तिङन्तावली दा२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमद्यति द्यतः द्यन्ति
मध्यमद्यसि द्यथः द्यथ
उत्तमद्यामि द्यावः द्यामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअद्यत् अद्यताम् अद्यन्
मध्यमअद्यः अद्यतम् अद्यत
उत्तमअद्यम् अद्याव अद्याम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमद्येत् द्येताम् द्येयुः
मध्यमद्येः द्येतम् द्येत
उत्तमद्येयम् द्येव द्येम


लोट्

परस्मैपदेएकद्विबहु
प्रथमद्यतु द्यताम् द्यन्तु
मध्यमद्य द्यतम् द्यत
उत्तमद्यानि द्याव द्याम


लृट्

परस्मैपदेएकद्विबहु
प्रथमदास्यति दास्यतः दास्यन्ति
मध्यमदास्यसि दास्यथः दास्यथ
उत्तमदास्यामि दास्यावः दास्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमदाता दातारौ दातारः
मध्यमदातासि दातास्थः दातास्थ
उत्तमदातास्मि दातास्वः दातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमददौ ददतुः ददुः
मध्यमददिथ ददाथ ददथुः दद
उत्तमददौ ददिव ददिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअदात् अदाताम् अदुः
मध्यमअदाः अदातम् अदात
उत्तमअदाम् अदाव अदाम


कर्मणिएकद्विबहु
प्रथमअदायि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदीयात् दीयास्ताम् दीयासुः
मध्यमदीयाः दीयास्तम् दीयास्त
उत्तमदीयासम् दीयास्व दीयास्म

कृदन्त

क्त
दित m. n. दिता f.

क्तवतु
दितवत् m. n. दितवती f.

लुडादेश पर
दास्यत् m. n. दास्यन्ती f.

लिडादेश पर
ददिवस् m. n. ददुषी f.

अव्यय

तुमुन्
दातुम्

क्त्वा
दित्वा

ल्यप्
॰दाय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria