तिङन्तावली चुर्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचोरयति चोरयतः चोरयन्ति
मध्यमचोरयसि चोरयथः चोरयथ
उत्तमचोरयामि चोरयावः चोरयामः


कर्मणिएकद्विबहु
प्रथमचोर्यते चोर्येते चोर्यन्ते
मध्यमचोर्यसे चोर्येथे चोर्यध्वे
उत्तमचोर्ये चोर्यावहे चोर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचोरयत् अचोरयताम् अचोरयन्
मध्यमअचोरयः अचोरयतम् अचोरयत
उत्तमअचोरयम् अचोरयाव अचोरयाम


कर्मणिएकद्विबहु
प्रथमअचोर्यत अचोर्येताम् अचोर्यन्त
मध्यमअचोर्यथाः अचोर्येथाम् अचोर्यध्वम्
उत्तमअचोर्ये अचोर्यावहि अचोर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचोरयेत् चोरयेताम् चोरयेयुः
मध्यमचोरयेः चोरयेतम् चोरयेत
उत्तमचोरयेयम् चोरयेव चोरयेम


कर्मणिएकद्विबहु
प्रथमचोर्येत चोर्येयाताम् चोर्येरन्
मध्यमचोर्येथाः चोर्येयाथाम् चोर्येध्वम्
उत्तमचोर्येय चोर्येवहि चोर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचोरयतु चोरयताम् चोरयन्तु
मध्यमचोरय चोरयतम् चोरयत
उत्तमचोरयाणि चोरयाव चोरयाम


कर्मणिएकद्विबहु
प्रथमचोर्यताम् चोर्येताम् चोर्यन्ताम्
मध्यमचोर्यस्व चोर्येथाम् चोर्यध्वम्
उत्तमचोर्यै चोर्यावहै चोर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचोरयिष्यति चोरयिष्यतः चोरयिष्यन्ति
मध्यमचोरयिष्यसि चोरयिष्यथः चोरयिष्यथ
उत्तमचोरयिष्यामि चोरयिष्यावः चोरयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमचोरयिता चोरयितारौ चोरयितारः
मध्यमचोरयितासि चोरयितास्थः चोरयितास्थ
उत्तमचोरयितास्मि चोरयितास्वः चोरयितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअचूचुरत् अचूचुरताम् अचूचुरन्
मध्यमअचूचुरः अचूचुरतम् अचूचुरत
उत्तमअचूचुरम् अचूचुराव अचूचुराम

कृदन्त

क्त
चोरित m. n. चोरिता f.

क्तवतु
चोरितवत् m. n. चोरितवती f.

शतृ
चोरयत् m. n. चोरयन्ती f.

शानच् कर्मणि
चोर्यमाण m. n. चोर्यमाणा f.

लुडादेश पर
चोरयिष्यत् m. n. चोरयिष्यन्ती f.

तव्य
चोरयितव्य m. n. चोरयितव्या f.

यत्
चोर्य m. n. चोर्या f.

अनीयर्
चोरणीय m. n. चोरणीया f.

अव्यय

तुमुन्
चोरयितुम्

क्त्वा
चोरयित्वा

ल्यप्
॰चोरय्य

लिट्
चोरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria