तिङन्तावली दृह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदृंहति दृंहतः दृंहन्ति
मध्यमदृंहसि दृंहथः दृंहथ
उत्तमदृंहामि दृंहावः दृंहामः


कर्मणिएकद्विबहु
प्रथमदृह्यते दृह्येते दृह्यन्ते
मध्यमदृह्यसे दृह्येथे दृह्यध्वे
उत्तमदृह्ये दृह्यावहे दृह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदृंहत् अदृंहताम् अदृंहन्
मध्यमअदृंहः अदृंहतम् अदृंहत
उत्तमअदृंहम् अदृंहाव अदृंहाम


कर्मणिएकद्विबहु
प्रथमअदृह्यत अदृह्येताम् अदृह्यन्त
मध्यमअदृह्यथाः अदृह्येथाम् अदृह्यध्वम्
उत्तमअदृह्ये अदृह्यावहि अदृह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदृंहेत् दृंहेताम् दृंहेयुः
मध्यमदृंहेः दृंहेतम् दृंहेत
उत्तमदृंहेयम् दृंहेव दृंहेम


कर्मणिएकद्विबहु
प्रथमदृह्येत दृह्येयाताम् दृह्येरन्
मध्यमदृह्येथाः दृह्येयाथाम् दृह्येध्वम्
उत्तमदृह्येय दृह्येवहि दृह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदृंहतु दृंहताम् दृंहन्तु
मध्यमदृंह दृंहतम् दृंहत
उत्तमदृंहाणि दृंहाव दृंहाम


कर्मणिएकद्विबहु
प्रथमदृह्यताम् दृह्येताम् दृह्यन्ताम्
मध्यमदृह्यस्व दृह्येथाम् दृह्यध्वम्
उत्तमदृह्यै दृह्यावहै दृह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदर्हिष्यति दर्हिष्यतः दर्हिष्यन्ति
मध्यमदर्हिष्यसि दर्हिष्यथः दर्हिष्यथ
उत्तमदर्हिष्यामि दर्हिष्यावः दर्हिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमदर्हिता दर्हितारौ दर्हितारः
मध्यमदर्हितासि दर्हितास्थः दर्हितास्थ
उत्तमदर्हितास्मि दर्हितास्वः दर्हितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमददर्ह ददृहतुः ददृहुः
मध्यमददर्हिथ ददृहथुः ददृह
उत्तमददर्ह ददृहिव ददृहिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदृह्यात् दृह्यास्ताम् दृह्यासुः
मध्यमदृह्याः दृह्यास्तम् दृह्यास्त
उत्तमदृह्यासम् दृह्यास्व दृह्यास्म

कृदन्त

क्त
दृढ m. n. दृढा f.

क्तवतु
दृढवत् m. n. दृढवती f.

शतृ
दृंहत् m. n. दृंहन्ती f.

शानच् कर्मणि
दृह्यमाण m. n. दृह्यमाणा f.

लुडादेश पर
दर्हिष्यत् m. n. दर्हिष्यन्ती f.

तव्य
दर्हितव्य m. n. दर्हितव्या f.

यत्
दृह्य m. n. दृह्या f.

अनीयर्
दर्हणीय m. n. दर्हणीया f.

लिडादेश पर
ददृह्वस् m. n. ददृहुषी f.

अव्यय

तुमुन्
दर्हितुम्

क्त्वा
दृढ्वा

ल्यप्
॰दृह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria