f.

शतृ
ददत् m. n. ददन्ती f.

शानच्
ददमान m. n. ददमाना f.

शानच् कर्मणि
दद्यमान m. n. दद्यमाना f.

लुडादेश पर
ददिष्यत् m. n. ददिष्यन्ती f.

लुडादेश आत्म
ददिष्यमाण m. n. ददिष्यमाणा f.

तव्य
ददितव्य m. n. ददितव्या f.

यत्
दाद्य m. n. दाद्या f.

अनीयर्
ददनीय m. n. ददनीया f.

लिडादेश पर
देदिवस् m. n. देदुषी f.

लिडादेश आत्म
देदान m. n. देदाना f.

अव्यय

तुमुन्
ददितुम्

क्त्वा
दत्त्वा

ल्यप्
॰दद्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria