तिङन्तावली
चिन्त्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चिन्तति
चिन्ततः
चिन्तन्ति
मध्यम
चिन्तसि
चिन्तथः
चिन्तथ
उत्तम
चिन्तामि
चिन्तावः
चिन्तामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चिन्तते
चिन्तेते
चिन्तन्ते
मध्यम
चिन्तसे
चिन्तेथे
चिन्तध्वे
उत्तम
चिन्ते
चिन्तावहे
चिन्तामहे
कर्मणि
एक
द्वि
बहु
प्रथम
चिन्त्यते
चिन्त्येते
चिन्त्यन्ते
मध्यम
चिन्त्यसे
चिन्त्येथे
चिन्त्यध्वे
उत्तम
चिन्त्ये
चिन्त्यावहे
चिन्त्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अचिन्तत्
अचिन्तताम्
अचिन्तन्
मध्यम
अचिन्तः
अचिन्ततम्
अचिन्तत
उत्तम
अचिन्तम्
अचिन्ताव
अचिन्ताम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अचिन्तत
अचिन्तेताम्
अचिन्तन्त
मध्यम
अचिन्तथाः
अचिन्तेथाम्
अचिन्तध्वम्
उत्तम
अचिन्ते
अचिन्तावहि
अचिन्तामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अचिन्त्यत
अचिन्त्येताम्
अचिन्त्यन्त
मध्यम
अचिन्त्यथाः
अचिन्त्येथाम्
अचिन्त्यध्वम्
उत्तम
अचिन्त्ये
अचिन्त्यावहि
अचिन्त्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चिन्तेत्
चिन्तेताम्
चिन्तेयुः
मध्यम
चिन्तेः
चिन्तेतम्
चिन्तेत
उत्तम
चिन्तेयम्
चिन्तेव
चिन्तेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चिन्तेत
चिन्तेयाताम्
चिन्तेरन्
मध्यम
चिन्तेथाः
चिन्तेयाथाम्
चिन्तेध्वम्
उत्तम
चिन्तेय
चिन्तेवहि
चिन्तेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
चिन्त्येत
चिन्त्येयाताम्
चिन्त्येरन्
मध्यम
चिन्त्येथाः
चिन्त्येयाथाम्
चिन्त्येध्वम्
उत्तम
चिन्त्येय
चिन्त्येवहि
चिन्त्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चिन्ततु
चिन्तताम्
चिन्तन्तु
मध्यम
चिन्त
चिन्ततम्
चिन्तत
उत्तम
चिन्तानि
चिन्ताव
चिन्ताम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चिन्तताम्
चिन्तेताम्
चिन्तन्ताम्
मध्यम
चिन्तस्व
चिन्तेथाम्
चिन्तध्वम्
उत्तम
चिन्तै
चिन्तावहै
चिन्तामहै
कर्मणि
एक
द्वि
बहु
प्रथम
चिन्त्यताम्
चिन्त्येताम्
चिन्त्यन्ताम्
मध्यम
चिन्त्यस्व
चिन्त्येथाम्
चिन्त्यध्वम्
उत्तम
चिन्त्यै
चिन्त्यावहै
चिन्त्यामहै
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चिचिन्त
चिचिन्ततुः
चिचिन्तुः
मध्यम
चिचिन्तिथ
चिचिन्तथुः
चिचिन्त
उत्तम
चिचिन्त
चिचिन्तिव
चिचिन्तिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चिचिन्ते
चिचिन्ताते
चिचिन्तिरे
मध्यम
चिचिन्तिषे
चिचिन्ताथे
चिचिन्तिध्वे
उत्तम
चिचिन्ते
चिचिन्तिवहे
चिचिन्तिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चिन्त्यात्
चिन्त्यास्ताम्
चिन्त्यासुः
मध्यम
चिन्त्याः
चिन्त्यास्तम्
चिन्त्यास्त
उत्तम
चिन्त्यासम्
चिन्त्यास्व
चिन्त्यास्म
कृदन्त
क्त
चिन्तित
m.
n.
चिन्तिता
f.
क्तवतु
चिन्तितवत्
m.
n.
चिन्तितवती
f.
शतृ
चिन्तत्
m.
n.
चिन्तन्ती
f.
शानच्
चिन्तयान
m.
n.
चिन्तयाना
f.
शानच् कर्मणि
चिन्त्यमान
m.
n.
चिन्त्यमाना
f.
तव्य
चिन्तितव्य
m.
n.
चिन्तितव्या
f.
यत्
चिन्त्य
m.
n.
चिन्त्या
f.
अनीयर्
चिन्तनीय
m.
n.
चिन्तनीया
f.
लिडादेश पर
चिचिन्त्वस्
m.
n.
चिचिन्तुषी
f.
लिडादेश आत्म
चिचिन्तान
m.
n.
चिचिन्ताना
f.
अव्यय
तुमुन्
चिन्तितुम्
क्त्वा
चिन्तित्वा
ल्यप्
॰चिन्त्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024