तिङन्तावली दृप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदृप्यति दृप्यतः दृप्यन्ति
मध्यमदृप्यसि दृप्यथः दृप्यथ
उत्तमदृप्यामि दृप्यावः दृप्यामः


कर्मणिएकद्विबहु
प्रथमदृप्यते दृप्येते दृप्यन्ते
मध्यमदृप्यसे दृप्येथे दृप्यध्वे
उत्तमदृप्ये दृप्यावहे दृप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदृप्यत् अदृप्यताम् अदृप्यन्
मध्यमअदृप्यः अदृप्यतम् अदृप्यत
उत्तमअदृप्यम् अदृप्याव अदृप्याम


कर्मणिएकद्विबहु
प्रथमअदृप्यत अदृप्येताम् अदृप्यन्त
मध्यमअदृप्यथाः अदृप्येथाम् अदृप्यध्वम्
उत्तमअदृप्ये अदृप्यावहि अदृप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदृप्येत् दृप्येताम् दृप्येयुः
मध्यमदृप्येः दृप्येतम् दृप्येत
उत्तमदृप्येयम् दृप्येव दृप्येम


कर्मणिएकद्विबहु
प्रथमदृप्येत दृप्येयाताम् दृप्येरन्
मध्यमदृप्येथाः दृप्येयाथाम् दृप्येध्वम्
उत्तमदृप्येय दृप्येवहि दृप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदृप्यतु दृप्यताम् दृप्यन्तु
मध्यमदृप्य दृप्यतम् दृप्यत
उत्तमदृप्याणि दृप्याव दृप्याम


कर्मणिएकद्विबहु
प्रथमदृप्यताम् दृप्येताम् दृप्यन्ताम्
मध्यमदृप्यस्व दृप्येथाम् दृप्यध्वम्
उत्तमदृप्यै दृप्यावहै दृप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदर्प्स्यति दर्पिष्यति दर्प्स्यतः दर्पिष्यतः दर्प्स्यन्ति दर्पिष्यन्ति
मध्यमदर्प्स्यसि दर्पिष्यसि दर्प्स्यथः दर्पिष्यथः दर्प्स्यथ दर्पिष्यथ
उत्तमदर्प्स्यामि दर्पिष्यामि दर्प्स्यावः दर्पिष्यावः दर्प्स्यामः दर्पिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमदर्प्ता दर्पिता दर्प्तारौ दर्पितारौ दर्प्तारः दर्पितारः
मध्यमदर्प्तासि दर्पितासि दर्प्तास्थः दर्पितास्थः दर्प्तास्थ दर्पितास्थ
उत्तमदर्प्तास्मि दर्पितास्मि दर्प्तास्वः दर्पितास्वः दर्प्तास्मः दर्पितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमददर्प ददृपतुः ददृपुः
मध्यमददर्पिथ ददृपथुः ददृप
उत्तमददर्प ददृपिव ददृपिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदृप्यात् दृप्यास्ताम् दृप्यासुः
मध्यमदृप्याः दृप्यास्तम् दृप्यास्त
उत्तमदृप्यासम् दृप्यास्व दृप्यास्म

कृदन्त

क्त
दृपित m. n. दृपिता f.

क्त
दृप्त m. n. दृप्ता f.

क्तवतु
दृप्तवत् m. n. दृप्तवती f.

क्तवतु
दृपितवत् m. n. दृपितवती f.

शतृ
दृप्यत् m. n. दृप्यन्ती f.

शानच् कर्मणि
दृप्यमाण m. n. दृप्यमाणा f.

लुडादेश पर
दर्प्स्यत् m. n. दर्प्स्यन्ती f.

लुडादेश पर
दर्पिष्यत् m. n. दर्पिष्यन्ती f.

तव्य
दर्प्तव्य m. n. दर्प्तव्या f.

तव्य
दर्पितव्य m. n. दर्पितव्या f.

यत्
दृप्य m. n. दृप्या f.

अनीयर्
दर्पणीय m. n. दर्पणीया f.

लिडादेश पर
ददृप्वस् m. n. ददृपुषी f.

अव्यय

तुमुन्
दर्प्तुम्

तुमुन्
दर्पितुम्

क्त्वा
दृप्त्वा

क्त्वा
दर्पित्वा

ल्यप्
॰दृप्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमदर्पयति दर्पयतः दर्पयन्ति
मध्यमदर्पयसि दर्पयथः दर्पयथ
उत्तमदर्पयामि दर्पयावः दर्पयामः


आत्मनेपदेएकद्विबहु
प्रथमदर्पयते दर्पयेते दर्पयन्ते
मध्यमदर्पयसे दर्पयेथे दर्पयध्वे
उत्तमदर्पये दर्पयावहे दर्पयामहे


कर्मणिएकद्विबहु
प्रथमदर्प्यते दर्प्येते दर्प्यन्ते
मध्यमदर्प्यसे दर्प्येथे दर्प्यध्वे
उत्तमदर्प्ये दर्प्यावहे दर्प्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदर्पयत् अदर्पयताम् अदर्पयन्
मध्यमअदर्पयः अदर्पयतम् अदर्पयत
उत्तमअदर्पयम् अदर्पयाव अदर्पयाम


आत्मनेपदेएकद्विबहु
प्रथमअदर्पयत अदर्पयेताम् अदर्पयन्त
मध्यमअदर्पयथाः अदर्पयेथाम् अदर्पयध्वम्
उत्तमअदर्पये अदर्पयावहि अदर्पयामहि


कर्मणिएकद्विबहु
प्रथमअदर्प्यत अदर्प्येताम् अदर्प्यन्त
मध्यमअदर्प्यथाः अदर्प्येथाम् अदर्प्यध्वम्
उत्तमअदर्प्ये अदर्प्यावहि अदर्प्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदर्पयेत् दर्पयेताम् दर्पयेयुः
मध्यमदर्पयेः दर्पयेतम् दर्पयेत
उत्तमदर्पयेयम् दर्पयेव दर्पयेम


आत्मनेपदेएकद्विबहु
प्रथमदर्पयेत दर्पयेयाताम् दर्पयेरन्
मध्यमदर्पयेथाः दर्पयेयाथाम् दर्पयेध्वम्
उत्तमदर्पयेय दर्पयेवहि दर्पयेमहि


कर्मणिएकद्विबहु
प्रथमदर्प्येत दर्प्येयाताम् दर्प्येरन्
मध्यमदर्प्येथाः दर्प्येयाथाम् दर्प्येध्वम्
उत्तमदर्प्येय दर्प्येवहि दर्प्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदर्पयतु दर्पयताम् दर्पयन्तु
मध्यमदर्पय दर्पयतम् दर्पयत
उत्तमदर्पयाणि दर्पयाव दर्पयाम


आत्मनेपदेएकद्विबहु
प्रथमदर्पयताम् दर्पयेताम् दर्पयन्ताम्
मध्यमदर्पयस्व दर्पयेथाम् दर्पयध्वम्
उत्तमदर्पयै दर्पयावहै दर्पयामहै


कर्मणिएकद्विबहु
प्रथमदर्प्यताम् दर्प्येताम् दर्प्यन्ताम्
मध्यमदर्प्यस्व दर्प्येथाम् दर्प्यध्वम्
उत्तमदर्प्यै दर्प्यावहै दर्प्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदर्पयिष्यति दर्पयिष्यतः दर्पयिष्यन्ति
मध्यमदर्पयिष्यसि दर्पयिष्यथः दर्पयिष्यथ
उत्तमदर्पयिष्यामि दर्पयिष्यावः दर्पयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदर्पयिष्यते दर्पयिष्येते दर्पयिष्यन्ते
मध्यमदर्पयिष्यसे दर्पयिष्येथे दर्पयिष्यध्वे
उत्तमदर्पयिष्ये दर्पयिष्यावहे दर्पयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदर्पयिता दर्पयितारौ दर्पयितारः
मध्यमदर्पयितासि दर्पयितास्थः दर्पयितास्थ
उत्तमदर्पयितास्मि दर्पयितास्वः दर्पयितास्मः

कृदन्त

क्त
दर्पित m. n. दर्पिता f.

क्तवतु
दर्पितवत् m. n. दर्पितवती f.

शतृ
दर्पयत् m. n. दर्पयन्ती f.

शानच्
दर्पयमाण m. n. दर्पयमाणा f.

शानच् कर्मणि
दर्प्यमाण m. n. दर्प्यमाणा f.

लुडादेश पर
दर्पयिष्यत् m. n. दर्पयिष्यन्ती f.

लुडादेश आत्म
दर्पयिष्यमाण m. n. दर्पयिष्यमाणा f.

यत्
दर्प्य m. n. दर्प्या f.

अनीयर्
दर्पणीय m. n. दर्पणीया f.

तव्य
दर्पयितव्य m. n. दर्पयितव्या f.

अव्यय

तुमुन्
दर्पयितुम्

क्त्वा
दर्पयित्वा

ल्यप्
॰दर्प्य

लिट्
दर्पयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria