तिङन्तावली दृ१

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमद्रियते द्रियेते द्रियन्ते
मध्यमद्रियसे द्रियेथे द्रियध्वे
उत्तमद्रिये द्रियावहे द्रियामहे


कर्मणिएकद्विबहु
प्रथमद्रियते द्रियेते द्रियन्ते
मध्यमद्रियसे द्रियेथे द्रियध्वे
उत्तमद्रिये द्रियावहे द्रियामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअद्रियत अद्रियेताम् अद्रियन्त
मध्यमअद्रियथाः अद्रियेथाम् अद्रियध्वम्
उत्तमअद्रिये अद्रियावहि अद्रियामहि


कर्मणिएकद्विबहु
प्रथमअद्रियत अद्रियेताम् अद्रियन्त
मध्यमअद्रियथाः अद्रियेथाम् अद्रियध्वम्
उत्तमअद्रिये अद्रियावहि अद्रियामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमद्रियेत द्रियेयाताम् द्रियेरन्
मध्यमद्रियेथाः द्रियेयाथाम् द्रियेध्वम्
उत्तमद्रियेय द्रियेवहि द्रियेमहि


कर्मणिएकद्विबहु
प्रथमद्रियेत द्रियेयाताम् द्रियेरन्
मध्यमद्रियेथाः द्रियेयाथाम् द्रियेध्वम्
उत्तमद्रियेय द्रियेवहि द्रियेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमद्रियताम् द्रियेताम् द्रियन्ताम्
मध्यमद्रियस्व द्रियेथाम् द्रियध्वम्
उत्तमद्रियै द्रियावहै द्रियामहै


कर्मणिएकद्विबहु
प्रथमद्रियताम् द्रियेताम् द्रियन्ताम्
मध्यमद्रियस्व द्रियेथाम् द्रियध्वम्
उत्तमद्रियै द्रियावहै द्रियामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमदरिष्यते दरिष्येते दरिष्यन्ते
मध्यमदरिष्यसे दरिष्येथे दरिष्यध्वे
उत्तमदरिष्ये दरिष्यावहे दरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदर्ता दर्तारौ दर्तारः
मध्यमदर्तासि दर्तास्थः दर्तास्थ
उत्तमदर्तास्मि दर्तास्वः दर्तास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमदद्रे दद्राते दद्रिरे
मध्यमदद्रिषे ददृषे दद्राथे दद्रिध्वे ददृध्वे
उत्तमदद्रे दद्रिवहे ददृवहे दद्रिमहे ददृमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमद्रियात् द्रियास्ताम् द्रियासुः
मध्यमद्रियाः द्रियास्तम् द्रियास्त
उत्तमद्रियासम् द्रियास्व द्रियास्म

कृदन्त

क्त
दृत m. n. दृता f.

क्त
द्रित m. n. द्रिता f.

क्तवतु
द्रितवत् m. n. द्रितवती f.

क्तवतु
दृतवत् m. n. दृतवती f.

शानच्
द्रियमाण m. n. द्रियमाणा f.

शानच् कर्मणि
द्रियमाण m. n. द्रियमाणा f.

लुडादेश आत्म
दरिष्यमाण m. n. दरिष्यमाणा f.

तव्य
दर्तव्य m. n. दर्तव्या f.

यत्
दृत्य m. n. दृत्या f.

अनीयर्
दरणीय m. n. दरणीया f.

लिडादेश आत्म
दद्राण m. n. दद्राणा f.

अव्यय

तुमुन्
दर्तुम्

क्त्वा
द्रित्वा

ल्यप्
॰द्रित्य

ल्यप्
॰दृत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria