तिङन्तावली ?छृप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमछर्पयति छर्पयतः छर्पयन्ति
मध्यमछर्पयसि छर्पयथः छर्पयथ
उत्तमछर्पयामि छर्पयावः छर्पयामः


आत्मनेपदेएकद्विबहु
प्रथमछर्पयते छर्पयेते छर्पयन्ते
मध्यमछर्पयसे छर्पयेथे छर्पयध्वे
उत्तमछर्पये छर्पयावहे छर्पयामहे


कर्मणिएकद्विबहु
प्रथमछर्प्यते छर्प्येते छर्प्यन्ते
मध्यमछर्प्यसे छर्प्येथे छर्प्यध्वे
उत्तमछर्प्ये छर्प्यावहे छर्प्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअच्छर्पयत् अच्छर्पयताम् अच्छर्पयन्
मध्यमअच्छर्पयः अच्छर्पयतम् अच्छर्पयत
उत्तमअच्छर्पयम् अच्छर्पयाव अच्छर्पयाम


आत्मनेपदेएकद्विबहु
प्रथमअच्छर्पयत अच्छर्पयेताम् अच्छर्पयन्त
मध्यमअच्छर्पयथाः अच्छर्पयेथाम् अच्छर्पयध्वम्
उत्तमअच्छर्पये अच्छर्पयावहि अच्छर्पयामहि


कर्मणिएकद्विबहु
प्रथमअच्छर्प्यत अच्छर्प्येताम् अच्छर्प्यन्त
मध्यमअच्छर्प्यथाः अच्छर्प्येथाम् अच्छर्प्यध्वम्
उत्तमअच्छर्प्ये अच्छर्प्यावहि अच्छर्प्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमछर्पयेत् छर्पयेताम् छर्पयेयुः
मध्यमछर्पयेः छर्पयेतम् छर्पयेत
उत्तमछर्पयेयम् छर्पयेव छर्पयेम


आत्मनेपदेएकद्विबहु
प्रथमछर्पयेत छर्पयेयाताम् छर्पयेरन्
मध्यमछर्पयेथाः छर्पयेयाथाम् छर्पयेध्वम्
उत्तमछर्पयेय छर्पयेवहि छर्पयेमहि


कर्मणिएकद्विबहु
प्रथमछर्प्येत छर्प्येयाताम् छर्प्येरन्
मध्यमछर्प्येथाः छर्प्येयाथाम् छर्प्येध्वम्
उत्तमछर्प्येय छर्प्येवहि छर्प्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमछर्पयतु छर्पयताम् छर्पयन्तु
मध्यमछर्पय छर्पयतम् छर्पयत
उत्तमछर्पयाणि छर्पयाव छर्पयाम


आत्मनेपदेएकद्विबहु
प्रथमछर्पयताम् छर्पयेताम् छर्पयन्ताम्
मध्यमछर्पयस्व छर्पयेथाम् छर्पयध्वम्
उत्तमछर्पयै छर्पयावहै छर्पयामहै


कर्मणिएकद्विबहु
प्रथमछर्प्यताम् छर्प्येताम् छर्प्यन्ताम्
मध्यमछर्प्यस्व छर्प्येथाम् छर्प्यध्वम्
उत्तमछर्प्यै छर्प्यावहै छर्प्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमछर्पयिष्यति छर्पयिष्यतः छर्पयिष्यन्ति
मध्यमछर्पयिष्यसि छर्पयिष्यथः छर्पयिष्यथ
उत्तमछर्पयिष्यामि छर्पयिष्यावः छर्पयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमछर्पयिष्यते छर्पयिष्येते छर्पयिष्यन्ते
मध्यमछर्पयिष्यसे छर्पयिष्येथे छर्पयिष्यध्वे
उत्तमछर्पयिष्ये छर्पयिष्यावहे छर्पयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमछर्पयिता छर्पयितारौ छर्पयितारः
मध्यमछर्पयितासि छर्पयितास्थः छर्पयितास्थ
उत्तमछर्पयितास्मि छर्पयितास्वः छर्पयितास्मः

कृदन्त

क्त
छर्पित m. n. छर्पिता f.

क्तवतु
छर्पितवत् m. n. छर्पितवती f.

शतृ
छर्पयत् m. n. छर्पयन्ती f.

शानच्
छर्पयमाण m. n. छर्पयमाणा f.

शानच् कर्मणि
छर्प्यमाण m. n. छर्प्यमाणा f.

लुडादेश पर
छर्पयिष्यत् m. n. छर्पयिष्यन्ती f.

लुडादेश आत्म
छर्पयिष्यमाण m. n. छर्पयिष्यमाणा f.

तव्य
छर्पयितव्य m. n. छर्पयितव्या f.

यत्
छर्प्य m. n. छर्प्या f.

अनीयर्
छर्पणीय m. n. छर्पणीया f.

अव्यय

तुमुन्
छर्पयितुम्

क्त्वा
छर्पयित्वा

ल्यप्
॰छर्पय्य

लिट्
छर्पयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria