तिङन्तावली ?छुट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमछोटयति छोटयतः छोटयन्ति
मध्यमछोटयसि छोटयथः छोटयथ
उत्तमछोटयामि छोटयावः छोटयामः


आत्मनेपदेएकद्विबहु
प्रथमछोटयते छोटयेते छोटयन्ते
मध्यमछोटयसे छोटयेथे छोटयध्वे
उत्तमछोटये छोटयावहे छोटयामहे


कर्मणिएकद्विबहु
प्रथमछोट्यते छोट्येते छोट्यन्ते
मध्यमछोट्यसे छोट्येथे छोट्यध्वे
उत्तमछोट्ये छोट्यावहे छोट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअच्छोटयत् अच्छोटयताम् अच्छोटयन्
मध्यमअच्छोटयः अच्छोटयतम् अच्छोटयत
उत्तमअच्छोटयम् अच्छोटयाव अच्छोटयाम


आत्मनेपदेएकद्विबहु
प्रथमअच्छोटयत अच्छोटयेताम् अच्छोटयन्त
मध्यमअच्छोटयथाः अच्छोटयेथाम् अच्छोटयध्वम्
उत्तमअच्छोटये अच्छोटयावहि अच्छोटयामहि


कर्मणिएकद्विबहु
प्रथमअच्छोट्यत अच्छोट्येताम् अच्छोट्यन्त
मध्यमअच्छोट्यथाः अच्छोट्येथाम् अच्छोट्यध्वम्
उत्तमअच्छोट्ये अच्छोट्यावहि अच्छोट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमछोटयेत् छोटयेताम् छोटयेयुः
मध्यमछोटयेः छोटयेतम् छोटयेत
उत्तमछोटयेयम् छोटयेव छोटयेम


आत्मनेपदेएकद्विबहु
प्रथमछोटयेत छोटयेयाताम् छोटयेरन्
मध्यमछोटयेथाः छोटयेयाथाम् छोटयेध्वम्
उत्तमछोटयेय छोटयेवहि छोटयेमहि


कर्मणिएकद्विबहु
प्रथमछोट्येत छोट्येयाताम् छोट्येरन्
मध्यमछोट्येथाः छोट्येयाथाम् छोट्येध्वम्
उत्तमछोट्येय छोट्येवहि छोट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमछोटयतु छोटयताम् छोटयन्तु
मध्यमछोटय छोटयतम् छोटयत
उत्तमछोटयानि छोटयाव छोटयाम


आत्मनेपदेएकद्विबहु
प्रथमछोटयताम् छोटयेताम् छोटयन्ताम्
मध्यमछोटयस्व छोटयेथाम् छोटयध्वम्
उत्तमछोटयै छोटयावहै छोटयामहै


कर्मणिएकद्विबहु
प्रथमछोट्यताम् छोट्येताम् छोट्यन्ताम्
मध्यमछोट्यस्व छोट्येथाम् छोट्यध्वम्
उत्तमछोट्यै छोट्यावहै छोट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमछोटयिष्यति छोटयिष्यतः छोटयिष्यन्ति
मध्यमछोटयिष्यसि छोटयिष्यथः छोटयिष्यथ
उत्तमछोटयिष्यामि छोटयिष्यावः छोटयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमछोटयिष्यते छोटयिष्येते छोटयिष्यन्ते
मध्यमछोटयिष्यसे छोटयिष्येथे छोटयिष्यध्वे
उत्तमछोटयिष्ये छोटयिष्यावहे छोटयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमछोटयिता छोटयितारौ छोटयितारः
मध्यमछोटयितासि छोटयितास्थः छोटयितास्थ
उत्तमछोटयितास्मि छोटयितास्वः छोटयितास्मः

कृदन्त

क्त
छोटित m. n. छोटिता f.

क्तवतु
छोटितवत् m. n. छोटितवती f.

शतृ
छोटयत् m. n. छोटयन्ती f.

शानच्
छोटयमान m. n. छोटयमाना f.

शानच् कर्मणि
छोट्यमान m. n. छोट्यमाना f.

लुडादेश पर
छोटयिष्यत् m. n. छोटयिष्यन्ती f.

लुडादेश आत्म
छोटयिष्यमाण m. n. छोटयिष्यमाणा f.

तव्य
छोटयितव्य m. n. छोटयितव्या f.

यत्
छोट्य m. n. छोट्या f.

अनीयर्
छोटनीय m. n. छोटनीया f.

अव्यय

तुमुन्
छोटयितुम्

क्त्वा
छोटयित्वा

ल्यप्
॰छोटय्य

लिट्
छोटयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria