तिङन्तावली चि

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचिचेति चिचितः चिच्यति
मध्यमचिचेषि चिचिथः चिचिथ
उत्तमचिचेमि चिचिवः चिचिमः


आत्मनेपदेएकद्विबहु
प्रथमचिचिते चिच्याते चिच्यते
मध्यमचिचिषे चिच्याथे चिचिध्वे
उत्तमचिच्ये चिचिवहे चिचिमहे


कर्मणिएकद्विबहु
प्रथमचीयते चीयेते चीयन्ते
मध्यमचीयसे चीयेथे चीयध्वे
उत्तमचीये चीयावहे चीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचिचेत् अचिचिताम् अचिचयुः
मध्यमअचिचेः अचिचितम् अचिचित
उत्तमअचिचयम् अचिचिव अचिचिम


आत्मनेपदेएकद्विबहु
प्रथमअचिचित अचिच्याताम् अचिच्यत
मध्यमअचिचिथाः अचिच्याथाम् अचिचिध्वम्
उत्तमअचिची अचिचिवहि अचिचिमहि


कर्मणिएकद्विबहु
प्रथमअचीयत अचीयेताम् अचीयन्त
मध्यमअचीयथाः अचीयेथाम् अचीयध्वम्
उत्तमअचीये अचीयावहि अचीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचिचियात् चिचियाताम् चिचियुः
मध्यमचिचियाः चिचियातम् चिचियात
उत्तमचिचियाम् चिचियाव चिचियाम


आत्मनेपदेएकद्विबहु
प्रथमचिचीत चिचीयाताम् चिचीरन्
मध्यमचिचीथाः चिचीयाथाम् चिचीध्वम्
उत्तमचिचीय चिचीवहि चिचीमहि


कर्मणिएकद्विबहु
प्रथमचीयेत चीयेयाताम् चीयेरन्
मध्यमचीयेथाः चीयेयाथाम् चीयेध्वम्
उत्तमचीयेय चीयेवहि चीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचिचेतु चिचिताम् चिच्यतु
मध्यमचिचिहि चिचितम् चिचित
उत्तमचिचयानि चिचयाव चिचयाम


आत्मनेपदेएकद्विबहु
प्रथमचिचिताम् चिच्याताम् चिच्यताम्
मध्यमचिचिष्व चिच्याथाम् चिचिध्वम्
उत्तमचिचयै चिचयावहै चिचयामहै


कर्मणिएकद्विबहु
प्रथमचीयताम् चीयेताम् चीयन्ताम्
मध्यमचीयस्व चीयेथाम् चीयध्वम्
उत्तमचीयै चीयावहै चीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचेष्यति चेष्यतः चेष्यन्ति
मध्यमचेष्यसि चेष्यथः चेष्यथ
उत्तमचेष्यामि चेष्यावः चेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचेष्यते चेष्येते चेष्यन्ते
मध्यमचेष्यसे चेष्येथे चेष्यध्वे
उत्तमचेष्ये चेष्यावहे चेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचेता चेतारौ चेतारः
मध्यमचेतासि चेतास्थः चेतास्थ
उत्तमचेतास्मि चेतास्वः चेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिकाय चिक्यतुः चिक्युः
मध्यमचिकेथ चिकयिथ चिक्यथुः चिक्य
उत्तमचिकाय चिकय चिक्यिव चिकयिव चिक्यिम चिकयिम


आत्मनेपदेएकद्विबहु
प्रथमचिक्ये चिक्याते चिक्यिरे
मध्यमचिक्यिषे चिक्याथे चिक्यिध्वे
उत्तमचिक्ये चिक्यिवहे चिक्यिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअचैषीत् अचेत् अचैष्टाम् अचिताम् अच्यन् अचैषुः
मध्यमअचैषीः अचेः अचैष्टम् अचितम् अचैष्ट अचित
उत्तमअचैषम् अचयम् अचैष्व अचिव अचैष्म अचिम


आत्मनेपदेएकद्विबहु
प्रथमअचेष्ट अचेषाताम् अचेषत
मध्यमअचेष्ठाः अचेषाथाम् अचेढ्वम्
उत्तमअचेषि अचेष्वहि अचेष्महि


कर्मणिएकद्विबहु
प्रथमअचेषि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचीयात् चीयास्ताम् चीयासुः
मध्यमचीयाः चीयास्तम् चीयास्त
उत्तमचीयासम् चीयास्व चीयास्म

कृदन्त

क्त
चित m. n. चिता f.

क्तवतु
चितवत् m. n. चितवती f.

शतृ
चिच्यत् m. n. चिच्यती f.

शानच्
चिच्यान m. n. चिच्याना f.

शानच् कर्मणि
चीयमान m. n. चीयमाना f.

लुडादेश पर
चेष्यत् m. n. चेष्यन्ती f.

लुडादेश आत्म
चेष्यमाण m. n. चेष्यमाणा f.

तव्य
चेतव्य m. n. चेतव्या f.

यत्
चेय m. n. चेया f.

अनीयर्
चयनीय m. n. चयनीया f.

यत्
चाय्य m. n. चाय्या f.

यत्
चित्य m. n. चित्या f.

लिडादेश पर
चिकिवस् m. n. चिक्युषी f.

लिडादेश आत्म
चिक्यान m. n. चिक्याना f.

अव्यय

तुमुन्
चेतुम्

क्त्वा
चित्वा

ल्यप्
॰चित्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमचाययति चापयति चययति चपयति चाययतः चापयतः चययतः चपयतः चाययन्ति चापयन्ति चययन्ति चपयन्ति
मध्यमचाययसि चापयसि चययसि चपयसि चाययथः चापयथः चययथः चपयथः चाययथ चापयथ चययथ चपयथ
उत्तमचाययामि चापयामि चययामि चपयामि चाययावः चापयावः चययावः चपयावः चाययामः चापयामः चययामः चपयामः


आत्मनेपदेएकद्विबहु
प्रथमचाययते चापयते चययते चपयते चाययेते चापयेते चययेते चपयेते चाययन्ते चापयन्ते चययन्ते चपयन्ते
मध्यमचाययसे चापयसे चययसे चपयसे चाययेथे चापयेथे चययेथे चपयेथे चाययध्वे चापयध्वे चययध्वे चपयध्वे
उत्तमचायये चापये चयये चपये चाययावहे चापयावहे चययावहे चपयावहे चाययामहे चापयामहे चययामहे चपयामहे


कर्मणिएकद्विबहु
प्रथमचाय्यते चाप्यते चय्यते चप्यते चाय्येते चाप्येते चय्येते चप्येते चाय्यन्ते चाप्यन्ते चय्यन्ते चप्यन्ते
मध्यमचाय्यसे चाप्यसे चय्यसे चप्यसे चाय्येथे चाप्येथे चय्येथे चप्येथे चाय्यध्वे चाप्यध्वे चय्यध्वे चप्यध्वे
उत्तमचाय्ये चाप्ये चय्ये चप्ये चाय्यावहे चाप्यावहे चय्यावहे चप्यावहे चाय्यामहे चाप्यामहे चय्यामहे चप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचाययत् अचापयत् अचययत् अचपयत् अचाययताम् अचापयताम् अचययताम् अचपयताम् अचाययन् अचापयन् अचययन् अचपयन्
मध्यमअचाययः अचापयः अचययः अचपयः अचाययतम् अचापयतम् अचययतम् अचपयतम् अचाययत अचापयत अचययत अचपयत
उत्तमअचाययम् अचापयम् अचययम् अचपयम् अचाययाव अचापयाव अचययाव अचपयाव अचाययाम अचापयाम अचययाम अचपयाम


आत्मनेपदेएकद्विबहु
प्रथमअचाययत अचापयत अचययत अचपयत अचाययेताम् अचापयेताम् अचययेताम् अचपयेताम् अचाययन्त अचापयन्त अचययन्त अचपयन्त
मध्यमअचाययथाः अचापयथाः अचययथाः अचपयथाः अचाययेथाम् अचापयेथाम् अचययेथाम् अचपयेथाम् अचाययध्वम् अचापयध्वम् अचययध्वम् अचपयध्वम्
उत्तमअचायये अचापये अचयये अचपये अचाययावहि अचापयावहि अचययावहि अचपयावहि अचाययामहि अचापयामहि अचययामहि अचपयामहि


कर्मणिएकद्विबहु
प्रथमअचाय्यत अचाप्यत अचय्यत अचप्यत अचाय्येताम् अचाप्येताम् अचय्येताम् अचप्येताम् अचाय्यन्त अचाप्यन्त अचय्यन्त अचप्यन्त
मध्यमअचाय्यथाः अचाप्यथाः अचय्यथाः अचप्यथाः अचाय्येथाम् अचाप्येथाम् अचय्येथाम् अचप्येथाम् अचाय्यध्वम् अचाप्यध्वम् अचय्यध्वम् अचप्यध्वम्
उत्तमअचाय्ये अचाप्ये अचय्ये अचप्ये अचाय्यावहि अचाप्यावहि अचय्यावहि अचप्यावहि अचाय्यामहि अचाप्यामहि अचय्यामहि अचप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचाययेत् चापयेत् चययेत् चपयेत् चाययेताम् चापयेताम् चययेताम् चपयेताम् चाययेयुः चापयेयुः चययेयुः चपयेयुः
मध्यमचाययेः चापयेः चययेः चपयेः चाययेतम् चापयेतम् चययेतम् चपयेतम् चाययेत चापयेत चययेत चपयेत
उत्तमचाययेयम् चापयेयम् चययेयम् चपयेयम् चाययेव चापयेव चययेव चपयेव चाययेम चापयेम चययेम चपयेम


आत्मनेपदेएकद्विबहु
प्रथमचाययेत चापयेत चययेत चपयेत चाययेयाताम् चापयेयाताम् चययेयाताम् चपयेयाताम् चाययेरन् चापयेरन् चययेरन् चपयेरन्
मध्यमचाययेथाः चापयेथाः चययेथाः चपयेथाः चाययेयाथाम् चापयेयाथाम् चययेयाथाम् चपयेयाथाम् चाययेध्वम् चापयेध्वम् चययेध्वम् चपयेध्वम्
उत्तमचाययेय चापयेय चययेय चपयेय चाययेवहि चापयेवहि चययेवहि चपयेवहि चाययेमहि चापयेमहि चययेमहि चपयेमहि


कर्मणिएकद्विबहु
प्रथमचाय्येत चाप्येत चय्येत चप्येत चाय्येयाताम् चाप्येयाताम् चय्येयाताम् चप्येयाताम् चाय्येरन् चाप्येरन् चय्येरन् चप्येरन्
मध्यमचाय्येथाः चाप्येथाः चय्येथाः चप्येथाः चाय्येयाथाम् चाप्येयाथाम् चय्येयाथाम् चप्येयाथाम् चाय्येध्वम् चाप्येध्वम् चय्येध्वम् चप्येध्वम्
उत्तमचाय्येय चाप्येय चय्येय चप्येय चाय्येवहि चाप्येवहि चय्येवहि चप्येवहि चाय्येमहि चाप्येमहि चय्येमहि चप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचाययतु चापयतु चययतु चपयतु चाययताम् चापयताम् चययताम् चपयताम् चाययन्तु चापयन्तु चययन्तु चपयन्तु
मध्यमचायय चापय चयय चपय चाययतम् चापयतम् चययतम् चपयतम् चाययत चापयत चययत चपयत
उत्तमचाययानि चापयानि चययानि चपयानि चाययाव चापयाव चययाव चपयाव चाययाम चापयाम चययाम चपयाम


आत्मनेपदेएकद्विबहु
प्रथमचाययताम् चापयताम् चययताम् चपयताम् चाययेताम् चापयेताम् चययेताम् चपयेताम् चाययन्ताम् चापयन्ताम् चययन्ताम् चपयन्ताम्
मध्यमचाययस्व चापयस्व चययस्व चपयस्व चाययेथाम् चापयेथाम् चययेथाम् चपयेथाम् चाययध्वम् चापयध्वम् चययध्वम् चपयध्वम्
उत्तमचाययै चापयै चययै चपयै चाययावहै चापयावहै चययावहै चपयावहै चाययामहै चापयामहै चययामहै चपयामहै


कर्मणिएकद्विबहु
प्रथमचाय्यताम् चाप्यताम् चय्यताम् चप्यताम् चाय्येताम् चाप्येताम् चय्येताम् चप्येताम् चाय्यन्ताम् चाप्यन्ताम् चय्यन्ताम् चप्यन्ताम्
मध्यमचाय्यस्व चाप्यस्व चय्यस्व चप्यस्व चाय्येथाम् चाप्येथाम् चय्येथाम् चप्येथाम् चाय्यध्वम् चाप्यध्वम् चय्यध्वम् चप्यध्वम्
उत्तमचाय्यै चाप्यै चय्यै चप्यै चाय्यावहै चाप्यावहै चय्यावहै चप्यावहै चाय्यामहै चाप्यामहै चय्यामहै चप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचाययिष्यति चापयिष्यति चययिष्यति चपयिष्यति चाययिष्यतः चापयिष्यतः चययिष्यतः चपयिष्यतः चाययिष्यन्ति चापयिष्यन्ति चययिष्यन्ति चपयिष्यन्ति
मध्यमचाययिष्यसि चापयिष्यसि चययिष्यसि चपयिष्यसि चाययिष्यथः चापयिष्यथः चययिष्यथः चपयिष्यथः चाययिष्यथ चापयिष्यथ चययिष्यथ चपयिष्यथ
उत्तमचाययिष्यामि चापयिष्यामि चययिष्यामि चपयिष्यामि चाययिष्यावः चापयिष्यावः चययिष्यावः चपयिष्यावः चाययिष्यामः चापयिष्यामः चययिष्यामः चपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचाययिष्यते चापयिष्यते चययिष्यते चपयिष्यते चाययिष्येते चापयिष्येते चययिष्येते चपयिष्येते चाययिष्यन्ते चापयिष्यन्ते चययिष्यन्ते चपयिष्यन्ते
मध्यमचाययिष्यसे चापयिष्यसे चययिष्यसे चपयिष्यसे चाययिष्येथे चापयिष्येथे चययिष्येथे चपयिष्येथे चाययिष्यध्वे चापयिष्यध्वे चययिष्यध्वे चपयिष्यध्वे
उत्तमचाययिष्ये चापयिष्ये चययिष्ये चपयिष्ये चाययिष्यावहे चापयिष्यावहे चययिष्यावहे चपयिष्यावहे चाययिष्यामहे चापयिष्यामहे चययिष्यामहे चपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचाययिता चापयिता चययिता चपयिता चाययितारौ चापयितारौ चययितारौ चपयितारौ चाययितारः चापयितारः चययितारः चपयितारः
मध्यमचाययितासि चापयितासि चययितासि चपयितासि चाययितास्थः चापयितास्थः चययितास्थः चपयितास्थः चाययितास्थ चापयितास्थ चययितास्थ चपयितास्थ
उत्तमचाययितास्मि चापयितास्मि चययितास्मि चपयितास्मि चाययितास्वः चापयितास्वः चययितास्वः चपयितास्वः चाययितास्मः चापयितास्मः चययितास्मः चपयितास्मः

कृदन्त

क्त
चयित m. n. चयिता f.

क्त
चपित m. n. चपिता f.

क्त
चायित m. n. चायिता f.

क्त
चापित m. n. चापिता f.

क्तवतु
चापितवत् m. n. चापितवती f.

क्तवतु
चायितवत् m. n. चायितवती f.

क्तवतु
चपितवत् m. n. चपितवती f.

क्तवतु
चयितवत् m. n. चयितवती f.

शतृ
चययत् m. n. चययन्ती f.

शतृ
चपयत् m. n. चपयन्ती f.

शतृ
चाययत् m. n. चाययन्ती f.

शतृ
चापयत् m. n. चापयन्ती f.

शानच्
चापयमान m. n. चापयमाना f.

शानच्
चाययमान m. n. चाययमाना f.

शानच्
चपयमान m. n. चपयमाना f.

शानच्
चययमान m. n. चययमाना f.

शानच् कर्मणि
चय्यमान m. n. चय्यमाना f.

शानच् कर्मणि
चप्यमान m. n. चप्यमाना f.

शानच् कर्मणि
चाय्यमान m. n. चाय्यमाना f.

शानच् कर्मणि
चाप्यमान m. n. चाप्यमाना f.

लुडादेश पर
चापयिष्यत् m. n. चापयिष्यन्ती f.

लुडादेश पर
चाययिष्यत् m. n. चाययिष्यन्ती f.

लुडादेश पर
चपयिष्यत् m. n. चपयिष्यन्ती f.

लुडादेश पर
चययिष्यत् m. n. चययिष्यन्ती f.

लुडादेश आत्म
चययिष्यमाण m. n. चययिष्यमाणा f.

लुडादेश आत्म
चपयिष्यमाण m. n. चपयिष्यमाणा f.

लुडादेश आत्म
चाययिष्यमाण m. n. चाययिष्यमाणा f.

लुडादेश आत्म
चापयिष्यमाण m. n. चापयिष्यमाणा f.

यत्
चाप्य m. n. चाप्या f.

अनीयर्
चापनीय m. n. चापनीया f.

तव्य
चापयितव्य m. n. चापयितव्या f.

यत्
चाय्य m. n. चाय्या f.

अनीयर्
चायनीय m. n. चायनीया f.

तव्य
चाययितव्य m. n. चाययितव्या f.

यत्
चप्य m. n. चप्या f.

अनीयर्
चपनीय m. n. चपनीया f.

तव्य
चपयितव्य m. n. चपयितव्या f.

यत्
चय्य m. n. चय्या f.

अनीयर्
चयनीय m. n. चयनीया f.

तव्य
चययितव्य m. n. चययितव्या f.

अव्यय

तुमुन्
चाययितुम्

तुमुन्
चापयितुम्

तुमुन्
चययितुम्

तुमुन्
चपयितुम्

क्त्वा
चाययित्वा

क्त्वा
चापयित्वा

क्त्वा
चययित्वा

क्त्वा
चपयित्वा

ल्यप्
॰चाय्य

ल्यप्
॰चाप्य

ल्यप्
॰चय्य

ल्यप्
॰चप्य

लिट्
चाययाम्

लिट्
चापयाम्

लिट्
चययाम्

लिट्
चपयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमचिचीषति चिकीषति चिचीषतः चिकीषतः चिचीषन्ति चिकीषन्ति
मध्यमचिचीषसि चिकीषसि चिचीषथः चिकीषथः चिचीषथ चिकीषथ
उत्तमचिचीषामि चिकीषामि चिचीषावः चिकीषावः चिचीषामः चिकीषामः


कर्मणिएकद्विबहु
प्रथमचिचीष्यते चिकीष्यते चिचीष्येते चिकीष्येते चिचीष्यन्ते चिकीष्यन्ते
मध्यमचिचीष्यसे चिकीष्यसे चिचीष्येथे चिकीष्येथे चिचीष्यध्वे चिकीष्यध्वे
उत्तमचिचीष्ये चिकीष्ये चिचीष्यावहे चिकीष्यावहे चिचीष्यामहे चिकीष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचिचीषत् अचिकीषत् अचिचीषताम् अचिकीषताम् अचिचीषन् अचिकीषन्
मध्यमअचिचीषः अचिकीषः अचिचीषतम् अचिकीषतम् अचिचीषत अचिकीषत
उत्तमअचिचीषम् अचिकीषम् अचिचीषाव अचिकीषाव अचिचीषाम अचिकीषाम


कर्मणिएकद्विबहु
प्रथमअचिचीष्यत अचिकीष्यत अचिचीष्येताम् अचिकीष्येताम् अचिचीष्यन्त अचिकीष्यन्त
मध्यमअचिचीष्यथाः अचिकीष्यथाः अचिचीष्येथाम् अचिकीष्येथाम् अचिचीष्यध्वम् अचिकीष्यध्वम्
उत्तमअचिचीष्ये अचिकीष्ये अचिचीष्यावहि अचिकीष्यावहि अचिचीष्यामहि अचिकीष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचिचीषेत् चिकीषेत् चिचीषेताम् चिकीषेताम् चिचीषेयुः चिकीषेयुः
मध्यमचिचीषेः चिकीषेः चिचीषेतम् चिकीषेतम् चिचीषेत चिकीषेत
उत्तमचिचीषेयम् चिकीषेयम् चिचीषेव चिकीषेव चिचीषेम चिकीषेम


कर्मणिएकद्विबहु
प्रथमचिचीष्येत चिकीष्येत चिचीष्येयाताम् चिकीष्येयाताम् चिचीष्येरन् चिकीष्येरन्
मध्यमचिचीष्येथाः चिकीष्येथाः चिचीष्येयाथाम् चिकीष्येयाथाम् चिचीष्येध्वम् चिकीष्येध्वम्
उत्तमचिचीष्येय चिकीष्येय चिचीष्येवहि चिकीष्येवहि चिचीष्येमहि चिकीष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचिचीषतु चिकीषतु चिचीषताम् चिकीषताम् चिचीषन्तु चिकीषन्तु
मध्यमचिचीष चिकीष चिचीषतम् चिकीषतम् चिचीषत चिकीषत
उत्तमचिचीषाणि चिकीषाणि चिचीषाव चिकीषाव चिचीषाम चिकीषाम


कर्मणिएकद्विबहु
प्रथमचिचीष्यताम् चिकीष्यताम् चिचीष्येताम् चिकीष्येताम् चिचीष्यन्ताम् चिकीष्यन्ताम्
मध्यमचिचीष्यस्व चिकीष्यस्व चिचीष्येथाम् चिकीष्येथाम् चिचीष्यध्वम् चिकीष्यध्वम्
उत्तमचिचीष्यै चिकीष्यै चिचीष्यावहै चिकीष्यावहै चिचीष्यामहै चिकीष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचिचीष्यति चिकीष्यति चिचीष्यतः चिकीष्यतः चिचीष्यन्ति चिकीष्यन्ति
मध्यमचिचीष्यसि चिकीष्यसि चिचीष्यथः चिकीष्यथः चिचीष्यथ चिकीष्यथ
उत्तमचिचीष्यामि चिकीष्यामि चिचीष्यावः चिकीष्यावः चिचीष्यामः चिकीष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमचिचीषिता चिकीषिता चिचीषितारौ चिकीषितारौ चिचीषितारः चिकीषितारः
मध्यमचिचीषितासि चिकीषितासि चिचीषितास्थः चिकीषितास्थः चिचीषितास्थ चिकीषितास्थ
उत्तमचिचीषितास्मि चिकीषितास्मि चिचीषितास्वः चिकीषितास्वः चिचीषितास्मः चिकीषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिचिचीष चिचिकीष चिचिचीषतुः चिचिकीषतुः चिचिचीषुः चिचिकीषुः
मध्यमचिचिचीषिथ चिचिकीषिथ चिचिचीषथुः चिचिकीषथुः चिचिचीष चिचिकीष
उत्तमचिचिचीष चिचिकीष चिचिचीषिव चिचिकीषिव चिचिचीषिम चिचिकीषिम

कृदन्त

क्त
चिकीषित m. n. चिकीषिता f.

क्त
चिचीषित m. n. चिचीषिता f.

क्तवतु
चिचीषितवत् m. n. चिचीषितवती f.

क्तवतु
चिकीषितवत् m. n. चिकीषितवती f.

शतृ
चिकीषत् m. n. चिकीषन्ती f.

शतृ
चिचीषत् m. n. चिचीषन्ती f.

शानच् कर्मणि
चिकीष्यमाण m. n. चिकीष्यमाणा f.

शानच् कर्मणि
चिचीष्यमाण m. n. चिचीष्यमाणा f.

लुडादेश पर
चिचीष्यत् m. n. चिचीष्यन्ती f.

लुडादेश पर
चिकीष्यत् m. n. चिकीष्यन्ती f.

अनीयर्
चिचीषणीय m. n. चिचीषणीया f.

यत्
चिचीष्य m. n. चिचीष्या f.

तव्य
चिचीषितव्य m. n. चिचीषितव्या f.

अनीयर्
चिकीषणीय m. n. चिकीषणीया f.

यत्
चिकीष्य m. n. चिकीष्या f.

तव्य
चिकीषितव्य m. n. चिकीषितव्या f.

लिडादेश पर
चिचिकीष्वस् m. n. चिचिकीषुषी f.

लिडादेश पर
चिचिचीष्वस् m. n. चिचिचीषुषी f.

अव्यय

तुमुन्
चिचीषितुम्

तुमुन्
चिकीषितुम्

क्त्वा
चिचीषित्वा

क्त्वा
चिकीषित्वा

ल्यप्
॰चिचीष्य

ल्यप्
॰चिकीष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria