तिङन्तावली छिद्र

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमछिद्रयति छिद्रयतः छिद्रयन्ति
मध्यमछिद्रयसि छिद्रयथः छिद्रयथ
उत्तमछिद्रयामि छिद्रयावः छिद्रयामः


कर्मणिएकद्विबहु
प्रथमछिद्र्यते छिद्र्येते छिद्र्यन्ते
मध्यमछिद्र्यसे छिद्र्येथे छिद्र्यध्वे
उत्तमछिद्र्ये छिद्र्यावहे छिद्र्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअच्छिद्रयत् अच्छिद्रयताम् अच्छिद्रयन्
मध्यमअच्छिद्रयः अच्छिद्रयतम् अच्छिद्रयत
उत्तमअच्छिद्रयम् अच्छिद्रयाव अच्छिद्रयाम


कर्मणिएकद्विबहु
प्रथमअच्छिद्र्यत अच्छिद्र्येताम् अच्छिद्र्यन्त
मध्यमअच्छिद्र्यथाः अच्छिद्र्येथाम् अच्छिद्र्यध्वम्
उत्तमअच्छिद्र्ये अच्छिद्र्यावहि अच्छिद्र्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमछिद्रयेत् छिद्रयेताम् छिद्रयेयुः
मध्यमछिद्रयेः छिद्रयेतम् छिद्रयेत
उत्तमछिद्रयेयम् छिद्रयेव छिद्रयेम


कर्मणिएकद्विबहु
प्रथमछिद्र्येत छिद्र्येयाताम् छिद्र्येरन्
मध्यमछिद्र्येथाः छिद्र्येयाथाम् छिद्र्येध्वम्
उत्तमछिद्र्येय छिद्र्येवहि छिद्र्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमछिद्रयतु छिद्रयताम् छिद्रयन्तु
मध्यमछिद्रय छिद्रयतम् छिद्रयत
उत्तमछिद्रयाणि छिद्रयाव छिद्रयाम


कर्मणिएकद्विबहु
प्रथमछिद्र्यताम् छिद्र्येताम् छिद्र्यन्ताम्
मध्यमछिद्र्यस्व छिद्र्येथाम् छिद्र्यध्वम्
उत्तमछिद्र्यै छिद्र्यावहै छिद्र्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमछिद्रयिष्यति छिद्रयिष्यतः छिद्रयिष्यन्ति
मध्यमछिद्रयिष्यसि छिद्रयिष्यथः छिद्रयिष्यथ
उत्तमछिद्रयिष्यामि छिद्रयिष्यावः छिद्रयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमछिद्रयिष्यते छिद्रयिष्येते छिद्रयिष्यन्ते
मध्यमछिद्रयिष्यसे छिद्रयिष्येथे छिद्रयिष्यध्वे
उत्तमछिद्रयिष्ये छिद्रयिष्यावहे छिद्रयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमछिद्रयिता छिद्रयितारौ छिद्रयितारः
मध्यमछिद्रयितासि छिद्रयितास्थः छिद्रयितास्थ
उत्तमछिद्रयितास्मि छिद्रयितास्वः छिद्रयितास्मः

कृदन्त

क्त
छिद्रित m. n. छिद्रिता f.

क्तवतु
छिद्रितवत् m. n. छिद्रितवती f.

शतृ
छिद्रयत् m. n. छिद्रयन्ती f.

शानच् कर्मणि
छिद्र्यमाण m. n. छिद्र्यमाणा f.

लुडादेश पर
छिद्रयिष्यत् m. n. छिद्रयिष्यन्ती f.

लुडादेश आत्म
छिद्रयिष्यमाण m. n. छिद्रयिष्यमाणा f.

तव्य
छिद्रयितव्य m. n. छिद्रयितव्या f.

यत्
छिद्र्य m. n. छिद्र्या f.

अनीयर्
छिद्रणीय m. n. छिद्रणीया f.

अव्यय

तुमुन्
छिद्रयितुम्

क्त्वा
छिद्रयित्वा

लिट्
छिद्रयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria