तिङन्तावली दा१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमददाति दत्तः ददति
मध्यमददासि दत्थः दत्थ
उत्तमददामि दद्वः दद्मः


आत्मनेपदेएकद्विबहु
प्रथमदत्ते ददाते ददते
मध्यमदत्से ददाथे दद्ध्वे
उत्तमददे दद्वहे दद्महे


कर्मणिएकद्विबहु
प्रथमदीयते दीयेते दीयन्ते
मध्यमदीयसे दीयेथे दीयध्वे
उत्तमदीये दीयावहे दीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअददात् अदत्ताम् अददुः
मध्यमअददाः अदत्तम् अदत्त
उत्तमअददाम् अदद्व अदद्म


आत्मनेपदेएकद्विबहु
प्रथमअदत्त अददाताम् अददत
मध्यमअदत्थाः अददाथाम् अदद्ध्वम्
उत्तमअददि अदद्वहि अदद्महि


कर्मणिएकद्विबहु
प्रथमअदीयत अदीयेताम् अदीयन्त
मध्यमअदीयथाः अदीयेथाम् अदीयध्वम्
उत्तमअदीये अदीयावहि अदीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदद्यात् दद्याताम् दद्युः
मध्यमदद्याः दद्यातम् दद्यात
उत्तमदद्याम् दद्याव दद्याम


आत्मनेपदेएकद्विबहु
प्रथमददीत ददीयाताम् ददीरन्
मध्यमददीथाः ददीयाथाम् ददीध्वम्
उत्तमददीय ददीवहि ददीमहि


कर्मणिएकद्विबहु
प्रथमदीयेत दीयेयाताम् दीयेरन्
मध्यमदीयेथाः दीयेयाथाम् दीयेध्वम्
उत्तमदीयेय दीयेवहि दीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमददातु दत्ताम् ददतु
मध्यमदेहि दत्तम् दत्त
उत्तमददानि ददाव ददाम


आत्मनेपदेएकद्विबहु
प्रथमदत्ताम् ददाताम् ददताम्
मध्यमदत्स्व ददाथाम् दद्ध्वम्
उत्तमददै ददावहै ददामहै


कर्मणिएकद्विबहु
प्रथमदीयताम् दीयेताम् दीयन्ताम्
मध्यमदीयस्व दीयेथाम् दीयध्वम्
उत्तमदीयै दीयावहै दीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदास्यति दास्यतः दास्यन्ति
मध्यमदास्यसि दास्यथः दास्यथ
उत्तमदास्यामि दास्यावः दास्यामः


आत्मनेपदेएकद्विबहु
प्रथमदास्यते दास्येते दास्यन्ते
मध्यमदास्यसे दास्येथे दास्यध्वे
उत्तमदास्ये दास्यावहे दास्यामहे


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअदास्यत् अदास्यताम् अदास्यन्
मध्यमअदास्यः अदास्यतम् अदास्यत
उत्तमअदास्यम् अदास्याव अदास्याम


आत्मनेपदेएकद्विबहु
प्रथमअदास्यत अदास्येताम् अदास्यन्त
मध्यमअदास्यथाः अदास्येथाम् अदास्यध्वम्
उत्तमअदास्ये अदास्यावहि अदास्यामहि


लुट्

परस्मैपदेएकद्विबहु
प्रथमदाता दातारौ दातारः
मध्यमदातासि दातास्थः दातास्थ
उत्तमदातास्मि दातास्वः दातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमददौ ददतुः ददुः
मध्यमददिथ ददाथ ददथुः दद
उत्तमददौ ददिव ददिम


आत्मनेपदेएकद्विबहु
प्रथमददे ददाते ददिरे
मध्यमददिषे ददाथे ददिध्वे
उत्तमददे ददिवहे ददिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअदासीत् अदात् अदास्ताम् अदाताम् अदुः अदासुः
मध्यमअदासीः अदाः अदास्तम् अदातम् अदास्त अदात
उत्तमअदासम् अदाम् अदास्व अदाव अदास्म अदाम


आत्मनेपदेएकद्विबहु
प्रथमअदित अदिषाताम् अदिषत
मध्यमअदिथाः अदिषाथाम् अदिढ्वम्
उत्तमअदिषि अदिष्वहि अदिष्महि


कर्मणिएकद्विबहु
प्रथमअदायि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमदासीत् दास्ताम् दासुः
मध्यमदासीः दास्तम् दास्त
उत्तमदासम् दास्व दास्म


आत्मनेपदेएकद्विबहु
प्रथमदित दिषाताम् दिषत
मध्यमदिथाः दिषाथाम् दिढ्वम्
उत्तमदिषि दिष्वहि दिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदेयात् देयास्ताम् देयासुः
मध्यमदेयाः देयास्तम् देयास्त
उत्तमदेयासम् देयास्व देयास्म


आत्मनेपदेएकद्विबहु
प्रथमदासीष्ट दासीयास्ताम् दासीरन्
मध्यमदासीष्ठाः दासीयास्थाम् दासीढ्वम्
उत्तमदासीय दासीवहि दासीमहि

कृदन्त

क्त
दत्त m. n. दत्ता f.

क्तवतु
दत्तवत् m. n. दत्तवती f.

शतृ
ददत् m. n. ददती f.

शानच्
ददान m. n. ददाना f.

शानच् कर्मणि
दीयमान m. n. दीयमाना f.

लुडादेश पर
दास्यत् m. n. दास्यन्ती f.

लुडादेश आत्म
दास्यमान m. n. दास्यमाना f.

तव्य
दातव्य m. n. दातव्या f.

यत्
देय m. n. देया f.

अनीयर्
दानीय m. n. दानीया f.

लिडादेश पर
ददिवस् m. n. ददुषी f.

लिडादेश आत्म
ददान m. n. ददाना f.

अव्यय

तुमुन्
दातुम्

क्त्वा
दत्त्वा

ल्यप्
॰दाय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमदापयति दापयतः दापयन्ति
मध्यमदापयसि दापयथः दापयथ
उत्तमदापयामि दापयावः दापयामः


आत्मनेपदेएकद्विबहु
प्रथमदापयते दापयेते दापयन्ते
मध्यमदापयसे दापयेथे दापयध्वे
उत्तमदापये दापयावहे दापयामहे


कर्मणिएकद्विबहु
प्रथमदाप्यते दाप्येते दाप्यन्ते
मध्यमदाप्यसे दाप्येथे दाप्यध्वे
उत्तमदाप्ये दाप्यावहे दाप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदापयत् अदापयताम् अदापयन्
मध्यमअदापयः अदापयतम् अदापयत
उत्तमअदापयम् अदापयाव अदापयाम


आत्मनेपदेएकद्विबहु
प्रथमअदापयत अदापयेताम् अदापयन्त
मध्यमअदापयथाः अदापयेथाम् अदापयध्वम्
उत्तमअदापये अदापयावहि अदापयामहि


कर्मणिएकद्विबहु
प्रथमअदाप्यत अदाप्येताम् अदाप्यन्त
मध्यमअदाप्यथाः अदाप्येथाम् अदाप्यध्वम्
उत्तमअदाप्ये अदाप्यावहि अदाप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदापयेत् दापयेताम् दापयेयुः
मध्यमदापयेः दापयेतम् दापयेत
उत्तमदापयेयम् दापयेव दापयेम


आत्मनेपदेएकद्विबहु
प्रथमदापयेत दापयेयाताम् दापयेरन्
मध्यमदापयेथाः दापयेयाथाम् दापयेध्वम्
उत्तमदापयेय दापयेवहि दापयेमहि


कर्मणिएकद्विबहु
प्रथमदाप्येत दाप्येयाताम् दाप्येरन्
मध्यमदाप्येथाः दाप्येयाथाम् दाप्येध्वम्
उत्तमदाप्येय दाप्येवहि दाप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदापयतु दापयताम् दापयन्तु
मध्यमदापय दापयतम् दापयत
उत्तमदापयानि दापयाव दापयाम


आत्मनेपदेएकद्विबहु
प्रथमदापयताम् दापयेताम् दापयन्ताम्
मध्यमदापयस्व दापयेथाम् दापयध्वम्
उत्तमदापयै दापयावहै दापयामहै


कर्मणिएकद्विबहु
प्रथमदाप्यताम् दाप्येताम् दाप्यन्ताम्
मध्यमदाप्यस्व दाप्येथाम् दाप्यध्वम्
उत्तमदाप्यै दाप्यावहै दाप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदापयिष्यति दापयिष्यतः दापयिष्यन्ति
मध्यमदापयिष्यसि दापयिष्यथः दापयिष्यथ
उत्तमदापयिष्यामि दापयिष्यावः दापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदापयिष्यते दापयिष्येते दापयिष्यन्ते
मध्यमदापयिष्यसे दापयिष्येथे दापयिष्यध्वे
उत्तमदापयिष्ये दापयिष्यावहे दापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदापयिता दापयितारौ दापयितारः
मध्यमदापयितासि दापयितास्थः दापयितास्थ
उत्तमदापयितास्मि दापयितास्वः दापयितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअदीदपत् अदीदपताम् अदीदपन्
मध्यमअदीदपः अदीदपतम् अदीदपत
उत्तमअदीदपम् अदीदपाव अदीदपाम


आत्मनेपदेएकद्विबहु
प्रथमअदीदपत अदीदपेताम् अदीदपन्त
मध्यमअदीदपथाः अदीदपेथाम् अदीदपध्वम्
उत्तमअदीदपे अदीदपावहि अदीदपामहि

कृदन्त

क्त
दापित m. n. दापिता f.

क्तवतु
दापितवत् m. n. दापितवती f.

शतृ
दापयत् m. n. दापयन्ती f.

शानच्
दापयमान m. n. दापयमाना f.

शानच् कर्मणि
दाप्यमान m. n. दाप्यमाना f.

लुडादेश पर
दापयिष्यत् m. n. दापयिष्यन्ती f.

लुडादेश आत्म
दापयिष्यमाण m. n. दापयिष्यमाणा f.

यत्
दाप्य m. n. दाप्या f.

अनीयर्
दापनीय m. n. दापनीया f.

तव्य
दापयितव्य m. n. दापयितव्या f.

अव्यय

तुमुन्
दापयितुम्

क्त्वा
दापयित्वा

ल्यप्
॰दाप्य

लिट्
दापयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमदित्सति दित्सतः दित्सन्ति
मध्यमदित्ससि दित्सथः दित्सथ
उत्तमदित्सामि दित्सावः दित्सामः


कर्मणिएकद्विबहु
प्रथमदित्स्यते दित्स्येते दित्स्यन्ते
मध्यमदित्स्यसे दित्स्येथे दित्स्यध्वे
उत्तमदित्स्ये दित्स्यावहे दित्स्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदित्सत् अदित्सताम् अदित्सन्
मध्यमअदित्सः अदित्सतम् अदित्सत
उत्तमअदित्सम् अदित्साव अदित्साम


कर्मणिएकद्विबहु
प्रथमअदित्स्यत अदित्स्येताम् अदित्स्यन्त
मध्यमअदित्स्यथाः अदित्स्येथाम् अदित्स्यध्वम्
उत्तमअदित्स्ये अदित्स्यावहि अदित्स्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदित्सेत् दित्सेताम् दित्सेयुः
मध्यमदित्सेः दित्सेतम् दित्सेत
उत्तमदित्सेयम् दित्सेव दित्सेम


कर्मणिएकद्विबहु
प्रथमदित्स्येत दित्स्येयाताम् दित्स्येरन्
मध्यमदित्स्येथाः दित्स्येयाथाम् दित्स्येध्वम्
उत्तमदित्स्येय दित्स्येवहि दित्स्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदित्सतु दित्सताम् दित्सन्तु
मध्यमदित्स दित्सतम् दित्सत
उत्तमदित्सानि दित्साव दित्साम


कर्मणिएकद्विबहु
प्रथमदित्स्यताम् दित्स्येताम् दित्स्यन्ताम्
मध्यमदित्स्यस्व दित्स्येथाम् दित्स्यध्वम्
उत्तमदित्स्यै दित्स्यावहै दित्स्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदित्स्यति दित्स्यतः दित्स्यन्ति
मध्यमदित्स्यसि दित्स्यथः दित्स्यथ
उत्तमदित्स्यामि दित्स्यावः दित्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमदित्सिता दित्सितारौ दित्सितारः
मध्यमदित्सितासि दित्सितास्थः दित्सितास्थ
उत्तमदित्सितास्मि दित्सितास्वः दित्सितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदिदित्स दिदित्सतुः दिदित्सुः
मध्यमदिदित्सिथ दिदित्सथुः दिदित्स
उत्तमदिदित्स दिदित्सिव दिदित्सिम

कृदन्त

क्त
दित्सित m. n. दित्सिता f.

क्तवतु
दित्सितवत् m. n. दित्सितवती f.

शतृ
दित्सत् m. n. दित्सन्ती f.

शानच् कर्मणि
दित्स्यमान m. n. दित्स्यमाना f.

लुडादेश पर
दित्स्यत् m. n. दित्स्यन्ती f.

अनीयर्
दित्सनीय m. n. दित्सनीया f.

यत्
दित्स्य m. n. दित्स्या f.

तव्य
दित्सितव्य m. n. दित्सितव्या f.

लिडादेश पर
दिदित्स्वस् m. n. दिदित्सुषी f.

अव्यय

तुमुन्
दित्सितुम्

क्त्वा
दित्सित्वा

ल्यप्
॰दित्स्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria