तिङन्तावली दंश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदशति दशतः दशन्ति
मध्यमदशसि दशथः दशथ
उत्तमदशामि दशावः दशामः


कर्मणिएकद्विबहु
प्रथमदश्यते दश्येते दश्यन्ते
मध्यमदश्यसे दश्येथे दश्यध्वे
उत्तमदश्ये दश्यावहे दश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदशत् अदशताम् अदशन्
मध्यमअदशः अदशतम् अदशत
उत्तमअदशम् अदशाव अदशाम


कर्मणिएकद्विबहु
प्रथमअदश्यत अदश्येताम् अदश्यन्त
मध्यमअदश्यथाः अदश्येथाम् अदश्यध्वम्
उत्तमअदश्ये अदश्यावहि अदश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदशेत् दशेताम् दशेयुः
मध्यमदशेः दशेतम् दशेत
उत्तमदशेयम् दशेव दशेम


कर्मणिएकद्विबहु
प्रथमदश्येत दश्येयाताम् दश्येरन्
मध्यमदश्येथाः दश्येयाथाम् दश्येध्वम्
उत्तमदश्येय दश्येवहि दश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदशतु दशताम् दशन्तु
मध्यमदश दशतम् दशत
उत्तमदशानि दशाव दशाम


कर्मणिएकद्विबहु
प्रथमदश्यताम् दश्येताम् दश्यन्ताम्
मध्यमदश्यस्व दश्येथाम् दश्यध्वम्
उत्तमदश्यै दश्यावहै दश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदंशिष्यति दंशिष्यतः दंशिष्यन्ति
मध्यमदंशिष्यसि दंशिष्यथः दंशिष्यथ
उत्तमदंशिष्यामि दंशिष्यावः दंशिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमदंशिता दंशितारौ दंशितारः
मध्यमदंशितासि दंशितास्थः दंशितास्थ
उत्तमदंशितास्मि दंशितास्वः दंशितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमददंश ददंशतुः ददंशुः
मध्यमददंशिथ ददंशथुः ददंश
उत्तमददंश ददंशिव ददंशिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदश्यात् दश्यास्ताम् दश्यासुः
मध्यमदश्याः दश्यास्तम् दश्यास्त
उत्तमदश्यासम् दश्यास्व दश्यास्म

कृदन्त

क्त
दंशित m. n. दंशिता f.

क्तवतु
दंशितवत् m. n. दंशितवती f.

शतृ
दशत् m. n. दशन्ती f.

शानच् कर्मणि
दश्यमान m. n. दश्यमाना f.

लुडादेश पर
दंशिष्यत् m. n. दंशिष्यन्ती f.

तव्य
दंशितव्य m. n. दंशितव्या f.

यत्
दंश्य m. n. दंश्या f.

अनीयर्
दंशनीय m. n. दंशनीया f.

लिडादेश पर
ददंश्वस् m. n. ददंशुषी f.

अव्यय

तुमुन्
दंशितुम्

क्त्वा
दंशित्वा

ल्यप्
॰दश्य

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमदन्दश्यते दन्दश्येते दन्दश्यन्ते
मध्यमदन्दश्यसे दन्दश्येथे दन्दश्यध्वे
उत्तमदन्दश्ये दन्दश्यावहे दन्दश्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअदन्दश्यत अदन्दश्येताम् अदन्दश्यन्त
मध्यमअदन्दश्यथाः अदन्दश्येथाम् अदन्दश्यध्वम्
उत्तमअदन्दश्ये अदन्दश्यावहि अदन्दश्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमदन्दश्येत दन्दश्येयाताम् दन्दश्येरन्
मध्यमदन्दश्येथाः दन्दश्येयाथाम् दन्दश्येध्वम्
उत्तमदन्दश्येय दन्दश्येवहि दन्दश्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमदन्दश्यताम् दन्दश्येताम् दन्दश्यन्ताम्
मध्यमदन्दश्यस्व दन्दश्येथाम् दन्दश्यध्वम्
उत्तमदन्दश्यै दन्दश्यावहै दन्दश्यामहै

कृदन्त

शानच्
दन्दश्यमान m. n. दन्दश्यमाना f.

अव्यय

लिट्
दन्दश्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria