तिङन्तावली चिन्त्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचिन्तयति चिन्तयतः चिन्तयन्ति
मध्यमचिन्तयसि चिन्तयथः चिन्तयथ
उत्तमचिन्तयामि चिन्तयावः चिन्तयामः


आत्मनेपदेएकद्विबहु
प्रथमचिन्तयते चिन्तयेते चिन्तयन्ते
मध्यमचिन्तयसे चिन्तयेथे चिन्तयध्वे
उत्तमचिन्तये चिन्तयावहे चिन्तयामहे


कर्मणिएकद्विबहु
प्रथमचिन्त्यते चिन्त्येते चिन्त्यन्ते
मध्यमचिन्त्यसे चिन्त्येथे चिन्त्यध्वे
उत्तमचिन्त्ये चिन्त्यावहे चिन्त्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचिन्तयत् अचिन्तयताम् अचिन्तयन्
मध्यमअचिन्तयः अचिन्तयतम् अचिन्तयत
उत्तमअचिन्तयम् अचिन्तयाव अचिन्तयाम


आत्मनेपदेएकद्विबहु
प्रथमअचिन्तयत अचिन्तयेताम् अचिन्तयन्त
मध्यमअचिन्तयथाः अचिन्तयेथाम् अचिन्तयध्वम्
उत्तमअचिन्तये अचिन्तयावहि अचिन्तयामहि


कर्मणिएकद्विबहु
प्रथमअचिन्त्यत अचिन्त्येताम् अचिन्त्यन्त
मध्यमअचिन्त्यथाः अचिन्त्येथाम् अचिन्त्यध्वम्
उत्तमअचिन्त्ये अचिन्त्यावहि अचिन्त्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचिन्तयेत् चिन्तयेताम् चिन्तयेयुः
मध्यमचिन्तयेः चिन्तयेतम् चिन्तयेत
उत्तमचिन्तयेयम् चिन्तयेव चिन्तयेम


आत्मनेपदेएकद्विबहु
प्रथमचिन्तयेत चिन्तयेयाताम् चिन्तयेरन्
मध्यमचिन्तयेथाः चिन्तयेयाथाम् चिन्तयेध्वम्
उत्तमचिन्तयेय चिन्तयेवहि चिन्तयेमहि


कर्मणिएकद्विबहु
प्रथमचिन्त्येत चिन्त्येयाताम् चिन्त्येरन्
मध्यमचिन्त्येथाः चिन्त्येयाथाम् चिन्त्येध्वम्
उत्तमचिन्त्येय चिन्त्येवहि चिन्त्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचिन्तयतु चिन्तयताम् चिन्तयन्तु
मध्यमचिन्तय चिन्तयतम् चिन्तयत
उत्तमचिन्तयानि चिन्तयाव चिन्तयाम


आत्मनेपदेएकद्विबहु
प्रथमचिन्तयताम् चिन्तयेताम् चिन्तयन्ताम्
मध्यमचिन्तयस्व चिन्तयेथाम् चिन्तयध्वम्
उत्तमचिन्तयै चिन्तयावहै चिन्तयामहै


कर्मणिएकद्विबहु
प्रथमचिन्त्यताम् चिन्त्येताम् चिन्त्यन्ताम्
मध्यमचिन्त्यस्व चिन्त्येथाम् चिन्त्यध्वम्
उत्तमचिन्त्यै चिन्त्यावहै चिन्त्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचिन्तयिष्यति चिन्तयिष्यतः चिन्तयिष्यन्ति
मध्यमचिन्तयिष्यसि चिन्तयिष्यथः चिन्तयिष्यथ
उत्तमचिन्तयिष्यामि चिन्तयिष्यावः चिन्तयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचिन्तयिष्यते चिन्तयिष्येते चिन्तयिष्यन्ते
मध्यमचिन्तयिष्यसे चिन्तयिष्येथे चिन्तयिष्यध्वे
उत्तमचिन्तयिष्ये चिन्तयिष्यावहे चिन्तयिष्यामहे

कृदन्त

क्त
चिन्तित m. n. चिन्तिता f.

क्तवतु
चिन्तितवत् m. n. चिन्तितवती f.

शतृ
चिन्तयत् m. n. चिन्तयन्ती f.

शानच्
चिन्तयान m. n. चिन्तयाना f.

शानच् कर्मणि
चिन्त्यमान m. n. चिन्त्यमाना f.

लुडादेश पर
चिन्तयिष्यत् m. n. चिन्तयिष्यन्ती f.

लुडादेश आत्म
चिन्तयिष्यमाण m. n. चिन्तयिष्यमाणा f.

तव्य
चिन्तयितव्य m. n. चिन्तयितव्या f.

यत्
चिन्त्य m. n. चिन्त्या f.

अनीयर्
चिन्तनीय m. n. चिन्तनीया f.

अव्यय

तुमुन्
चिन्तयितुम्

क्त्वा
चिन्तयित्वा

ल्यप्
॰चिन्त्य

लिट्
चिन्तयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria